Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 42, 14.2 gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 46, 1.2 vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
GarPur, 1, 46, 13.2 vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet //
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 46, 29.2 vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā //
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 46, 38.3 pūjito vighnahārī syātprāsādasya gṛhasya ca //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 50, 31.2 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi //
GarPur, 1, 50, 75.2 manovākkarmabhiḥ śāntaṃ svāgataiḥ svagṛhaṃ tataḥ //
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 84, 3.1 gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 95, 30.1 hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā /
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 9.2 akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam //
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
GarPur, 1, 142, 17.1 rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam /
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //