Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Gūḍhārthadīpikā
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 1, 92.1 ajīrṇānāhayorvāte gulme śūle tathodare /
Ca, Sū., 1, 110.1 pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Cik., 5, 16.1 nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca /
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Ca, Cik., 5, 25.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
Ca, Cik., 5, 29.1 vātagulme kapho vṛddho hatvāgnimaruciṃ yadi /
Ca, Cik., 5, 30.1 śūlānāhavibandheṣu gulme vātakapholbaṇe /
Ca, Cik., 5, 33.1 snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam /
Ca, Cik., 5, 42.1 vidāhalakṣaṇe gulme bahistuṅge samunnate /
Ca, Cik., 5, 48.2 śītalairgurubhiḥ snigdhairgulme jāte kaphātmake //
Ca, Cik., 5, 57.1 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet /
Ca, Cik., 5, 62.2 auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau //
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 103.1 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ /
Ca, Cik., 5, 113.1 sarvatra gulme prathamaṃ snehasvedopapādite /
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 135.1 āmānvaye pittagulme sāme vā kaphavātike /
Ca, Cik., 5, 137.2 snigdhasvinnaśarīrāya gulme śaithilyamāgate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 58.1 gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ /
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 14, 5.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
AHS, Cikitsitasthāna, 14, 6.2 prayojyā vātaje gulme kaphapittānurakṣiṇaḥ //
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 61.1 snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 71.1 bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ /
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 14, 84.1 sarvatra gulme prathamaṃ snehasvedopapādite /
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
AHS, Cikitsitasthāna, 14, 119.2 gataprasavakālāyai nāryai gulme 'srasaṃbhave //
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 15, 6.2 kaphamārutasambhūte gulme ca paramaṃ hitam //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
Suśrutasaṃhitā
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Su, Utt., 42, 19.1 sannipātotthite gulme tridoṣaghno vidhirhitaḥ /
Su, Utt., 42, 22.2 vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam //
Su, Utt., 42, 23.2 tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite //
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret /
Rasamañjarī
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 86.2 āmavāte vātaśūle gulme plīhni jalodare //
RMañj, 6, 166.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
Rasaratnasamuccaya
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 22, 27.2 dātavyaḥ śūlarogeṣu mūle gulme bhagandare //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.2 astreṣu māṇakando gulme rohītakaḥ kvāthaḥ //
Rasasaṃketakalikā
RSK, 5, 3.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //