Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
Atharvaprāyaścittāni
AVPr, 2, 9, 49.0 savyam agranthinā prasavyam agnibhiḥ parīyāt //
Atharvaveda (Paippalāda)
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 15.1 granthiṃ karoti /
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 4.1 granthiṃ grathnāti /
BhārGS, 1, 6, 4.2 prāṇānāṃ granthir asi sa mā visrasa iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 6, 12.2 na granthiṃ karoti //
Chāndogyopaniṣad
ChU, 7, 26, 2.10 smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 4, 9, 8.0 pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 5.0 uttarato nābhestrivṛtaṃ granthiṃ kṛtvā dakṣiṇato nābheḥ parikarṣati //
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam //
HirGS, 1, 21, 4.1 prāṇānāṃ granthir asi sa mā visrasaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
Kauśikasūtra
KauśS, 3, 2, 12.0 tṛṇānāṃ granthīn udgrathnann apakrāmati //
KauśS, 4, 9, 5.1 śālān granthīn vicṛtati //
KauśS, 6, 1, 17.0 bhaktasyāhutena mekhalāyā granthim ālimpati //
KauśS, 6, 1, 49.0 pāśe sa iti kośe granthīn udgrathnāti //
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 15.1 yadā sarve prabhidyante hṛdayasyeha granthayaḥ /
Khādiragṛhyasūtra
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 17.0 pratyaggranthīn avagūhati //
KātyŚS, 5, 8, 28.0 prāggranthi barhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.5 sinomi satyagranthinā hṛdayaṃ ca manaś ca te /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 12, 1.1 pūṣā te granthiṃ viṣyatu /
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 8.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Mānavagṛhyasūtra
MānGS, 1, 11, 5.1 darbharajjvendrāṇyāḥ saṃnahanam ityantau samāyamya pumāṃsaṃ granthiṃ badhnāti //
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 6.2 prāṇānāṃ granthirasīti prāṇadeśam //
MānGS, 1, 22, 9.1 puṃsas trīn granthīn badhnāti //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.5 pūṣā te granthiṃ grathnātu sa te māsthāt /
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 13.0 sa te māsthād iti paścāt prāñcaṃ granthim upagūhati //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 7.0 na granthiṃ karoti //
Vaitānasūtra
VaitS, 6, 2, 25.2 kośabile rajani granther dānam upānahi pādam /
Vārāhagṛhyasūtra
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 21.2 brahmaṇo granthirasīti nābhideśam //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 2, 2, 6.1 śākhāyā darbhamayaṃ pavitraṃ karoty agranthi trivṛd avidalam //
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 3, 5.1 agrāṇy upapāyya granthiṃ pariṣicya mūlāny upasiñcati //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
VārŚS, 3, 2, 5, 25.1 vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 16.1 sa vai na granthim kuryāt /
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 3, 5.1 atha visraṃsya granthim /
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 11.0 tyaṃ cid aśvam iti granthim //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
Ṛgveda
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
Arthaśāstra
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 4.1 granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe /
Ca, Sū., 3, 15.2 granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena //
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 28, 21.2 stambhasaṃkocakhallībhirgranthisphuraṇasuptibhiḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 5, 22.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā /
Mahābhārata
MBh, 1, 151, 25.82 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 5, 36, 4.3 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 222, 15.3 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 313, 46.2 vimucya hṛdayagranthīn āsādayati tāṃ gatim //
MBh, 12, 329, 28.2 tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa //
MBh, 12, 329, 34.7 tatrendraṃ bisagranthigatam adarśayat //
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 15, 43, 15.2 vimukto hṛdayagranthir udārajanadarśanāt //
Manusmṛti
ManuS, 2, 43.2 trivṛtā granthinaikena tribhiḥ pañcabhir eva vā //
Rāmāyaṇa
Rām, Yu, 64, 7.1 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ /
Amarakośa
AKośa, 2, 210.2 granthirnā parvaparuṣī gundrastejanakaḥ śaraḥ //
AKośa, 2, 337.1 tadgranthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.2 granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 16, 9.1 granthināḍīkṛmiśleṣmamedomārutarogiṣu /
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Sū., 18, 2.2 kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ //
AHS, Sū., 20, 3.1 śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase /
AHS, Sū., 27, 11.2 jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ //
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 42.2 arśobhagandaragranthināḍīduṣṭavraṇādiṣu //
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 11.1 raktena kuṇapaṃ śleṣmavātābhyāṃ granthisaṃnibham /
AHS, Śār., 1, 14.1 palāśabhasmāśmabhidā granthyābhe pūyaretasi /
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 3, 45.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā /
AHS, Nidānasthāna, 9, 24.1 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam /
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 11, 38.2 sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam //
AHS, Nidānasthāna, 11, 61.1 ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ /
AHS, Nidānasthāna, 13, 58.1 granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām /
AHS, Nidānasthāna, 15, 11.1 māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam /
AHS, Cikitsitasthāna, 3, 64.2 śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān //
AHS, Cikitsitasthāna, 3, 76.1 ikṣvārikābisagranthipadmakesaracandanaiḥ /
AHS, Cikitsitasthāna, 6, 47.2 prapauṇḍarīkamadhukabisagranthikaserukāḥ //
AHS, Cikitsitasthāna, 8, 57.1 granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān /
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 105.2 pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ //
AHS, Cikitsitasthāna, 9, 114.1 yavānīdhānyakājājīgranthivyoṣaṃ palāṃśakam /
AHS, Cikitsitasthāna, 11, 51.2 utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam //
AHS, Cikitsitasthāna, 12, 26.2 yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phalatrayam //
AHS, Cikitsitasthāna, 12, 35.2 gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 13, 38.1 manaḥśilailāsumanogranthibhallātakaiḥ kṛtam /
AHS, Cikitsitasthāna, 14, 17.1 bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ /
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 18, 23.1 granthyākhye raktapittaghnaṃ kṛtvā samyag yathoditam /
AHS, Cikitsitasthāna, 18, 24.1 granthivisarpaśūle tu tailenoṣṇena secayet /
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 19, 82.2 atiśayitavajrakaguṇaṃ śvitrārśogranthimālāghnam //
AHS, Kalpasiddhisthāna, 1, 11.2 pibejjvarāruciṣṭhevagranthyapacyarbudodarī //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 3, 31.2 udare granthayo vṛttā yasya nānāvidhaṃ śakṛt //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 10, 9.1 pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān /
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
AHS, Utt., 29, 6.2 māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet //
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
AHS, Utt., 29, 10.1 so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt /
AHS, Utt., 29, 11.2 niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ //
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 30, 2.2 saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ //
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
AHS, Utt., 30, 16.2 lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ //
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 31, 3.1 granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ /
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 36, 20.1 dvitīye granthayo vege tṛtīye mūrdhni gauravam /
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //
AHS, Utt., 38, 4.1 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ /
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //
AHS, Utt., 38, 13.1 vidāharāgarukpākaśophagranthivikuñcanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 344.1 śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā /
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
BKŚS, 28, 84.1 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 69.1 sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustyajā janmabhūmayaḥ //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kūrmapurāṇa
KūPur, 2, 12, 14.2 muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ //
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
Liṅgapurāṇa
LiPur, 1, 85, 111.2 kuśagranthyā ca rudrākṣairanantaguṇamucyate //
LiPur, 1, 86, 92.1 sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham /
LiPur, 1, 88, 85.1 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ /
Matsyapurāṇa
MPur, 55, 22.1 śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
Meghadūta
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Suśrutasaṃhitā
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 3.1 chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ /
Su, Sū., 25, 5.2 bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ //
Su, Sū., 25, 9.2 medojo dantavaidarbho granthirvartmādhijihvikā //
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 29, 42.1 granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /
Su, Sū., 33, 21.1 śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 90.1 aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam /
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 9, 31.1 vivarānucaro granthir apsu budbudako yathā /
Su, Nid., 11, 1.1 athāto granthyapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Nid., 13, 32.1 sakīlakaṭhino granthirnimnamadhyonnato 'pi vā /
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 8.2 granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani //
Su, Śār., 2, 14.1 granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 5.2 gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ //
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 20, 54.2 sumanā granthayaścaiva bhallātakamanaḥśile //
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Ka., 1, 56.2 granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane //
Su, Ka., 2, 13.1 sarṣape vātavaiguṇyamānāho granthijanma ca /
Su, Ka., 2, 17.2 mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 7, 8.1 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
Su, Ka., 7, 12.1 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ /
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Ka., 7, 24.2 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ //
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 8, 20.2 piḍakopacayaḥ śopho granthayo maṇḍalāni ca //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Utt., 1, 35.1 krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ /
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 3, 24.1 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam /
Su, Utt., 3, 27.1 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 42, 4.1 hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ /
Su, Utt., 58, 7.2 aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam //
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Tantrākhyāyikā
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
Śatakatraya
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
ŚTr, 3, 23.1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmābhojasphuṭojjvalacandrikā /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 9.2, 1.0 tailasya viṣayam āha granthītyādi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 88.2 subhinnahṛdayagranthir vinirdhūtarajastamaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 15.1 yad anudhyāsinā yuktāḥ karmagranthinibandhanam /
BhāgPur, 1, 2, 21.1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
