Occurrences

Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Janmamaraṇavicāra
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
Kaṭhopaniṣad
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 2, 12.1 taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
KaṭhUp, 4, 6.2 guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata /
KaṭhUp, 4, 7.2 guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.1 vamrībhir anuvittaṃ guhāsu /
Taittirīyopaniṣad
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
Vasiṣṭhadharmasūtra
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.2 ayaṃ vedaḥ pṛthivīm anvavindad guhāhitāṃ nihitāṃ gahvareṣu /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.1 pūḥ prāṇinaḥ sarva eva guhāśayasya /
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Carakasaṃhitā
Ca, Indr., 5, 36.2 guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 143, 24.4 himavadgirikuñjeṣu guhāsu vividhāsu ca /
MBh, 1, 148, 3.2 ito gavyūtimātre 'sti yamunāgahvare guhā /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 3, 54, 5.2 sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva //
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 100, 13.1 kecid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 61.1 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ /
MBh, 3, 155, 30.1 uparyupari śailasya guhāḥ paramadurgamāḥ /
MBh, 3, 155, 82.1 manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ /
MBh, 3, 158, 1.2 śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ /
MBh, 3, 169, 10.2 sa deśo yatra vartāma guheva samapadyata //
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 4, 25, 12.2 āśrameṣu ca ramyeṣu parvateṣu guhāsu ca //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 12, 44, 15.2 viveśa puruṣavyāghro vyāghro giriguhām iva //
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 113, 15.2 vigate vātavarṣe ca niścakrāma guhāmukhāt //
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 216, 25.1 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi /
MBh, 12, 232, 26.1 śūnyā giriguhāścaiva devatāyatanāni ca /
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 289, 45.1 pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā /
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 16, 29.2 guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api //
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 17, 112.2 hiraṇyabāhuśca tathā guhāpālaḥ praveśinām //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 86, 27.1 senāpatyena taṃ devāḥ pūjayitvā guhālayam /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 145, 10.3 kupite sukham edhante tasminn api guhāgatāḥ //
MBh, 14, 8, 2.2 guhāsu śailarājasya yathākāmaṃ yathāsukham //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //
Nyāyasūtra
NyāSū, 4, 2, 42.0 araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 9.1 śūnyāgāraguhāvāsī //
Rāmāyaṇa
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 6, 19.2 sampūrṇākṛtavidyānāṃ guhākesariṇām iva //
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ay, 88, 14.1 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
Rām, Ay, 90, 10.1 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām /
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 23, 14.1 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā /
Rām, Ār, 59, 18.2 tasya śailasya sānūni guhāś ca śikharāṇi ca //
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Ār, 63, 6.1 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ /
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ār, 69, 31.1 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 13, 6.1 kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā /
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 26, 1.1 abhiṣikte tu sugrīve praviṣṭe vānare guhām /
Rām, Ki, 26, 4.1 tasya śailasya śikhare mahatīm āyatāṃ guhām /
Rām, Ki, 27, 10.2 mārutāpūritaguhāḥ prādhītā iva parvatāḥ //
Rām, Ki, 29, 1.1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ /
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 36, 6.1 manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ /
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Rām, Ki, 41, 23.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 41, 25.2 yasmin vasti duṣṭātmā narako nāma guhāsu ca //
Rām, Ki, 41, 26.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 42, 15.1 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca /
Rām, Ki, 42, 17.1 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca /
Rām, Ki, 42, 23.1 tasya candranikāśeṣu parvateṣu guhāsu ca /
Rām, Ki, 42, 26.1 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca /
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Ki, 45, 17.2 pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ //
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 47, 5.3 sa tu deśo duranveṣo guhāgahanavān mahān //
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Ki, 49, 4.1 sa hi deśo duranveṣo guhāgahanavān mahān /
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Yu, 4, 19.2 guhābhyaḥ śikharebhyaśca āśu pupluvire tadā //
Rām, Yu, 16, 11.1 tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca /
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 19, 30.1 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām /
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 48, 19.1 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm /
Rām, Yu, 48, 19.2 pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām //
Rām, Yu, 48, 20.1 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām /
Rām, Yu, 54, 15.1 mamajjur arṇave kecid guhāḥ kecit samāśritāḥ /
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 14, 25.2 tato nadīr guhāścaiva viviśur bhayapīḍitāḥ //
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Saundarānanda
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
Agnipurāṇa
AgniPur, 8, 11.2 dakṣiṇe mārgayāmāsa suprabhāyā guhāntike //
Amarakośa
AKośa, 2, 46.2 darī tu kandaro vā strī devakhātabile guhā //
AKośa, 2, 141.2 kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 31.1 lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bodhicaryāvatāra
BoCA, 8, 27.1 śūnyadevakule sthitvā vṛkṣamūle guhāsu vā /
BoCA, 8, 87.1 vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 18, 289.2 mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ //
BKŚS, 18, 313.1 guhālatāgṛhāvāsau vasitadrumavalkalau /
Divyāvadāna
Divyāv, 8, 235.0 tāṃ vīryabalena utpāṭya guhā //
Divyāv, 8, 236.0 tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī //
Divyāv, 8, 271.0 tatra tena puruṣeṇa guhā paryeṣitavyā //
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Divyāv, 8, 273.0 sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati //
