Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 55.2 bhāsī bhāsān ajanayad gṛdhrāṃścaiva janādhipa //
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 107, 24.8 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 2, 71, 27.1 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 147, 33.2 tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā //
MBh, 3, 170, 44.1 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca /
MBh, 3, 214, 31.2 tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam //
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 258, 2.2 māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam //
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 3, 263, 1.3 gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ //
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 263, 6.1 nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam /
MBh, 3, 263, 15.2 sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam //
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 263, 20.1 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ /
MBh, 3, 263, 20.2 tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca //
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 5, 47, 98.2 mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca //
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 5, 141, 18.1 gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ /
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 183, 23.2 gṛdhrā baḍāśca kaṅkāśca paripetur mudā yutāḥ //
MBh, 6, 2, 17.1 śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ /
MBh, 6, 3, 40.2 gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ //
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 108, 8.1 kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ /
MBh, 6, 112, 131.1 śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha /
MBh, 7, 6, 25.2 gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ /
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 31, 18.1 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ /
MBh, 7, 59, 19.1 tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā /
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 72, 13.1 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 27.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 142, 36.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 8, 31, 43.1 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ /
MBh, 8, 36, 35.3 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā //
MBh, 8, 50, 45.1 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate /
MBh, 8, 51, 37.2 tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam //
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 25, 10.2 śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 11, 16, 8.2 aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam //
MBh, 11, 16, 27.1 tān suparṇāśca gṛdhrāśca niṣkarṣantyasṛgukṣitān /
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 11, 16, 34.1 teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ /
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 18, 4.1 gṛdhrān utsārayantyaśca gomāyūn vāyasāṃstathā /
MBh, 11, 19, 3.2 kathaṃ cichidyate gṛdhrair attukāmaistalatravān //
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 11, 19, 15.2 parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim //
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 22, 9.2 bhakṣayanti śivā gṛdhrā janārdana jayadratham //
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 99, 16.1 sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ /
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 103, 7.1 gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ /
MBh, 12, 110, 25.1 yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 146, 17.1 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ /
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 149, 4.1 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt /
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 12, 149, 28.1 gṛdhra uvāca /
MBh, 12, 149, 42.2 aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā /
MBh, 12, 149, 50.1 gṛdhra uvāca /
MBh, 12, 149, 60.3 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MBh, 12, 149, 66.1 gṛdhra uvāca /
MBh, 12, 149, 82.2 aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ //
MBh, 12, 149, 83.3 śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ //
MBh, 12, 149, 91.1 gṛdhra uvāca /
MBh, 12, 149, 101.1 yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 13, 107, 107.1 uddīpakāśca gṛdhrāśca kapotā bhramarāstathā /
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
MBh, 14, 83, 20.2 śaraiścakarta bahudhā bahubhir gṛdhravājitaiḥ //
MBh, 15, 46, 4.2 taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam //
MBh, 18, 2, 20.1 ayomukhaiśca kākolair gṛdhraiśca samabhidrutam /