BhāgPur, 3, 24, 4.2 chettā te hṛdayagranthim audaryo brahmabhāvanaḥ //
BhāgPur, 3, 24, 18.2 avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati //
BhāgPur, 3, 26, 2.2 yad āhur varṇaye tat te hṛdayagranthibhedanam //
BhāgPur, 11, 3, 47.1 ya āśu hṛdayagranthiṃ nirjihīṛṣuḥ parātmanaḥ /
BhāgPur, 11, 20, 30.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
Bhāratamañjarī
BhāMañj, 1, 1354.1 brahmāṇḍasphuṭanārambhagranthibheda ivotkaṭaḥ /
BhāMañj, 13, 834.2 rāgadveṣaviṣādānāṃ saṃgatigranthirajjavaḥ //
BhāMañj, 13, 1049.2 avidyāgranthibhedena mucyate nirmamaḥ sukham //
BhāMañj, 13, 1136.1 spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam /
BhāMañj, 13, 1173.1 ullaṅghanākrameṇaiva granthibandhānvimucya saḥ /
BhāMañj, 14, 85.2 sarvagranthivinirmuktaḥ paramāmṛtamaśnute //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
Garuḍapurāṇa
GarPur, 1, 42, 4.2 granthayo vāmadevena satyena kṣālayecchiva //
GarPur, 1, 42, 7.2 rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa //
GarPur, 1, 42, 8.1 caturaṅgulāntarāḥ syurgranthināmāni ca kramāt /
GarPur, 1, 43, 15.2 kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ //
GarPur, 1, 43, 17.2 aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ //
GarPur, 1, 43, 18.1 ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā /
GarPur, 1, 65, 12.2 sthūlagranthiyute liṅge bhavetputrādisaṃyutaḥ //
GarPur, 1, 158, 24.2 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam //
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 160, 38.2 sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam //
GarPur, 1, 163, 8.2 granthibhedāgnisadanatamakārocakair yutaḥ //
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
Kathāsaritsāgara
KSS, 2, 2, 167.2 prāptavānañcalagranthibaddhahāramaśaṅkitam //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
Kālikāpurāṇa
KālPur, 55, 43.2 japedupāṃśu satataṃ kuśagranthyātha pāṇinā //
KālPur, 55, 51.1 athavā granthirahitaṃ dṛḍharajjusamanvitam /
KālPur, 55, 52.1 granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 12.3 vyoṣaṃ kaṭutrayaṃ tatsyāt sagranthi caturūṣaṇam //
Mātṛkābhedatantra
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
MBhT, 13, 12.1 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet /
MBhT, 13, 13.1 granthimadhye ca guṭikāṃ kuryād atimanoharām /
MBhT, 13, 14.1 meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 9.1 tato'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ /
MṛgT, Vidyāpāda, 9, 1.2 kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ //
MṛgT, Vidyāpāda, 10, 1.1 granthijanyaṃ kalākālavidyārāganṛmātaraḥ /
MṛgT, Vidyāpāda, 10, 19.2 saptagranthinidānasya yattadgauṇasya kāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.2 mekhalā trivṛtā kāryā granthinaikena vā trivṛt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.3 trivṛtā granthinaikena tribhiḥ pañcabhireva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.1 granthiniyamamāha kātyāyanaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.2 trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate //
Rasaprakāśasudhākara
RPSudh, 1, 44.3 nirmalatvam avāpnoti granthibhedaśca jāyate //
Rasaratnasamuccaya
RRS, 12, 7.1 granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca /
RRS, 15, 49.2 pīnase plīhni hṛcchūle granthivāte ca dāruṇe //
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
Rasādhyāya
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
Rasārṇava
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
Rājanighaṇṭu
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
RājNigh, Pipp., 52.1 vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut /
RājNigh, Pipp., 138.2 gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ //
RājNigh, Mūl., 39.2 tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca //
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, Rogādivarga, 10.1 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
Smaradīpikā
Smaradīpikā, 1, 2.2 vidadhāti varastrīṇāṃ mānagranthivimocanam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
TĀ, 8, 10.1 rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 8, 321.2 granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 4.1 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
TĀ, 17, 6.1 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
TĀ, 17, 66.1 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
TĀ, 17, 76.1 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.2 bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Ānandakanda
ĀK, 1, 14, 18.1 raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
ĀK, 1, 23, 326.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
ĀK, 2, 9, 83.1 madhurā rudhiragranthiḥ sūtarājanibandhinī /
Āryāsaptaśatī
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 4.0 dhamanīpraticayaḥ sirājagranthiḥ //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 2.0 samyagvikasitāśeṣagranthyavaṣṭambhadhībalāt //
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Bhāvaprakāśa
BhPr, 6, 2, 107.0 sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā //
BhPr, 6, 2, 139.2 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā //
BhPr, 6, Karpūrādivarga, 12.2 granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate //
BhPr, 6, Karpūrādivarga, 40.2 piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 193.0 yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
Dhanurveda
DhanV, 1, 104.2 pūrṇagranthi supakvaṃ ca pāṇḍuraṃ samayāhṛtam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 67.1 samyag gātrasamudbhūtagranthitrayavibhedakam /
HYP, Tṛtīya upadeshaḥ, 2.2 tadā sarvāṇi padmāni bhidyante granthayo'pi ca //
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 4, 88.1 gulmodarayakṛtplīhavidradhigranthiśūlanut /
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
Rasārṇavakalpa
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 91.1 snātvā tu vimale toye darbhagranthiṃ nibandhayet /
Yogaratnākara
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 360.1 viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam /