Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Rāmāyaṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.5 evam evottaraṃ godānaṃ vāpayate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 2, 6, 6.2 āpa undantu jīvasa iti dakṣiṇaṃ godānamunatti //
Kauśikasūtra
KauśS, 7, 4, 1.0 āyurdā iti godānaṃ kārayiṣyan saṃbhārān saṃbharati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 9.1 tata ādāya dakṣiṇaṃ godānamundati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 5.1 sa dakṣiṇamevāgre godānaṃ vitārayati /
ŚBM, 3, 1, 2, 6.1 sa dakṣiṇamevāgre godānamabhyunatti /
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
Rāmāyaṇa
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 71, 20.2 prabhāte kālyam utthāya cakre godānam uttamam //
Rām, Bā, 71, 23.2 dadau godānam uddiśya putrāṇāṃ putravatsalaḥ //
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /