Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 9, 9.1 aliklavā jāṣkamadā gṛdhrāḥ śyenāḥ patatriṇaḥ /
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
AVŚ, 11, 10, 24.2 sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ //
AVŚ, 12, 5, 47.0 kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam //
Gautamadharmasūtra
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 18, 17.0 gṛdhrasad asi //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ vā rājā śreyān //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Ṛgveda
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
Arthaśāstra
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Carakasaṃhitā
Ca, Sū., 27, 36.2 śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ //
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Lalitavistara
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
Mahābhārata
MBh, 1, 60, 55.2 bhāsī bhāsān ajanayad gṛdhrāṃścaiva janādhipa //
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 107, 24.8 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 2, 71, 27.1 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ /
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 147, 33.2 tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā //
MBh, 3, 170, 44.1 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca /
MBh, 3, 214, 31.2 tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam //
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 258, 2.2 māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam //
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 3, 263, 1.3 gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ //
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 263, 6.1 nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam /
MBh, 3, 263, 15.2 sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam //
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 263, 20.1 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ /
MBh, 3, 263, 20.2 tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca //
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 5, 47, 98.2 mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca //
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 5, 141, 18.1 gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ /
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 183, 23.2 gṛdhrā baḍāśca kaṅkāśca paripetur mudā yutāḥ //
MBh, 6, 2, 17.1 śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ /
MBh, 6, 3, 40.2 gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ //
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 108, 8.1 kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ /
MBh, 6, 112, 131.1 śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha /
MBh, 7, 6, 25.2 gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ /
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 31, 18.1 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ /
MBh, 7, 59, 19.1 tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā /
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 72, 13.1 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 27.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 142, 36.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 150, 15.3 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ //
MBh, 8, 31, 43.1 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ /
MBh, 8, 36, 35.3 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā //
MBh, 8, 50, 45.1 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate /
MBh, 8, 51, 37.2 tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam //
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 25, 10.2 śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 11, 16, 8.2 aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam //
MBh, 11, 16, 27.1 tān suparṇāśca gṛdhrāśca niṣkarṣantyasṛgukṣitān /
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 11, 16, 34.1 teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ /
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 18, 4.1 gṛdhrān utsārayantyaśca gomāyūn vāyasāṃstathā /
MBh, 11, 19, 3.2 kathaṃ cichidyate gṛdhrair attukāmaistalatravān //
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 11, 19, 15.2 parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim //
MBh, 11, 20, 29.2 virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ //
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 22, 9.2 bhakṣayanti śivā gṛdhrā janārdana jayadratham //
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 99, 16.1 sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ /
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 103, 7.1 gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ /
MBh, 12, 110, 25.1 yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ /
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 146, 17.1 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ /
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 149, 4.1 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt /
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 12, 149, 28.1 gṛdhra uvāca /
MBh, 12, 149, 42.2 aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā /
MBh, 12, 149, 50.1 gṛdhra uvāca /
MBh, 12, 149, 60.3 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MBh, 12, 149, 66.1 gṛdhra uvāca /
MBh, 12, 149, 82.2 aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ //
MBh, 12, 149, 83.3 śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ //
MBh, 12, 149, 91.1 gṛdhra uvāca /
MBh, 12, 149, 101.1 yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 13, 107, 107.1 uddīpakāśca gṛdhrāśca kapotā bhramarāstathā /
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
MBh, 14, 83, 20.2 śaraiścakarta bahudhā bahubhir gṛdhravājitaiḥ //
MBh, 15, 46, 4.2 taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam //
MBh, 18, 2, 20.1 ayomukhaiśca kākolair gṛdhraiśca samabhidrutam /
Manusmṛti
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 11, 26.2 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati //
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Rāmāyaṇa
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 1, 43.1 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm /
Rām, Bā, 1, 44.1 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam /
Rām, Bā, 1, 57.1 tato gṛdhrasya vacanāt sampāter hanumān balī /
Rām, Bā, 3, 13.1 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam /
Rām, Ār, 13, 1.2 āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam //
Rām, Ār, 13, 19.1 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
Rām, Ār, 22, 4.2 samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ //
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 48, 3.2 jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ //
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ār, 49, 6.1 sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ /
Rām, Ār, 49, 9.2 bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ //
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Ār, 49, 18.2 gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt //
Rām, Ār, 49, 31.1 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ /
Rām, Ār, 49, 34.2 muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat //
Rām, Ār, 49, 37.2 nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ //
Rām, Ār, 50, 1.2 dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt //
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 63, 11.1 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 19.2 gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ //
Rām, Ār, 63, 24.1 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 64, 1.1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
Rām, Ār, 64, 15.1 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ /
Rām, Ār, 64, 17.2 tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam //
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ār, 64, 22.1 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
Rām, Ār, 64, 23.1 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat /
Rām, Ār, 64, 25.2 yathā vināśo gṛdhrasya matkṛte ca paraṃtapa //
Rām, Ār, 64, 27.2 gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam //
Rām, Ār, 64, 30.2 gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja //
Rām, Ār, 64, 35.2 udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ki, 6, 3.2 antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam //
Rām, Ki, 55, 1.2 harayo gṛdhrarājaś ca taṃ deśam upacakrame //
Rām, Ki, 55, 9.2 gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ //
Rām, Ki, 55, 12.1 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe /
Rām, Ki, 55, 16.2 abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ //
Rām, Ki, 55, 18.1 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ /
Rām, Ki, 56, 2.1 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ /
Rām, Ki, 56, 4.2 avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā //
Rām, Ki, 56, 11.1 evaṃ gṛdhro hatas tena rāvaṇena balīyasā /
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Ki, 57, 12.1 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ /
Rām, Ki, 57, 26.2 śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam //
Rām, Ki, 58, 1.1 tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam /
Rām, Ki, 58, 2.2 bhūtalāt sahasotthāya gṛdhrarājānam abravīt //
Rām, Ki, 59, 1.1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ /
Rām, Ki, 59, 19.1 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave /
Rām, Ki, 59, 19.2 gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau //
Rām, Ki, 63, 1.1 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ /
Rām, Su, 11, 5.2 ākhyātā gṛdhrarājena na ca paśyāmi tām aham //
Rām, Su, 24, 19.2 gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ //
Rām, Su, 24, 24.2 citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā /
Rām, Su, 33, 58.1 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ /
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 31, 11.1 kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca /
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 46, 27.1 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām /
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 83, 36.2 vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ //
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 39.2 gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā //
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Rām, Yu, 114, 22.1 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam /
Rām, Yu, 114, 26.1 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe //
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Yu, 114, 34.1 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān /
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Rām, Utt, 28, 40.1 śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā /
Agnipurāṇa
AgniPur, 7, 17.2 rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //
Amarakośa
AKośa, 2, 242.2 ātāpicillau dākṣāyyagṛdhrau kīraśukau samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 49.2 śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 6, 49.2 nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam //
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 13, 56.2 gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak //
Bodhicaryāvatāra
BoCA, 5, 59.1 gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ /
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 8, 45.2 gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase //
BoCA, 8, 47.1 māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam /
BoCA, 8, 181.1 mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā /
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
Daśakumāracarita
DKCar, 1, 5, 24.4 gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran //
Divyāvadāna
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Harivaṃśa
HV, 3, 82.2 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhrikā //
Kūrmapurāṇa
KūPur, 2, 17, 32.1 vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 63, 31.1 gṛdhrī gṛdhrān kapotāṃś ca pārāvatī vihaṃgamān /
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
Matsyapurāṇa
MPur, 6, 32.1 gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān /
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 148, 88.2 gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ //
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
Nāradasmṛti
NāSmṛ, 2, 1, 200.2 iha yāsyasy abhavyāsu gṛdhrakākādiyoniṣu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 204.2 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Śār., 4, 67.2 gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 29, 6.1 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam /
Su, Utt., 31, 6.2 gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam //
Su, Utt., 34, 6.1 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ /
Su, Utt., 36, 8.1 markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe /
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 60, 42.1 purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet /
Viṣṇupurāṇa
ViPur, 1, 21, 16.2 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
ViPur, 3, 18, 79.2 smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ /
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 6, 5, 47.2 gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām //
Viṣṇusmṛti
ViSmṛ, 44, 21.1 māṃsaṃ gṛdhraḥ //
ViSmṛ, 44, 43.1 paśūn gṛdhraḥ //
ViSmṛ, 48, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan //
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 24.1 kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ /
BhāgPur, 3, 16, 10.2 drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ //
BhāgPur, 3, 30, 26.1 jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane /
BhāgPur, 11, 12, 6.1 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ /
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
Bhāratamañjarī
BhāMañj, 1, 366.1 divaḥ patantaṃ taṃ ghorā rākṣasā gṛdhragomukhāḥ /
BhāMañj, 7, 563.1 gṛdhrabhūtotsave tasminvikarālā vasuṃdharā /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 516.1 gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 645.1 ityuktvā virate gṛdhre gomāyuḥ punarabravīt /
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 651.1 iti gṛdhrasya vacasā nivṛttānvīkṣya bāndhavān /
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 654.2 divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat //
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 16, 11.1 gṛdhragomāyunādena rājamārgo 'pyapūryata /
Garuḍapurāṇa
GarPur, 1, 6, 57.2 śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 104, 7.1 māṃsaṃ gṛdhraḥ paṭaṃ śvitrī cīrī lavaṇahārakaḥ /
Hitopadeśa
Hitop, 1, 56.20 mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
Hitop, 1, 57.3 asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.3 gṛdhro 'vadatkas tvam /
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 65.1 gṛdhro 'vadanmārjāro hi māṃsaruciḥ /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 17.23 gṛdhro brūte yujyate /
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 70.3 gṛdhro brūte deva tat kathayāmi /
Hitop, 3, 100.5 yato 'sau gṛdhro mahāmantrī /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 116.1 gṛdhro 'vadad deva śṛṇu /
Hitop, 3, 122.3 gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ /
Hitop, 3, 125.3 gṛdhro vadati deva sarvaṃ bhaviṣyati /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 139.1 gṛdhro brūte deva śṛṇu tāvat /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 22.13 gṛdhro brūte /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 114.6 gṛdhro brūte kathayāmi śrūyatām /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 3, 4, 147.1 ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite /
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
Rasamañjarī
RMañj, 10, 15.1 śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām /
Rasaratnasamuccaya
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RRS, 10, 87.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /
Rasaratnākara
RRĀ, V.kh., 2, 7.1 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
RRĀ, V.kh., 16, 101.1 lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /
Rasendracūḍāmaṇi
RCūM, 4, 21.2 kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RCūM, 9, 21.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
Rasārṇava
RArṇ, 5, 38.0 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //
RArṇ, 7, 127.2 mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //
RArṇ, 15, 57.1 citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
RājNigh, Siṃhādivarga, 103.1 gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 46.1 gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam /
Ānandakanda
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 15, 234.2 kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ //
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 1, 21, 100.1 mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ /
ĀK, 1, 24, 47.1 citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 25, 19.1 kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
Āryāsaptaśatī
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Dhanurveda
DhanV, 1, 106.3 gṛdhrāṇāṃ ca kuraṅgānāṃ pakṣā eteṣu śobhanāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 5.1 gṛdhraśyenaśaśādānām ulūkasya ca ghātakaḥ /
ParDhSmṛti, 12, 38.1 gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 30.2 te tapojñānahīnāstu kākā gṛdhrā bhavanti te //
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 92, 27.1 krakacaṃ tailayantraṃ ca śvāno gṛdhrāḥ sudāruṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 105.1 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati /
Uḍḍāmareśvaratantra
UḍḍT, 1, 49.1 gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet /
UḍḍT, 2, 60.1 ulūkasya jambukasya gṛdhrasya mahiṣasya ca /