Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Rāmāyaṇa
Matsyapurāṇa
Parāśarasmṛtiṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 52.1 ṣoḍaśe varṣe godānam //
BaudhGS, 3, 2, 57.1 agnigodāno vā bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 12.0 ā godānakarmaṇa ityeke //
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.5 evam evottaraṃ godānaṃ vāpayate //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 28.0 yathā pāṇigrahaṇe tathā cūḍākarmaṇy upanayane godāne //
GobhGS, 3, 1, 1.0 athātaḥ ṣoḍaśe varṣe godānam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 2, 6, 6.2 āpa undantu jīvasa iti dakṣiṇaṃ godānamunatti //
HirGS, 2, 6, 16.1 evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma //
HirGS, 2, 6, 19.1 agnigodāno vā bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 7.0 ṣoḍaśe godānakaraṇam //
Kauśikasūtra
KauśS, 7, 4, 1.0 āyurdā iti godānaṃ kārayiṣyan saṃbhārān saṃbharati //
KauśS, 7, 5, 15.0 cūḍākaraṇam ca godānena vyākhyātam //
Khādiragṛhyasūtra
KhādGS, 1, 3, 10.1 evaṃ caulopanayanagodāneṣu //
KhādGS, 2, 5, 1.0 godāne caulavat kalpaḥ //
KhādGS, 2, 5, 17.0 godānavrātikādityavrataupaniṣadajyeṣṭhasāmikāḥ saṃvatsarāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 44, 1.0 ṣoḍaśe varṣe godānam agnau vā samāpte //
Mānavagṛhyasūtra
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 9.1 tata ādāya dakṣiṇaṃ godānamundati /
PārGS, 3, 6, 2.2 cakṣurbhyāṃ śrotrābhyāṃ godānācchubukād adhi /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
Vārāhagṛhyasūtra
VārGS, 9, 1.1 ṣoḍaśavarṣasya godānam /
VārGS, 9, 1.3 agnigodāno maitrāyaṇiḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 2.1 śamyāḥ paridhyarthe vivāhopanayanasamāvartanasīmantacaulagodānaprāyaścitteṣu //
ĀpGS, 16, 12.1 evaṃ godānam anyasminn api nakṣatre ṣoḍaśe varṣe //
ĀpGS, 16, 13.1 agnigodāno vā syāt //
ĀpGS, 16, 14.1 saṃvatsaraṃ godānavratam eka upadiśanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
ĀśvGS, 1, 18, 1.0 etena godānam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 5.1 sa dakṣiṇamevāgre godānaṃ vitārayati /
ŚBM, 3, 1, 2, 6.1 sa dakṣiṇamevāgre godānamabhyunatti /
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 18.0 nikakṣayoḥ ṣaṣṭhasaptame godānakarmaṇi //
ŚāṅkhGS, 1, 28, 19.0 etad eva godānakarma yaccūḍākarma //
Arthaśāstra
ArthaŚ, 1, 5, 10.1 ato godānaṃ dārakarma cāsya //
Rāmāyaṇa
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 71, 20.2 prabhāte kālyam utthāya cakre godānam uttamam //
Rām, Bā, 71, 23.2 dadau godānam uddiśya putrāṇāṃ putravatsalaḥ //
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Matsyapurāṇa
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani vā budhaḥ //
MPur, 67, 18.3 pūjayedvastragodānairbrāhmaṇāniṣṭadevatāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 390.0 keśāntaḥ godānākhyaṃ karma //