Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Meghadūta
Nāṭyaśāstra
Abhidhānacintāmaṇi
Mṛgendratantra

Mahābhārata
MBh, 2, 10, 14.3 maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ /
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
Rāmāyaṇa
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Nāṭyaśāstra
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
Abhidhānacintāmaṇi
AbhCint, 2, 108.1 yakṣaḥ puṇyajano rājā guhyako vaṭavāsyapi /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.1 vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ /