Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 2, 50.1 ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
Arthaśāstra
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
Carakasaṃhitā
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Mahābhārata
MBh, 1, 68, 9.22 devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini /
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 11, 1, 8.2 gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya //
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 174, 1.3 gurūṇāṃ cāpi śuśrūṣā tanme brūhi pitāmaha //
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 142, 11.1 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ /
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
Rāmāyaṇa
Rām, Bā, 11, 14.1 gurūṇāṃ vacanāc chīghraṃ sambhārāḥ saṃbhriyantu me /
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 2.1 gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā /
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
Bodhicaryāvatāra
BoCA, 2, 61.2 yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
Kāmasūtra
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
Kūrmapurāṇa
KūPur, 2, 12, 13.1 upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
Matsyapurāṇa
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
Suśrutasaṃhitā
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
Viṣṇusmṛti
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
Bhāratamañjarī
BhāMañj, 7, 371.1 sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
Garuḍapurāṇa
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
Kathāsaritsāgara
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 20.0 anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt //
Narmamālā
KṣNarm, 3, 86.2 puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā //
Rasaprakāśasudhākara
RPSudh, 2, 1.2 anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //
Rasendracintāmaṇi
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
Tantrāloka
TĀ, 8, 260.2 kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ //
Haribhaktivilāsa
HBhVil, 2, 31.2 durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite /
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //