Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
Arthaśāstra
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
ArthaŚ, 10, 2, 8.1 kalatrasthānam apasāraḥ //
Avadānaśataka
AvŚat, 3, 2.2 tena sadṛśāt kulāt kalatram ānītam /
AvŚat, 6, 2.2 tena sadṛśāt kulāt kalatram ānītam /
Mahābhārata
MBh, 1, 2, 227.2 nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām //
MBh, 3, 198, 85.1 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ /
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 99, 37.2 śatrusenākalatrasya sarvalokān adūrataḥ //
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 309, 87.1 saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ /
MBh, 12, 322, 22.1 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca /
MBh, 14, 93, 67.1 anavekṣya sutasnehaṃ kalatrasneham eva ca /
MBh, 16, 8, 34.3 yayuste parivāryātha kalatraṃ pārthaśāsanāt //
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
Rāmāyaṇa
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Ki, 64, 23.1 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ /
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Ki, 64, 24.1 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān /
Rām, Yu, 102, 32.1 kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ /
Amaruśataka
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 20, 255.1 sādhāraṇakalatrāṇām īrṣyākṣobhitacetasām /
BKŚS, 22, 48.1 ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 288.1 astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 6, 131.1 tatkathaṃ nu guṇavadvindeyaṃ kalatram iti //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
Divyāvadāna
Divyāv, 1, 3.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 2, 3.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 7, 125.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 8, 98.0 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 13, 3.1 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 18, 503.1 tena ca sadṛśāt kulāt kalatramānītam //
Divyāv, 18, 504.1 sa ca kalatrasahāyaḥ krīḍati ramate paricārayati //
Divyāv, 19, 4.1 tena sadṛśāt kulāt kalatramānītam //
Divyāv, 19, 263.1 tena sadṛśāt kulāt kalatramānītam //
Harivaṃśa
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 8, 9.2 pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //
Kir, 8, 17.1 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā /
Kir, 8, 29.1 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ /
Kāmasūtra
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Liṅgapurāṇa
LiPur, 1, 96, 81.2 namo viṣṇukalatrāya viṣṇukṣetrāya bhānave //
Matsyapurāṇa
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 131, 2.1 sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ /
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
MPur, 138, 30.1 kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte /
Meghadūta
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Saṃvitsiddhi
SaṃSi, 1, 20.2 na tu tadbhṛtyatatputrakalatrādiniṣedhakam //
Tantrākhyāyikā
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
Viṣṇupurāṇa
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
ViPur, 3, 9, 25.1 putradravyakalatreṣu tyaktasneho narādhipa /
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 6, 5, 56.1 kalatraputramitrārthagṛhakṣetradhanādikaiḥ /
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
Abhidhānacintāmaṇi
AbhCint, 1, 8.2 kalatrād vararamaṇapraṇayīśapriyādayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 6.1 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
Aṣṭāvakragīta, 18, 55.1 bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 4.1 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi /
BhāgPur, 3, 30, 13.1 evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā /
Bhāratamañjarī
BhāMañj, 13, 703.1 dhanaputrakalatreṣu na snihyanti vipaścitaḥ /
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 1044.1 dhanaputrakalatreṣu svayamevārjiteṣvaho /
BhāMañj, 13, 1597.2 nānendhanaprayatnaśca na kalatraṃ na yācakāḥ //
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 16, 36.1 ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ /
BhāMañj, 16, 46.1 kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //
Garuḍapurāṇa
GarPur, 1, 43, 32.2 samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 115, 19.2 nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ //
Hitopadeśa
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 3, 72.2 madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam //
Kathāsaritsāgara
KSS, 2, 1, 8.1 kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
KSS, 2, 2, 193.2 sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam //
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
Narmamālā
KṣNarm, 2, 97.2 baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 69.2 ārohaṃ śroṇiphalakaṃ kalatraṃ rasanāpadam //
Ānandakanda
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
Āryāsaptaśatī
Āsapt, 2, 552.2 lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva //
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 10, 2.2 tatra devasākhyaḥ kauṭumbikaḥ tatkalatre śṛṅgāravatī subhagā ca /
Haribhaktivilāsa
HBhVil, 4, 128.3 dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet //
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //
SkPur (Rkh), Revākhaṇḍa, 153, 41.2 dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt //
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 195, 23.2 sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti //
Sātvatatantra
SātT, 4, 60.1 kalatraputramitreṣu dhane gehagavādiṣu /
SātT, 8, 8.1 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ /