Occurrences

Mahābhārata
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Śukasaptati

Mahābhārata
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 16, 8, 34.3 yayuste parivāryātha kalatraṃ pārthaśāsanāt //
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
Daśakumāracarita
DKCar, 2, 6, 131.1 tatkathaṃ nu guṇavadvindeyaṃ kalatram iti //
Harivaṃśa
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
Matsyapurāṇa
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
Viṣṇupurāṇa
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
Bhāratamañjarī
BhāMañj, 16, 36.1 ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ /
BhāMañj, 16, 46.1 kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ /
Āryāsaptaśatī
Āsapt, 2, 552.2 lumpati pūrvakalatraṃ dhūmalatā bhitticitram iva //
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /