Occurrences

Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Pañcārthabhāṣya
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasādhyāya
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
Mahābhārata
MBh, 1, 2, 96.2 ślokāśca caturāśītir dṛṣṭo grantho mahātmanā //
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
Divyāvadāna
Divyāv, 19, 498.1 eṣa eva grantho vistareṇa kartavyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 24.1 tatra śāstraṃ tantraṃ grantho vidyā ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
Rasaprakāśasudhākara
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
RPSudh, 13, 19.2 tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ //
RPSudh, 13, 21.2 śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame //
Rasādhyāya
RAdhy, 1, 2.2 kiṃcidapyanubhūyāsau grantho vivrīyate mayā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 1.0 abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 9.0 koṣṭhikā varṇanasthānagranthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 6.1 tathā ca tadgranthaḥ /
RRSṬīkā zu RRS, 10, 32.2, 5.1 tathā ca tadgranthaḥ /