Divyāv, 8, 277.0 tāṃ vīryabalenotpāṭya guhā //
Divyāv, 8, 278.0 tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 392.0 tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Divyāv, 8, 497.0 tatra ratnaguhāṃ samanviṣya praveṣṭavyam //
Divyāv, 17, 48.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Divyāv, 17, 139.1 anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni //
Gaṇakārikā
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
Harivaṃśa
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
Kūrmapurāṇa
KūPur, 1, 11, 84.1 anādiravyaktaguhā mahānandā sanātanī /
KūPur, 1, 11, 92.1 anādimāyāsaṃbhinnā tritattvā prakṛtirguhā /
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
KūPur, 2, 37, 94.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
Laṅkāvatārasūtra
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
Liṅgapurāṇa
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 1, 21, 79.1 pureśayo guhāvāsī khecaro rajanīcaraḥ /
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 31, 23.1 sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
LiPur, 1, 49, 44.2 teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 65, 138.1 hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ /
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 4.3 guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram //
LiPur, 1, 86, 5.1 munayaḥ saṃśitātmānaḥ praṇemustaṃ guhāśrayam /
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 1, 92, 53.2 jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 18, 35.2 guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ //
Matsyapurāṇa
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 119, 44.1 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ /
MPur, 120, 33.1 yāmamātre gate rātrau vinirgatya guhāmukhāt /
MPur, 120, 33.2 āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām //
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 152, 19.1 tato vyāvṛtya vadanaṃ mahācalaguhānibham /
MPur, 154, 36.1 pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ /
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 154, 401.2 svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam //
Nāṭyaśāstra
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 6.0 praviṣṭaṃ sādhakam āvarayati gopayatīti guhā //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 9.1, 11.0 vasatisaṃyogād guhāvāsī bhavati //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 28, 12.0 śūnyāgāraguhāprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 34, 12.0 tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 8.0 tṛtīyāvasthasya guhā deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 51.1 dhavāśvagandhātibalābalāsātiguhāguhāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.31 pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti //
Sūryaśataka
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Tantrākhyāyikā
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
Viṣṇupurāṇa
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 5, 23, 18.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
ViPur, 5, 24, 4.3 guhāmukhādviniṣkrāntaḥ dadṛśe so 'lpakānnarān //
Viṣṇusmṛti
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
Śatakatraya
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 17.1 pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
BhāgPur, 11, 12, 17.2 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
Bhāratamañjarī
BhāMañj, 1, 1135.2 uttiṣṭhālokaya guhāṃ gireruddālyaśekharam //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 16, 34.1 vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva /
Devīkālottarāgama
DevīĀgama, 1, 59.1 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 90.1 pṛśniparṇī pṛthakparṇī kalaśī dhāvanī guhā /
Garuḍapurāṇa
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 83, 55.2 guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam //
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 60.2 pṛṣṭhiparṇī kroṣṭupucchī dhāvanī kalaśī guhā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 181.2 śṛgālavarṇā kalaśī ghṛtilā dhāvanī guhā //
Rasaratnasamuccaya
RRS, 1, 16.2 yo guhādhigato lokairgirīśa iti gīyate //
RRS, 1, 21.1 guhāgṛheṣu kastūrīmṛganābhisugandhiṣu /
Rasaratnākara
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.2 bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram //
RājNigh, Śat., 17.1 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
RājNigh, Śat., 37.2 lāṅgalikā kroṣṭukapucchikā guhā śṛgālikā saiva ca siṃhapucchikā //
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrāloka
TĀ, 6, 96.2 amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī //
TĀ, 8, 303.2 sthitivilayasargakarturguhābhagadvārapālasya //
TĀ, 8, 305.1 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 316.1 avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ /
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
Ānandakanda
ĀK, 1, 1, 10.1 tadā himālayagireḥ guhāyāṃ suciraṃ priye /
ĀK, 1, 12, 77.2 tasyāgrato ramyaguhā tasyā madhye khanedbhuvam //
ĀK, 1, 12, 95.1 dṛśyate ca guhā tatra praviśetpaścimānanaḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 31.1 śāliparṇī sthirā saumyā triparṇī pīvarī guhā /
Janmamaraṇavicāra
JanMVic, 1, 126.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
Rasārṇavakalpa
RAK, 1, 438.3 tasyāḥ pūrvottare caiva dhanvantarī guhā bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 135.1 parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.1 himācalaguhāguhye ye vasanti tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 47.1 saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 48.2 viśanti ke'pi pātālaṃ līyante ca guhādiṣu //
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 38, 1.2 tato gaccheta rājendra guhāvāsīti cottamam /
SkPur (Rkh), Revākhaṇḍa, 38, 1.3 yatra siddho mahādevo guhāvāsī samārbudam //
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 38, 66.1 paramaṃ vratamāsthāya guhāvāsī samārbudam /
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 51, 15.1 trayodaśyāṃ tato gacchedguhāvāsini liṅgake /
SkPur (Rkh), Revākhaṇḍa, 51, 16.2 guhāmadhye mahādeva liṅgaṃ paramaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 51, 18.1 guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 24.2 guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 36.2 himācalaguhāyāṃ sa vasate dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 44.2 meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 86.1 ṛṣyamūkaguhāvāsī kapipañcamasakhyakṛt /
Uḍḍāmareśvaratantra
UḍḍT, 9, 54.2 guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /