Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Maṇimāhātmya
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Carakatattvapradīpikā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
Kauśikasūtra
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
Kāṭhakasaṃhitā
KS, 14, 8, 18.0 prājāpatyā vai godhūmāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 11.0 prājāpatyā vai godhūmāḥ //
MS, 2, 11, 4, 23.0 godhūmāś ca me masūrāś ca me //
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 8.0 godhūmapiṣṭānāṃ caṣālaṃ samaṃ yūpāgreṇa //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 12.1 atha godhūmān upaspṛśati /
ŚBM, 5, 2, 1, 13.1 tad yad godhūmān upaspṛśati /
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
Arthaśāstra
ArthaŚ, 2, 11, 91.1 sāmūlī godhūmavarṇā /
ArthaŚ, 2, 11, 110.1 godhūmavarṇā laikucī //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
ArthaŚ, 2, 15, 28.1 pañcabhāgavṛddhirgodhūmaḥ saktavaśca //
Carakasaṃhitā
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 6, 25.1 candanāgurudigdhāṅgo yavagodhūmabhojanaḥ /
Ca, Sū., 6, 38.1 agnisaṃrakṣaṇavatā yavagodhūmaśālayaḥ /
Ca, Sū., 6, 43.2 śālīn sayavagodhūmān sevyān āhurghanātyaye //
Ca, Sū., 14, 11.1 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā /
Ca, Sū., 14, 35.1 godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ /
Ca, Sū., 21, 31.1 ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca, Sū., 23, 25.1 vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 21.1 saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ /
Ca, Cik., 2, 1, 39.1 godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet /
Ca, Cik., 2, 2, 7.2 godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ //
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Ca, Cik., 2, 3, 8.2 śvadaṃṣṭrāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān //
Ca, Cik., 2, 3, 16.2 godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet //
Ca, Cik., 2, 4, 19.2 yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet //
Ca, Cik., 2, 4, 23.1 māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam /
Ca, Cik., 2, 4, 34.1 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale /
Mahābhārata
MBh, 3, 188, 43.1 ye yavānnā janapadā godhūmānnās tathaiva ca /
MBh, 13, 61, 78.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām /
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
Manusmṛti
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
Amarakośa
AKośa, 2, 604.2 siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 3, 20.2 purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk //
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 6, 16.1 saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ /
AHS, Sū., 8, 42.1 śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam /
AHS, Sū., 8, 47.2 anupānaṃ himaṃ vāri yavagodhūmayor hitam //
AHS, Sū., 9, 28.2 svādur guruś ca godhūmo vātajid vātakṛd yavaḥ //
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 14, 36.2 yavagodhūmam ubhayos tadyogyāhitakalpanam //
AHS, Sū., 29, 34.1 bhojanaṃ ca yathāsātmyaṃ yavagodhūmaṣaṣṭikāḥ /
AHS, Cikitsitasthāna, 3, 19.1 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān /
AHS, Cikitsitasthāna, 3, 87.2 śarkarāyavagodhūmaṃ jīvakarṣabhakau madhu //
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 5, 5.2 śāliṣaṣṭikagodhūmayavamudgaṃ samoṣitam //
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 7, 36.1 yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet /
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
AHS, Cikitsitasthāna, 18, 28.2 godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ //
AHS, Cikitsitasthāna, 19, 25.1 śālayo yavagodhūmāḥ koradūṣāḥ priyaṅgavaḥ /
AHS, Utt., 16, 62.1 purāṇayavagodhūmaśāliṣaṣṭikakodravān /
AHS, Utt., 20, 3.2 yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam //
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 25, 40.1 kalāyayavagodhūmamāṣamudgahareṇavaḥ /
AHS, Utt., 40, 23.2 sātmaguptāphalān kṣīre godhūmān sādhitān himān //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 83.2 agnikuṇḍacitasīmā sphītagodhūmagokulaḥ //
Kāmasūtra
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kūrmapurāṇa
KūPur, 2, 26, 13.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm /
Liṅgapurāṇa
LiPur, 1, 54, 38.1 dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti /
LiPur, 1, 83, 15.1 satyavādī jitakrodhaḥ śāligodhūmagorasaiḥ /
LiPur, 2, 27, 34.2 kalpayecchālinīvāragodhūmaiśca yavādibhiḥ //
LiPur, 2, 54, 27.2 madhunā yavagodhūmamāṣabilvaphalena ca //
Matsyapurāṇa
MPur, 73, 6.2 vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi /
MPur, 83, 22.1 yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 37, 11.2 yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Su, Sū., 46, 369.1 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ /
Su, Śār., 4, 44.1 śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṃskṛtaiḥ /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 8, 15.1 tilairaṇḍātasīmāṣayavagodhūmasarṣapān /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 19, 29.1 niculairaṇḍabījāni yavagodhūmasaktavaḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 26, 21.1 pippalīmāṣaśālīnāṃ yavagodhūmayostathā /
Su, Cik., 26, 30.2 kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //
Viṣṇupurāṇa
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 3, 16, 6.1 yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ /
ViPur, 6, 1, 38.2 godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ //
Viṣṇusmṛti
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 169.2 asnehā api godhūmayavagorasavikriyāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 334.2 caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ //
Garuḍapurāṇa
GarPur, 1, 51, 9.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm /
GarPur, 1, 96, 68.1 asnehā api godhūmayavagorasavikriyāḥ /
GarPur, 1, 130, 8.1 godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam /
GarPur, 1, 169, 4.2 vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 44.1 pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ /
Rasahṛdayatantra
RHT, 10, 16.2 godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //
RHT, 19, 43.2 yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt //
Rasamañjarī
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
Rasaprakāśasudhākara
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
Rasaratnasamuccaya
RRS, 2, 28.2 palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //
RRS, 12, 25.1 godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam /
Rasaratnākara
RRĀ, Ras.kh., 1, 10.1 ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam /
RRĀ, Ras.kh., 6, 28.2 vānarīmūlagodhūmaṃ kokilākṣasya bījakam //
RRĀ, V.kh., 13, 8.2 godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //
RRĀ, V.kh., 19, 68.2 godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
Rasendracūḍāmaṇi
RCūM, 10, 38.2 khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //
Rasādhyāya
RAdhy, 1, 150.1 sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
Rasārṇava
RArṇ, 6, 15.2 godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //
RArṇ, 7, 93.1 tilasarṣapagodhūmamāṣaniṣpāvacikkasam /
Rājanighaṇṭu
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, Pipp., 179.2 anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam //
RājNigh, Kṣīrādivarga, 94.1 sauvīrakaṃ suvīrāmlaṃ jñeyaṃ godhūmasambhavam /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Śālyādivarga, 66.1 godhūmo bahudugdhaḥ syādapūpo mlecchabhojanaḥ /
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 141.2 godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ //
RājNigh, Śālyādivarga, 142.1 taptair apakvagodhūmair ākulāḥ parikīrtitāḥ /
RājNigh, Śālyādivarga, 150.1 mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ /
RājNigh, Śālyādivarga, 151.0 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā //
RājNigh, Śālyādivarga, 157.1 caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 30.2 godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
Ānandakanda
ĀK, 1, 4, 11.1 yavagodhūmakalamamāṣamudgacaṇādibhiḥ /
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 15, 443.1 etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
ĀK, 1, 17, 33.2 godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam //
ĀK, 1, 19, 60.1 godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 86.2 purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān //
ĀK, 1, 19, 167.1 śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ /
ĀK, 2, 7, 43.1 godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 3.1 nandīmukhī yavikā madhūlī godhūmabhedaḥ /
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 7.0 evamādīni evaṃprakārāṇi godhūmādīnītyarthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 17.1 śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
Mugdhāvabodhinī
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
Rasasaṃketakalikā
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
Rasārṇavakalpa
RAK, 1, 256.1 godhūmacūrṇabhāgau dvau musalībhāgameva ca /
RAK, 1, 332.1 ṣaṣṭikamathavā śāligodhūmāśca viśeṣataḥ /
Yogaratnākara
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 16.0 caturaśro godhūmacaṣālo bailvo yūpaḥ saptadaśāratniḥ //