Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 31, 34.2 caritāni vicitrāṇi guhyāni gahanāni ca //
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 85, 40.1 guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam /
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 28, 47.1 śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
LiPur, 2, 43, 1.3 sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam //
LiPur, 2, 48, 33.2 guhyāni devadevasya harernārāyaṇasya ca //
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //