Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 1, 150.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate //
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 181.2 gṛhe 'pi nivasan vipro munir māṃsavivarjanāt //
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 334.2 naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca //
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 149.2 vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ //
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 56.1 vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām /
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //