Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 22, 8.0 pradakṣiṇam arcanaṃ praṇāmo guhasya //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Ṛgveda
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
Mahābhārata
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 3, 81, 142.3 senāpatyena devānām abhiṣikto guhas tadā //
MBh, 3, 82, 68.2 koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa /
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 214, 18.2 aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ //
MBh, 3, 216, 7.2 guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā //
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 220, 18.2 guhasya te svayaṃ datte śakreṇānāyya dhīmatā //
MBh, 12, 43, 9.1 vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ /
MBh, 13, 27, 87.1 iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā /
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
Rāmāyaṇa
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 44, 11.2 saha saumitriṇā rāmaḥ samāgacchad guhena saḥ //
Rām, Ay, 44, 12.1 tam ārtaḥ sampariṣvajya guho rāghavam abravīt /
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 44, 23.2 guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti //
Rām, Ay, 44, 26.1 guho 'pi saha sūtena saumitrim anubhāṣayan /
Rām, Ay, 45, 1.2 guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt //
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 46, 4.2 guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ //
Rām, Ay, 46, 55.2 guhaṃ vacanam aklībaṃ rāmo hetumad abravīt /
Rām, Ay, 46, 56.1 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat /
Rām, Ay, 46, 58.2 vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt //
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 46, 60.1 tatas taṃ samanujñāya guham ikṣvākunandanaḥ /
Rām, Ay, 46, 64.2 tato niṣādādhipatir guho jñātīn acodayat //
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 53, 3.1 guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
Rām, Ay, 78, 9.2 abhicakrāma bharataṃ niṣādādhipatir guhaḥ //
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 78, 13.2 uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti //
Rām, Ay, 78, 14.2 āgamya bharataṃ prahvo guho vacanam abravīt //
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 3.1 ity uktvā tu mahātejā guhaṃ vacanam uttamam /
Rām, Ay, 79, 4.1 katareṇa gamiṣyāmi bharadvājāśramaṃ guha /
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 79, 8.2 bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ay, 79, 15.1 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ /
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 80, 1.2 bharatāyāprameyāya guho gahanagocaraḥ //
Rām, Ay, 80, 11.2 taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 81, 1.1 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam /
Rām, Ay, 81, 11.2 kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 81, 13.1 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ /
Rām, Ay, 83, 2.1 śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 83, 6.1 guhasya tat tu vacanaṃ śrutvā snehād udīritam /
Rām, Ay, 83, 8.1 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam /
Rām, Ay, 83, 12.2 sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat //
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ki, 45, 5.1 tato 'haṃ tatra nikṣipto guhād vārivinītavat /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 113, 4.1 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram /
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 113, 6.2 nivedayiṣyati prīto niṣādādhipatir guhaḥ //
Rām, Yu, 113, 20.1 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān /
Agnipurāṇa
AgniPur, 6, 32.2 guhena pūjitastatra iṅgudīmūlamāśritaḥ //
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
Amarakośa
AKośa, 1, 48.2 pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 1.3 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā /
Kumārasaṃbhava
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
Liṅgapurāṇa
LiPur, 1, 21, 79.2 taponidhirguhagururnandano nandavardhanaḥ //
LiPur, 1, 50, 10.2 tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai //
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 57, 38.2 abhiṣiktaḥ sahasrāṃśū rudreṇa tu yathā guhaḥ //
LiPur, 1, 58, 13.2 senādhipānāṃ guhamaprameyaṃ śrutismṛtīnāṃ lakulīśamīśam //
LiPur, 1, 64, 47.1 asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam /
LiPur, 1, 74, 8.1 lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam /
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
Matsyapurāṇa
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 140, 40.1 atha vajradharo yamo'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
MPur, 146, 10.2 tasmāttu sa samudbhūto guho dinakaraprabhaḥ //
MPur, 146, 14.2 guhajanma tu kārtsnyena asmākaṃ brūhi mānada //
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 516.1 nirdhautakaladhautaṃ ca krīḍāguhamanoramam /
MPur, 159, 6.1 tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ /
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
Nāṭyaśāstra
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
Suśrutasaṃhitā
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Su, Utt., 37, 4.1 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ /
Su, Utt., 37, 6.2 kumāradhārī devasya guhasyātmasamaḥ sakhā //
Su, Utt., 37, 11.2 upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham //
Viṣṇupurāṇa
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 4, 24, 65.1 kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti //
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
ViPur, 5, 33, 27.1 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite /
Abhidhānacintāmaṇi
AbhCint, 2, 123.1 dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 22.2 tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve //
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
Garuḍapurāṇa
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
Tantrāloka
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
Ānandakanda
ĀK, 1, 21, 82.2 yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 24.2 mārkaṇḍeśaṃ tato bhaktyā pūjayed guhavāsinam //
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /