Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Arthaśāstra
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
Aṣṭasāhasrikā
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
Carakasaṃhitā
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Nid., 3, 3.1 iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 13.2 svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam //
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Mahābhārata
MBh, 1, 2, 16.2 trīṇi senāmukhānyeko gulma ityabhidhīyate //
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 138, 2.2 ārujan dārugulmāṃśca pathastasya samīpajān /
MBh, 1, 138, 7.3 śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ /
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 214, 17.17 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam /
MBh, 2, 9, 3.2 avatānaistathā gulmaiḥ puṣpamañjaridhāribhiḥ //
MBh, 3, 16, 11.1 madhyamena ca gulmena rakṣitā sārasaṃjñitā /
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 3, 60, 8.2 āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 268, 6.1 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ /
MBh, 4, 24, 10.2 latāpratānabahule nānāgulmasamāvṛte //
MBh, 5, 149, 56.1 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ /
MBh, 5, 149, 71.1 vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān /
MBh, 5, 152, 24.2 senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ //
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 7, 9, 15.1 cāpavidyutprabho ghoro rathagulmabalāhakaḥ /
MBh, 7, 32, 26.1 dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 9, 17, 27.2 sahitān abhyavartanta gulmam āsthāya madhyamam //
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 95.1 tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāṃśca gaulmikāḥ /
MBh, 12, 69, 6.1 nyaseta gulmān durgeṣu saṃdhau ca kurunandana /
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 320, 29.1 jale nililyire kāścit kāścid gulmān prapedire /
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
Manusmṛti
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
ManuS, 8, 247.2 śarān kubjakagulmāṃś ca tathā sīmā na naśyati //
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
ManuS, 11, 143.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
ManuS, 12, 58.1 tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api /
Rāmāyaṇa
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
Rām, Ār, 2, 2.2 dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam //
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 28, 26.2 bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ //
Rām, Ār, 33, 23.1 puṣpāṇi ca tamālasya gulmāni maricasya ca /
Rām, Ār, 65, 3.1 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam /
Rām, Ār, 71, 22.1 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā /
Rām, Ki, 1, 36.2 mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ //
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 46, 12.2 vicitāś ca mahāgulmā latāvitatasaṃtatāḥ //
Rām, Ki, 47, 15.1 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam /
Rām, Su, 3, 27.2 dadarśa madhyame gulme rākṣasasya carān bahūn //
Rām, Su, 5, 28.1 dadarśa vividhān gulmāṃstasya rakṣaḥpater gṛhe //
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 12, 26.2 nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ //
Rām, Yu, 3, 27.1 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam /
Rām, Yu, 27, 20.2 madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ //
Rām, Yu, 28, 14.2 balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ //
Rām, Yu, 28, 15.1 etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te /
Rām, Yu, 28, 31.2 rākṣasendrānujaścaiva gulme bhavatu madhyame //
Rām, Yu, 31, 31.1 madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata /
Rām, Yu, 31, 34.2 adūrānmadhyame gulme tasthau bahubalānugaḥ //
Rām, Yu, 45, 2.2 purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum //
Rām, Yu, 45, 3.1 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām /
Rām, Yu, 71, 1.2 nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ //
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Utt, 21, 27.2 mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati //
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Amarakośa
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
AKośa, 2, 547.2 senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 4.2 āntaro dāruṇataro gambhīro gulmavad ghanaḥ //
AHS, Cikitsitasthāna, 13, 25.1 sarvaśo gulmavaccainaṃ yathādoṣam upācaret /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.12 vallīgulmaṃ vīrut /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 67.2 amuṣmin mallikāgulma iti tebhyo nyavedayat //
Daśakumāracarita
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 233.0 tasyopariṣṭānmahān veṇugulmaḥ //
Divyāv, 8, 234.0 tasmin veṇugulme mahatyaśmaśilā //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 28.1 sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti //
Kirātārjunīya
Kir, 12, 54.2 pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //
Kāmasūtra
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
Kātyāyanasmṛti
KātySmṛ, 1, 681.2 cāṇḍālaśvapacādīnāṃ samūho gulma ucyate //
Kūrmapurāṇa
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 27, 44.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
KūPur, 2, 32, 57.2 gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 154.13 tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
Liṅgapurāṇa
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
LiPur, 1, 39, 43.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 92, 13.1 tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ /
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
Matsyapurāṇa
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 161, 42.2 avatānaistathā gulmairmañjarīśatadhāribhiḥ //
MPur, 161, 65.1 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ /
MPur, 166, 12.2 saparvatadrumāngulmāṃllatāvallīstṛṇāni ca //
MPur, 172, 33.1 vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam /
Nāṭyaśāstra
NāṭŚ, 2, 29.2 asthikīlakapālāni tṛṇagulmāṃśca śodhayet //
Suśrutasaṃhitā
Su, Nid., 9, 31.2 evaṃprakāro gulmastu tasmāt pākaṃ na gacchati //
Su, Nid., 9, 33.1 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite /
Su, Nid., 9, 33.2 vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate //
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Viṣṇupurāṇa
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 57.1 vallīgulmalatāchedī kārṣāpaṇaśatam //
ViSmṛ, 5, 85.1 puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam //
ViSmṛ, 37, 24.1 drumagulmavallīlatauṣadhīnāṃ hiṃsā //
ViSmṛ, 50, 48.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Yājñavalkyasmṛti
YāSmṛ, 2, 229.1 gulmagucchakṣupalatāpratānauṣadhivīrudhām /
YāSmṛ, 3, 208.2 tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ //
YāSmṛ, 3, 276.1 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
Bhāratamañjarī
BhāMañj, 1, 21.2 senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ //
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
Garuḍapurāṇa
GarPur, 1, 105, 37.1 vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
Hitopadeśa
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Kathāsaritsāgara
KSS, 1, 6, 11.1 sā cākasmātsagarbhābhūt taddṛṣṭvā vatsagulmayoḥ /
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
Rasārṇava
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
Rājanighaṇṭu
RājNigh, Rogādivarga, 10.1 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
Ānandakanda
ĀK, 2, 1, 290.1 yatra yatra patanti sma prarūḍhā gulmarūpataḥ /
ĀK, 2, 9, 18.2 vṛkṣavallīlatāgulmatṛṇavandānikā iti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.2 tulanāyāṃ gurutarān pañca gulmān daśa dvijān /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Dhanurveda
DhanV, 1, 208.2 kamalaṃ śreṇikāṃ gulmaṃ vyūhān evaṃ prakalpate //
Gheraṇḍasaṃhitā
GherS, 7, 19.2 vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 1.0 atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi //
Rasārṇavakalpa
RAK, 1, 115.2 sabījā cauṣadhī grāhyā kācid gulmalatā priye //
RAK, 1, 121.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 18, 43.1 dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.1 api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 83.1 nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam /
SkPur (Rkh), Revākhaṇḍa, 21, 63.2 tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 36.1 vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //