Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 8, 68.2, 4.0 granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //