Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
Gobhilagṛhyasūtra
GobhGS, 4, 9, 8.0 pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta //
Kauśikasūtra
KauśS, 3, 2, 12.0 tṛṇānāṃ granthīn udgrathnann apakrāmati //
KauśS, 4, 9, 5.1 śālān granthīn vicṛtati //
KauśS, 6, 1, 49.0 pāśe sa iti kośe granthīn udgrathnāti //
Khādiragṛhyasūtra
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 17.0 pratyaggranthīn avagūhati //
Mānavagṛhyasūtra
MānGS, 1, 22, 9.1 puṃsas trīn granthīn badhnāti //
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Mahābhārata
MBh, 12, 222, 15.3 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham //
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 313, 46.2 vimucya hṛdayagranthīn āsādayati tāṃ gatim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Nidānasthāna, 15, 11.1 māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam /
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
Suśrutasaṃhitā
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /