Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Śār., 4, 67.2 gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 29, 6.1 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam /
Su, Utt., 31, 6.2 gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam //
Su, Utt., 34, 6.1 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ /
Su, Utt., 36, 8.1 markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe /
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 60, 42.1 purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet /