Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mṛgendraṭīkā
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 41.2 sa vai guhyaḥ prajāpatiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 3.1 idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata /
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 15.0 anyatarad guhyaṃ syād anyatareṇainam āmantrayeran //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 26.2 tad asyaitad guhyam eva nāma bhavati //
Chāndogyopaniṣad
ChU, 3, 5, 1.2 guhyā evādeśā madhukṛtaḥ /
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 16.0 yat tad guhyam eva bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 13.1 nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Kaṭhopaniṣad
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 4.5 etad vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 6, 3.5 etat khalu vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 6, 3.9 paramaṃ devānāṃ guhyaṃ brahmāvarundhe /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
Ṛgveda
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu //
ṚV, 3, 55, 15.1 pade iva nihite dasme antas tayor anyad guhyam āvir anyat /
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 5, 10.1 yatra vettha vanaspate devānāṃ guhyā nāmāni /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
Ṛgvedakhilāni
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
Arthaśāstra
ArthaŚ, 1, 15, 13.1 tasmād guhyam eko mantrayeta iti bhāradvājaḥ //
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 19, 12.1 pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta //
ArthaŚ, 2, 11, 117.1 purāṇapratisaṃskāraṃ karma guhyam upaskarān /
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 41, 3.1 sa te guhyān prakāśāṃśca sarvān hṛdayasaṃśrayān /
MBh, 5, 41, 6.1 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet /
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 6, BhaGī 18, 63.1 iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā /
MBh, 6, BhaGī 18, 75.1 vyāsaprasādācchrutavānetadguhyamahaṃ param /
MBh, 6, 61, 50.1 guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 59, 40.2 prakāśo 'ṣṭavidhastatra guhyastu bahuvistaraḥ //
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 125, 32.2 na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ //
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 186, 16.2 maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret //
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 242, 21.1 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat /
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 306, 1.3 paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa //
MBh, 12, 326, 1.2 evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ /
MBh, 12, 327, 4.1 etaṃ naḥ saṃśayaṃ vipra chinddhi guhyaṃ sanātanam /
MBh, 12, 328, 6.2 vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ //
MBh, 12, 328, 49.2 prayojayāmāsa tadā nāma guhyam idaṃ mama //
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 67.2 nāmāni caiva guhyāni niruktāni ca bhārata /
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā /
MBh, 13, 16, 75.1 guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta /
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 48, 28.1 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati /
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
Rāmāyaṇa
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Saundarānanda
SaundĀ, 8, 6.2 gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
ŚvetU, 6, 22.1 vedānte paramaṃ guhyaṃ purākalpe pracoditam /
Divyāvadāna
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Kūrmapurāṇa
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 11, 175.1 agotrā gomatī goptrī guhyarūpā guṇottarā /
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 1, 11, 313.1 eṣa guhyopadeśaste mayā datto girīśvara /
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 1, 29, 11.2 yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi //
KūPur, 1, 29, 13.2 vakṣye guhyatamād guhyaṃ śṛṇvantvanye maharṣayaḥ //
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 1, 30, 13.1 etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ /
KūPur, 1, 32, 16.1 tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam /
KūPur, 1, 33, 1.2 tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 1, 33, 6.1 jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam /
KūPur, 1, 33, 8.1 parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam /
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
KūPur, 2, 2, 3.1 guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
KūPur, 2, 11, 68.1 etat parataraṃ guhyaṃ matsāyujyopapādakam /
KūPur, 2, 18, 76.1 vividhāni pavitrāṇi guhyavidyāstathaiva ca /
KūPur, 2, 29, 20.1 guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
KūPur, 2, 31, 97.1 tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 36, 1.2 idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
KūPur, 2, 37, 118.1 caritāni vicitrāṇi guhyāni gahanāni ca /
KūPur, 2, 37, 141.2 guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye //
KūPur, 2, 42, 12.1 guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam /
KūPur, 2, 44, 113.2 gītāśca vividhā guhyā īśvarasyātha kīrtitāḥ //
Liṅgapurāṇa
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 31, 34.2 caritāni vicitrāṇi guhyāni gahanāni ca //
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 85, 40.1 guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam /
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 28, 47.1 śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
LiPur, 2, 43, 1.3 sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam //
LiPur, 2, 48, 33.2 guhyāni devadevasya harernārāyaṇasya ca //
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
Matsyapurāṇa
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
Sāṃkhyakārikā
SāṃKār, 1, 69.1 puruṣārthajñānam idaṃ guhyam paramarṣiṇā samākhyātam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 29.2 janma guhyaṃ bhagavato ya etat prayato naraḥ //
BhāgPur, 1, 9, 47.1 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
BhāgPur, 3, 16, 18.2 dharmasya paramo guhyo nirvikāro bhavān mataḥ //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 8, 7, 24.1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
Garuḍapurāṇa
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
Kālikāpurāṇa
KālPur, 52, 10.2 śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param /
Mahācīnatantra
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Mahācīnatantra, 7, 30.2 kathayāmi tava snehāt atiguhyāni sarvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 2.0 svabhāvena rahasyo guhyo bhāvaḥ kathyate //
Rasendracūḍāmaṇi
RCūM, 4, 52.1 guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /
Rasārṇava
RArṇ, 1, 33.2 sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /
Tantrāloka
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 28.1 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.1 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
Ānandakanda
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 15, 492.1 anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
ĀK, 2, 7, 90.2 vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu //
Haribhaktivilāsa
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
Janmamaraṇavicāra
JanMVic, 1, 168.0 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti //
Rasārṇavakalpa
RAK, 1, 288.2 rasāyanaṃ paraṃ guhyaṃ gopanīyaṃ prayatnataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 18.1 vadasva kāraṇaṃ tāta guhyād guhyataraṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 44, 32.1 guhyādguhyataraṃ tīrthaṃ sadā gopyaṃ kṛtaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 45, 2.3 guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara //
SkPur (Rkh), Revākhaṇḍa, 60, 85.2 guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 83, 3.3 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 85, 4.3 pṛṣṭo 'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param //
SkPur (Rkh), Revākhaṇḍa, 90, 4.3 guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam //
SkPur (Rkh), Revākhaṇḍa, 97, 5.2 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 100, 2.2 guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 103, 2.2 provāca nṛpaśārdūla guhyādguhyataraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 197, 5.2 guhyādguhyatarastatra viśeṣastu śruto mayā //