Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 5.1 prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 15.2 guhyaṃ prakāśayann ardhabhāg bhavati //
Vārāhagṛhyasūtra
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
Ṛgveda
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 7, 87, 4.2 vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan //
Arthaśāstra
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 9.1 yāvadbhyo guhyam ācaṣṭe janebhyaḥ puruṣādhipaḥ /
Buddhacarita
BCar, 5, 61.1 vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
Carakasaṃhitā
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Lalitavistara
LalVis, 7, 97.27 kośopagatabastiguhyaḥ /
Mahābhārata
MBh, 1, 2, 51.1 parva sānatsujātaṃ ca guhyam adhyātmadarśanam /
MBh, 1, 99, 3.41 striyo hi paramaṃ guhyaṃ dhārayanti kule kule /
MBh, 1, 120, 20.2 nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 121, 4.6 ramyaguhyasthalāṃ nṛpa /
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 1, 189, 46.6 śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ /
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 3, 32, 33.2 prabhavaś cāpyayaś caiva devaguhyāni bhāmini //
MBh, 3, 80, 38.1 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 6, BhaGī 9, 2.1 rājavidyā rājaguhyaṃ pavitramidamuttamam /
MBh, 6, BhaGī 10, 38.2 maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham //
MBh, 6, BhaGī 11, 1.2 madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam /
MBh, 6, BhaGī 18, 68.1 ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
MBh, 6, 61, 46.1 sarvaguhyaguṇopeta viśvamūrte nirāmaya /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 7, 28, 22.2 śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 8, 37.1 yatitaṃ dharmaputreṇa mayā guhye nivedite /
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 6, 10.3 na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ //
MBh, 12, 53, 16.1 adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati /
MBh, 12, 56, 50.1 preṣyamāṇā vikalpante guhyaṃ cāpyanuyuñjate /
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 86, 33.2 aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 25.2 yacchanti sacivā guhyaṃ mitho vidrāvayantyapi //
MBh, 12, 131, 7.2 sāsya gūhati pāpāni vāso guhyam iva striyāḥ //
MBh, 12, 136, 12.3 śṛṇu me putra kārtsnyena guhyam āpatsu bhārata //
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 158, 9.1 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet /
MBh, 12, 203, 7.2 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param /
MBh, 12, 223, 21.2 abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ //
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 43.1 iti guhyasamuddeśastava nārada kīrtitaḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 18, 5, 7.3 śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha /
Manusmṛti
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
Rāmāyaṇa
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.2 granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam //
AHS, Sū., 4, 19.2 śukrāt tatsravaṇaṃ guhyavedanāśvayathujvarāḥ //
AHS, Sū., 5, 58.1 rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet /
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 14, 41.1 guhyapāṇitalauṣṭheṣu jātam apyacirantanam /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Utt., 2, 8.2 vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ //
AHS, Utt., 33, 4.2 doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān //
AHS, Utt., 33, 9.2 jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ //
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Kāmasūtra
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
KāSū, 3, 4, 40.5 ratibhāvanām abhyarthyamānāyāḥ kṛcchrād guhyasaṃsparśanam //
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Kūrmapurāṇa
KūPur, 1, 11, 231.1 oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijottamaḥ /
KūPur, 1, 11, 258.2 śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 2, 7, 13.1 sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
KūPur, 2, 11, 74.2 prāpnoti mama sāyujyaṃ guhyametanmayoditam //
Liṅgapurāṇa
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 26, 38.1 urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ /
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 85, 71.1 pādayor ubhayoścaiva guhye ca hṛdaye tathā /
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 1, 92, 99.1 kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu /
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
Matsyapurāṇa
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 81, 7.1 kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 112, 15.1 ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama /
Nāradasmṛti
NāSmṛ, 2, 5, 6.2 guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam //
Nāṭyaśāstra
NāṭŚ, 1, 23.1 ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 11.2 yaccittas tanmayo bhāvo guhyametat sanātanam //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.2 sa guhyabhedato gacchetsaha śiṣyairadhogatim //
Suśrutasaṃhitā
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 46, 73.2 uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām //
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Viṣṇupurāṇa
ViPur, 3, 3, 24.2 mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ //
ViPur, 5, 5, 18.2 guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
Viṣṇusmṛti
ViSmṛ, 1, 9.1 nānāchandogatipatho guhyopaniṣadāsanaḥ /
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.2 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta //
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 1, 6, 27.1 nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
BhāgPur, 11, 16, 26.2 guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham //
Bhāratamañjarī
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 6, 116.1 rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa /
Bījanighaṇṭu
BījaN, 1, 23.1 pralayāgnisthito dhūmadhvajo guhye sabindumān /
Garuḍapurāṇa
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 60, 20.1 ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset /
GarPur, 1, 60, 21.2 vidaśagamanaṃ jānau guhyasthe paradāravān //
GarPur, 1, 64, 16.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
GarPur, 1, 65, 96.1 aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 164, 40.1 guhyapāṇitalauṣṭheṣu jātam apy acirantaram /
Kālikāpurāṇa
KālPur, 53, 39.2 bāhvorguhye pādayośca jaṅghayorjaghane kramāt //
KālPur, 56, 22.1 mahālakṣmīḥ pātu guhye jānunośca sarasvatī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.1 vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 6.0 vāmadevaguhyatvam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
Narmamālā
KṣNarm, 2, 19.1 guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
Rasaprakāśasudhākara
RPSudh, 10, 6.2 sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam //
Rasaratnasamuccaya
RRS, 3, 2.2 gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
Rasaratnākara
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
RRĀ, V.kh., 20, 118.1 mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
Rasārṇava
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 12, 349.1 secayettat tathāveṣṭya guhyasthāne nidhāpayet /
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 8, 442.1 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 12, 201.9 oṃ paṃ padminyai namaḥ guhye /
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 23, 355.1 citrakasya yathā guhyaṃ kathayāmi samāsataḥ /
ĀK, 1, 23, 548.1 sitayena tathā veṣṭyaṃ guhyasthāne niveśayet /
Śukasaptati
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 7.13 dadāti pratigṛhṇāni guhyamākhyāti pṛcchati /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Gheraṇḍasaṃhitā
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
GherS, 3, 55.1 tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā /
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
Haribhaktivilāsa
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 5, 94.1 kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā /
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 160.2 guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ //
HBhVil, 5, 162.2 nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt //
HBhVil, 5, 164.2 guhyād galān mastakāc ca vyāpayya caraṇāvadhi //
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 17.2 bhoktrī suṣumnā kālasya guhyam etad udāhṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.1 himācalaguhāguhye ye vasanti tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 14.2 pitṝṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 96, 6.2 pitṝṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 194, 64.1 amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //
Sātvatatantra
SātT, 3, 39.1 śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.3 agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā /