Occurrences

Mānavagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Narmamālā
Rasādhyāya
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Mānavagṛhyasūtra
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Lalitavistara
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
Mahābhārata
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 61, 88.3 bhīmasenād rākṣasendro guhyakebhyastvajāyata /
MBh, 1, 117, 32.2 kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha //
MBh, 1, 134, 12.2 purocanasya vacanāt kailāsam iva guhyakāḥ //
MBh, 1, 143, 26.2 guhyakānāṃ nivāseṣu tāpasāyataneṣu ca //
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 2, 10, 3.1 guhyakair uhyamānā sā khe viṣakteva dṛśyate /
MBh, 2, 10, 14.3 maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ /
MBh, 2, 11, 31.1 rākṣasāśca piśācāśca dānavā guhyakāstathā /
MBh, 2, 11, 45.1 tathā dhanapater yakṣā guhyakā rākṣasāstathā /
MBh, 2, 25, 3.1 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam /
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 43, 33.2 guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 82, 98.2 guhyakeṣu mahārāja modate nātra saṃśayaḥ //
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 159, 29.2 astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ //
MBh, 3, 170, 45.1 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca /
MBh, 3, 221, 5.1 agratas tasya bhagavān dhaneśo guhyakaiḥ saha /
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 8, 63, 34.1 asurā yātudhānāś ca guhyakāś ca paraṃtapa /
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 11, 26, 14.2 śastreṇa nidhanaṃ prāptā gatāste guhyakān prati //
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 13, 15, 25.3 vidyādharā dānavāśca guhyakā rākṣasāstathā //
MBh, 13, 17, 170.2 piśācā yātudhānāśca guhyakā bhujagā api //
MBh, 13, 130, 49.2 aśmanā caraṇau bhittvā guhyakeṣu sa modate //
MBh, 18, 4, 19.1 guhyakānāṃ gatiṃ cāpi kecit prāptā nṛsattamāḥ /
Manusmṛti
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
Rāmāyaṇa
Rām, Ār, 23, 17.2 ūcuḥ paramasaṃtrastā guhyakāś ca parasparam //
Rām, Ki, 42, 22.2 dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ //
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 19, 130.1 sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ /
BKŚS, 19, 156.2 dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam //
Daśakumāracarita
DKCar, 2, 6, 176.1 tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma //
Divyāvadāna
Divyāv, 8, 224.0 na cāsya guhyakāḥ śarīre prahariṣyanti //
Harivaṃśa
HV, 1, 2.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 5, 20.1 sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kūrmapurāṇa
KūPur, 2, 18, 80.1 guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ /
Liṅgapurāṇa
LiPur, 1, 70, 228.1 tena te karmaṇā yakṣā guhyakā gūḍhakarmaṇā /
LiPur, 1, 74, 6.1 trailohikaṃ guhyakāś ca sarvalohamayaṃ gaṇāḥ /
LiPur, 1, 83, 11.2 aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ //
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
Matsyapurāṇa
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 121, 2.2 tasminnivasati śrīmānkuberaḥ saha guhyakaiḥ //
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 174, 16.1 yakṣarākṣasasainyena guhyakānāṃ gaṇairapi /
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Nāṭyaśāstra
NāṭŚ, 1, 91.2 bhūtayakṣapiśācāśca guhyakāśca mahābalāḥ //
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
NāṭŚ, 3, 8.1 bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 27.2 pitṝnpiśācānuragān guhyakāṃśca niveśayet //
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
Viṣṇupurāṇa
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 108.1 yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 3.2 sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ //
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
BhāgPur, 4, 4, 34.1 tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ /
BhāgPur, 4, 5, 26.2 taddevayajanaṃ dagdhvā prātiṣṭhad guhyakālayam //
BhāgPur, 4, 6, 34.2 upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām //
BhāgPur, 4, 10, 5.2 dadarśa himavaddroṇyāṃ purīṃ guhyakasaṅkulām //
BhāgPur, 4, 19, 5.1 siddhā vidyādharā daityā dānavā guhyakādayaḥ /
BhāgPur, 11, 6, 3.1 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ /
BhāgPur, 11, 12, 3.2 gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ //
BhāgPur, 11, 14, 5.1 tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ /
Bhāratamañjarī
BhāMañj, 13, 325.1 tataḥ pravṛtte samare guhyakā balavattarāḥ /
BhāMañj, 14, 119.2 abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam //
Garuḍapurāṇa
GarPur, 1, 65, 114.1 vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam /
GarPur, 1, 89, 16.1 namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi /
Kathāsaritsāgara
KSS, 1, 6, 104.1 ityuktvāntarhite tasminsātanāmani guhyake /
KSS, 3, 6, 45.1 evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.1 vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ /
Narmamālā
KṣNarm, 2, 91.2 punaḥ śūnyagṛhe snātā guhyakena nirambarā /
Rasādhyāya
RAdhy, 1, 204.1 devadānavagandharvasiddhaguhyakakhecaraiḥ /
Rasārṇava
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
RArṇ, 18, 107.2 bhūtapretapiśācāśca śākinyo guhyakādayaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Skandapurāṇa
SkPur, 13, 69.2 guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Ānandakanda
ĀK, 1, 2, 142.2 muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ //
ĀK, 1, 2, 170.1 guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ /
ĀK, 1, 17, 91.2 jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 76.2 kinnarāṇāṃ ca sādhyānāṃ guhyakānāṃ ca rakṣasām //
Haribhaktivilāsa
HBhVil, 5, 124.2 aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake /