Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 22, 4.2 aśvinā somino gṛham //
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 84, 15.2 itthā candramaso gṛhe //
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 191, 10.1 sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe /
ṚV, 2, 41, 2.2 gantāsi sunvato gṛham //
ṚV, 2, 42, 3.1 ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 20.2 svasty ā gṛhebhya āvasā ā vimocanāt //
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 46, 6.2 pibataṃ dāśuṣo gṛhe //
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 7, 18, 21.1 pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ /
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 8, 5, 5.2 gantārā dāśuṣo gṛham //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 13, 10.2 gantārā dāśuṣo gṛhaṃ namasvinaḥ //
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 31, 4.1 asya prajāvatī gṛhe 'saścantī dive dive /
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 9, 49, 2.2 janyāsa upa no gṛham //
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 40, 3.1 prātar jarethe jaraṇeva kāpayā vastor vastor yajatā gacchatho gṛham /
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 85, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 42.2 krīḍantau putrair naptṛbhir modamānau sve gṛhe //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 119, 13.1 gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 171, 2.2 agacchaḥ somino gṛham //
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /