Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 6.1 atha vairāgyavegena sthātuṃ notsahate gṛhe /
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 15, 81.1 tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 20, 24.1 vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 32.1 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi vā gṛhe //
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 16, 82.3 sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
KūPur, 2, 18, 48.1 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 20, 15.1 ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham /
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 36.1 trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 76.3 āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ //
KūPur, 2, 23, 80.2 pretāya ca gṛhadvāri caturthe bhojayed dvijān //
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 27, 1.2 evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 27, 5.2 gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ //
KūPur, 2, 31, 88.2 viveśa cāntaragṛhaṃ samādāya kalevaram //
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
KūPur, 2, 33, 82.2 kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī //
KūPur, 2, 33, 122.2 hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam //
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //