Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 30.3 so 'smān devo aryamā preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 35.3 so 'smān devo gandharvaḥ preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
KāṭhGS, 27, 3.4 gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ /
KāṭhGS, 27, 3.4 gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ /
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 27, 3.8 gṛhān upahvayāmahe te no jānantu jānataḥ /
KāṭhGS, 27, 3.10 akṣudhyā atṛṣyā gṛhā māsmad bibhetana /
KāṭhGS, 27, 3.12 atho annasya kīlāla upahūto gṛheṣu me /
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //