Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Agastīyaratnaparīkṣā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 9, 31.1 apemaṃ jīvā arudhan gṛhebhyaḥ /
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 39, 1.2 indro dhartā gṛheṣu naḥ //
AVP, 1, 39, 2.1 savitā yaḥ sahasriyaḥ sa no gṛheṣu raṇyatu /
AVP, 1, 39, 3.1 tvaṣṭā yo vṛṣabho yuvā sa no gṛheṣu rāraṇat /
AVP, 1, 60, 3.2 ahaṃ mitrasya kalpayanty eṣu gṛheṣu duṣṭarā //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 105, 3.2 gṛhān alubhyato vayaṃ dṛṣadomopa gomataḥ //
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 10, 6.1 śvaśrūṇāṃ śvaśurāṇāṃ gṛhāṇāṃ ca dhanasya ca /
AVP, 4, 13, 7.1 yā no gā yā no gṛhān yā na sphātim upāharān /
AVP, 4, 19, 2.0 sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe //
AVP, 4, 26, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśat /
AVP, 4, 26, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśat /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 2.1 apehi no gṛhebhyo apehi vatsatantyāḥ /
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 19, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 5, 30, 8.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 1, 10.2 agniṣ ṭā asmākaṃ gṛhe gārhapatyo ni yacchatu //
AVP, 10, 5, 3.1 karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe /
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 12, 1, 3.2 athehi yatra te gṛhā aninūrteṣu dasyuṣu //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 8, 1.1 apeteto apsaraso gandharvā yatra vo gṛhāḥ /
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 27, 4.1 pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān /
AVŚ, 2, 14, 2.2 nir vo magundyā duhitaro gṛhebhyaś cātayāmahe //
AVŚ, 2, 14, 3.1 asau yo adharād gṛhas tatra santv arāyyaḥ /
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVŚ, 3, 30, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 6, 11.1 indrasya gṛho 'si /
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 29, 3.3 yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 37, 1.2 śaptāram anvichan mama vṛka ivāvimato gṛham //
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 79, 1.2 asamātim gṛheṣu naḥ //
AVŚ, 6, 79, 2.1 tvaṃ no nabhasas pate ūrjaṃ gṛheṣu dhāraya /
AVŚ, 6, 106, 2.2 madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi //
AVŚ, 6, 137, 1.2 tāṃ vītahavya ābharad asitasya gṛhebhyaḥ //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
AVŚ, 7, 60, 2.1 ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ /
AVŚ, 7, 60, 3.2 gṛhān upa hvayāmahe te no jānantv āyataḥ //
AVŚ, 7, 60, 4.2 akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 5.2 atho annasya kīlāla upahūto gṛheṣu //
AVŚ, 7, 60, 6.2 atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 83, 1.1 apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ /
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 9, 6, 31.1 iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 34.1 prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 35.1 kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 53.1 yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 10, 6, 4.2 gṛhe vasatu no 'tithiḥ //
AVŚ, 10, 8, 26.1 iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe /
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 11, 8, 1.1 yan manyur jāyām āvahat saṃkalpasya gṛhād adhi /
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
AVŚ, 12, 2, 39.1 grāhyā gṛhāḥ saṃsṛjyante striyā yan mriyate patiḥ /
AVŚ, 12, 4, 3.2 baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam //
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
AVŚ, 14, 2, 12.1 saṃkāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
AVŚ, 14, 2, 26.2 syonā śvaśrvai pra gṛhān viśemān //
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 10, 1.0 tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 1.0 tad yasyaivaṃ vidvān vrātyo 'tithir gṛhān āgacchet //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 13, 6.1 atha yasyāvrātyo vrātyabruvo nāmabibhraty atithir gṛhān āgacchet //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 27.1 apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ /
AVŚ, 18, 3, 17.2 āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu //
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 2, 3, 22.1 gṛhe gūḍhotpanno 'nte jñāto gūḍhajaḥ //
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
BaudhDhS, 3, 2, 9.1 mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 1, 20.2 tāṃ grāmamadhye vikhyāpya bhrūṇaghnīṃ nirdhamed gṛhāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 9, 11.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 21.0 atha gṛhān anvīkṣate dṛṃhantāṃ duryā dyāvāpṛthivyor iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 2, 5, 6.0 rājagṛhe me 'śanāyā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
BhārGS, 1, 27, 1.1 viproṣya hariṇī dūrve ādāya gṛhān upodeti /
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 1, 27, 1.5 gṛhān upahvayāmahe te no jānantu jānataḥ /
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 1, 27, 1.9 atho annasya kīlāla upahūto gṛheṣu me /
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 21, 6.8 saṃrājaṃ ca svarājaṃ cābhiṣṭīryā ca no gṛhe /
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 15, 12.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 3, 4.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
BhārŚS, 1, 3, 4.3 ete vā adhvaryor gṛhāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 3, 3, 1.2 te patañcalasya kāpyasya gṛhān aima /
BĀU, 3, 7, 1.2 madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ /
BĀU, 6, 4, 24.2 asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 1.4 sumanāḥ sumedhā gṛhānaimi manasā daivena /
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 13, 3, 4.0 māmuta itīṣṭam abhinirdiśed amuṣya gṛhāditi //
Gautamadharmasūtra
GautDhS, 1, 5, 12.1 gṛhadevatābhyaḥ praviśya //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 5, 22.0 dūrād api gṛhān abhyeyāt //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 3, 22.0 gṛhān avekṣate gṛhān naḥ pitaro datteti //
GobhGS, 4, 3, 22.0 gṛhān avekṣate gṛhān naḥ pitaro datteti //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 7, 20.0 gṛhadvāram //
Gopathabrāhmaṇa
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 3, 18, 22.0 savyau pādau gṛhapatnyāḥ vratapradāyāḥ //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
HirGS, 1, 29, 1.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
HirGS, 1, 29, 1.6 atho annasya kīlāla upahūto gṛheṣu naḥ /
HirGS, 1, 29, 1.8 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
HirGS, 1, 29, 1.10 anaśyā atṛṣyā gṛhā māsmad bibhītana /
HirGS, 1, 29, 1.11 iti gṛhānabhyeti //
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 2, 4, 5.2 āpo gṛheṣu jāgrata yathā deveṣu jāgratha /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 23, 11.0 sadā gṛheṣu svastivācanam //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
JB, 1, 61, 20.0 pratiṣṭho vai gṛhāḥ //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 104, 30.0 gṛhā ha vā ṛtasya yoniḥ //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 146, 3.0 tato ha vā idam arvācīnam anyonyasya gṛhe vasanti //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 271, 3.0 te hāṣāḍhasya gṛheṣu śiśyire //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 11.0 chandāṃsi vāva devānāṃ gṛhāḥ //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
Kauśikasūtra
KauśS, 3, 7, 11.0 proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati //
KauśS, 3, 7, 15.0 gṛhapatnyāsāde upaviśyodapātraṃ ninayati //
KauśS, 5, 10, 54.1 prehi prahara vā dāvān gṛhebhyaḥ svastaye /
KauśS, 5, 10, 54.7 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
KauśS, 10, 3, 14.0 saṃkāśayāmīti gṛhasaṃkāśe japati //
KauśS, 11, 7, 30.0 prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 11, 10, 12.2 ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema /
KauśS, 11, 10, 12.4 ūrjaṃ pitṛbhya āhārṣam ūrjasvanto gṛhā mama /
KauśS, 11, 10, 12.6 payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama /
KauśS, 11, 10, 12.8 vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti //
KauśS, 11, 10, 13.4 asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe /
KauśS, 13, 25, 4.5 yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā /
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utājagāma /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kaṭhopaniṣad
KaṭhUp, 1, 7.1 vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān /
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 4, 1, 17.0 pañcamyādityam upasthāya gṛhāneyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 5, 9, 26.0 gṛhān naḥ pitaro datteti ca //
KātyŚS, 6, 1, 3.0 gṛheṣu //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 15, 1, 7.0 tadante pūrṇāhutir gṛheṣv icchato varadakṣiṇā //
KātyŚS, 15, 3, 12.0 raudro yajamānasyākṣāvāpagovikartagṛhebhyo gavedhukānām //
KātyŚS, 20, 2, 16.0 rathakāragṛhavāsāś ca //
KātyŚS, 21, 3, 27.0 grāmatas tejanīm ucchritya na nyasyed gṛheṣūcchrayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 30.3 so 'smān devo aryamā preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 35.3 so 'smān devo gandharvaḥ preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
KāṭhGS, 27, 3.4 gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ /
KāṭhGS, 27, 3.4 gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ /
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 27, 3.8 gṛhān upahvayāmahe te no jānantu jānataḥ /
KāṭhGS, 27, 3.10 akṣudhyā atṛṣyā gṛhā māsmad bibhetana /
KāṭhGS, 27, 3.12 atho annasya kīlāla upahūto gṛheṣu me /
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 7, 8, 32.0 gṛhā gārhapatyaḥ //
KS, 7, 8, 40.0 ūrjam eva gṛheṣu paśuṣv ātman dhatte //
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 7, 11, 16.0 etābhya eva devatābhyo gṛhān paridadāti //
KS, 8, 7, 40.0 gṛhā gārhapatyaḥ //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 12, 33.0 gṛhe tv asya tato nāśnīyāt //
KS, 9, 15, 56.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 10, 6, 6.0 sa mahyaṃ gṛhān kariṣyatīti //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
KS, 10, 10, 23.0 indrāṇyai caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 10, 10, 31.0 indrāya cendrāṇyai ca caruṃ nirvapet senāyām utthitāyāṃ rājño gṛhe //
KS, 11, 3, 6.0 tava gṛhe yājayānīti //
KS, 11, 3, 10.0 tān indrasya gṛhe 'yājayat //
KS, 11, 3, 20.0 tasya gṛhe //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 11, 6, 65.0 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ //
KS, 15, 4, 1.0 bārhaspatyaś caruḥ purohitasya gṛhe //
KS, 15, 4, 3.0 aindra ekādaśakapālo rājño gṛhe //
KS, 15, 4, 5.0 adityai carur mahiṣyā gṛhe //
KS, 15, 4, 7.0 nairṛtaś caruḥ kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnānāṃ parivṛktyā gṛhe //
KS, 15, 4, 9.0 āgneyo 'ṣṭākapālas senānyo gṛhe //
KS, 15, 4, 11.0 āśvino dvikapālas saṃgrahītur gṛhe //
KS, 15, 4, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
KS, 15, 4, 15.0 vāruṇo yavamayo daśakapālas sūtasya gṛhe //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //
KS, 15, 4, 19.0 pauṣṇaś carur bhāgadughasya gṛhe //
KS, 15, 4, 21.0 raudro gāvīdhukaś carur akṣāvapasya ca govyacchasya ca gṛhe //
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 9.1 śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 1, 3, 2, 1.23 gṛhān me tarpayata /
MS, 1, 3, 39, 6.3 gṛhaṃ gṛhaḥ /
MS, 1, 3, 39, 6.3 gṛhaṃ gṛhaḥ /
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 4, 2, 12.0 pratīcyā diśā gṛhāḥ paśavo mārjayantām //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 5, 3, 8.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 10, 15.0 gṛhā gārhapatyaḥ //
MS, 1, 5, 10, 16.0 gṛheṣu caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 5, 10, 21.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 8, 4.0 gṛhe tu tasya tataḥ paro nāśnīyāt //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 38.0 agnir vā etasya kṣāmo gṛhān abhyucyati //
MS, 1, 8, 9, 41.0 adāhuko 'syāparam agnir gṛhān bhavati //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 37.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ veda //
MS, 1, 10, 20, 27.0 catuṣpathe vai rudrāṇāṃ gṛhāḥ //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 2, 1, 34.0 tasya gṛhād vrīhīn āhareyuḥ //
MS, 2, 2, 3, 14.0 yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ //
MS, 2, 3, 2, 15.0 sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 6, 5, 1.0 bārhaspatyaś carur brahmaṇo gṛhe //
MS, 2, 6, 5, 3.0 aindra ekādaśakapālo rājño gṛhe //
MS, 2, 6, 5, 5.0 ādityaś carur mahiṣyā gṛhe //
MS, 2, 6, 5, 7.0 nairṛtaś carur nakhāvapūtānāṃ parivṛktyā gṛhe //
MS, 2, 6, 5, 9.0 āgneyo 'ṣṭākapālaḥ senānyo gṛhe //
MS, 2, 6, 5, 11.0 āśvino dvikapālaḥ saṃgrahītur gṛhe //
MS, 2, 6, 5, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
MS, 2, 6, 5, 15.0 vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe //
MS, 2, 6, 5, 17.0 mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛhe //
MS, 2, 6, 5, 19.0 pauṣṇaś carur bhāgadughasya gṛhe //
MS, 2, 6, 5, 21.0 vaiṣṇavas trikapālas takṣarathakārayor gṛhe //
MS, 2, 6, 5, 23.0 raudro gāvīdhukaś carur akṣāvāpasya gṛhe govikartasya ca //
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 13, 6, 2.2 itthā candramaso gṛhe //
Mānavagṛhyasūtra
MānGS, 1, 2, 18.1 āmantrya gurūn guruvadhūśca svāngṛhān vrajet //
MānGS, 1, 14, 1.1 aparasminnahnaḥ saṃdhau gṛhān pratipādayīta //
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
MānGS, 1, 14, 15.1 athāsyai gṛhān visṛjet //
MānGS, 1, 22, 2.3 svastyā gṛhebhyaḥ /
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
MānGS, 2, 12, 6.0 gṛhyābhyo devatābhya iti gṛhamadhye //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 3.0 vaiśyasya bahupaśor gṛhād agnimāhṛtya //
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 18, 1.0 proṣyetya gṛhānupatiṣṭhate pūrvavat //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 4, 18.2 indrasya gṛhā vasumanto varūthinas tān ahaṃ prapadye saha prajayā paśubhiḥ saha /
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.2 gṛhān ha dāhuko bhavati /
TB, 1, 1, 3, 5.8 nāsya gṛhe 'nnaṃ kṣīyate /
TB, 1, 1, 4, 2.8 nāsya brāhmaṇo 'nāśvān gṛhe vaset /
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 2, 1, 3.6 sūdaṃ gṛhebhyo rasam ābharāmi /
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
TB, 2, 1, 5, 10.3 sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti /
TB, 2, 2, 9, 5.2 nāsya gṛhe rudanti /
Taittirīyasaṃhitā
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 6, 1.2 sarvā bhavantu no gṛhe //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 8, 9, 1.1 bārhaspatyaṃ caruṃ nirvapati brahmaṇo gṛhe //
TS, 1, 8, 9, 3.1 aindram ekādaśakapālaṃ rājanyasya gṛhe //
TS, 1, 8, 9, 5.1 ādityaṃ carum mahiṣyai gṛhe //
TS, 1, 8, 9, 7.1 nairṛtaṃ carum parivṛktyai gṛhe //
TS, 1, 8, 9, 9.1 āgneyam aṣṭākapālaṃ senānyo gṛhe //
TS, 1, 8, 9, 11.1 vāruṇaṃ daśakapālaṃ sūtasya gṛhe //
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 1, 8, 9, 15.1 sāvitraṃ dvādaśakapālaṃ kṣattur gṛhe //
TS, 1, 8, 9, 17.1 āśvinaṃ dvikapālaṃ saṃgrahītur gṛhe //
TS, 1, 8, 9, 19.1 pauṣṇaṃ carum bhāgadughasya gṛhe //
TS, 1, 8, 9, 21.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe //
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 2, 5.9 nāsyāparaṃ gṛhān dahati //
TS, 2, 4, 5, 1.2 indro dhartā gṛheṣu naḥ /
TS, 2, 4, 5, 1.3 savitā yaḥ sahasriyaḥ sa no gṛheṣu rāraṇat /
TS, 2, 4, 5, 1.7 tvaṣṭā yo vṛṣabho vṛṣā sa no gṛheṣu rāraṇat /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 5, 3, 7, 17.0 yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 8, 5.6 yathā gṛheṣu nidhatte tādṛg eva tat /
TS, 6, 2, 9, 8.0 sa yad utsarjed yajamānasya gṛhān abhyutsarjet //
TS, 6, 2, 9, 10.0 gṛhā vai duryāḥ śāntyai //
Taittirīyāraṇyaka
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 2.0 agnihotraṃ sāyaṃprātar gṛhāṇāṃ niṣkṛtim apaśyann iti vijñāyate //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 7, 8.0 saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca //
VaikhŚS, 2, 8, 1.0 ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca //
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
VaikhŚS, 2, 10, 24.0 gṛhān aham iti saṃviśati //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 9.1 yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ /
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
VasDhS, 11, 4.1 gṛhadevatābhyo baliṃ haret //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 7.1 yaś ca gṛhān dahet //
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 15, 14.1 apasavyaṃ kṛtvā gṛheṣu svairam āpadyeran //
VasDhS, 16, 12.1 taruṇagṛheṣv arthāntareṣu tripādamātram //
VasDhS, 16, 13.1 gṛhakṣetravirodhe sāmantapratyayaḥ //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 24.1 gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ //
VasDhS, 17, 44.1 ajāvayo gṛhaṃ ca kaniṣṭhasya //
VasDhS, 17, 45.1 kārṣṇāyasaṃ gṛhopakaraṇāni ca madhyamasya //
VasDhS, 29, 13.1 chatradānād gṛhalābhaḥ //
VasDhS, 29, 14.1 gṛhaprado nagaram āpnoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 42.2 gṛhān upahvayāmahe te no jānantu jānataḥ //
VSM, 3, 43.2 atho annasya kīlāla upahūto gṛheṣu naḥ /
VSM, 4, 33.2 svasti yajamānasya gṛhān gacchatam //
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 8, 5.3 pumān putro jāyate vindate vasv adhā viśvāhārapa edhate gṛhe //
Vārāhagṛhyasūtra
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
VārGS, 9, 18.0 āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet //
VārGS, 15, 2.2 āroha sūrye amṛtasya panthāṃs tena yāhi gṛhān svasti /
VārGS, 15, 14.0 aparasyāhnaḥ saṃdhikāle gṛhān prapādayet //
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
VārGS, 17, 22.0 viproṣya gṛhānupatiṣṭhet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 5, 4, 8.2 prātarupasthāne cāmbhaḥ sthāmbho vo bhakṣīyeti gṛhān upatiṣṭhate //
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
VārŚS, 3, 3, 1, 35.0 mahiṣyā gṛhe pracarya bhāgaś carur vasinyā gṛhe vicittagarbhā paṣṭhauhī dakṣiṇā //
VārŚS, 3, 3, 1, 35.0 mahiṣyā gṛhe pracarya bhāgaś carur vasinyā gṛhe vicittagarbhā paṣṭhauhī dakṣiṇā //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare vā juhoti //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
ĀpDhS, 2, 14, 8.0 rathaḥ pituḥ parībhāṇḍaṃ ca gṛhe //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
Āpastambagṛhyasūtra
ĀpGS, 3, 7.1 gṛheṣu gauḥ //
ĀpGS, 6, 6.1 gṛhān uttarayā saṃkāśayati //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 1, 2, 11.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete vā adhvaryor gṛhāḥ /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 17, 1.1 saṃpaśyāmi prajā aham iti gṛhān prekṣate //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 27, 3.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
ĀpŚS, 6, 27, 3.6 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 6, 28, 1.1 sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti //
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
ĀpŚS, 16, 16, 4.3 gṛhāṇām āyuḥ pra vayaṃ tirāmo gṛhā asmākaṃ pra tirantv āyuḥ /
ĀpŚS, 16, 16, 4.3 gṛhāṇām āyuḥ pra vayaṃ tirāmo gṛhā asmākaṃ pra tirantv āyuḥ /
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 18, 5, 15.1 sam ahaṃ prajayā saṃ mayā prajeti gṛhān prekṣate //
ĀpŚS, 18, 10, 13.1 yasya gṛhe nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca //
ĀpŚS, 18, 10, 14.1 bhagāya caruś caturtho vāvātāyai gṛhe //
ĀpŚS, 18, 10, 17.1 vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣarathakārayor gṛhe //
ĀpŚS, 18, 10, 20.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe /
ĀpŚS, 18, 10, 25.1 adhvane svāheti pālākalasya gṛhe juhoti //
ĀpŚS, 18, 10, 28.1 yajamānasya gṛha indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ pratinirvapati /
ĀpŚS, 18, 12, 3.1 ardhaṃ rājñaḥ purohitasya gṛhe daśapeyārthaṃ nidadhāti //
ĀpŚS, 19, 20, 7.1 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet //
ĀpŚS, 20, 5, 16.0 yo na vidyāt taṃ jitvā tasya gṛhāt khādaṃ pānaṃ copanivapeyuḥ //
ĀpŚS, 20, 11, 9.0 ā me gṛhā bhavantv ity ābhūḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 8, 8.1 iha priyaṃ prajayā te samṛdhyatām iti gṛhaṃ praveśayet //
ĀśvGS, 2, 10, 1.1 uktaṃ gṛhaprapadanam //
ĀśvGS, 2, 10, 2.1 bījavato gṛhān prapadyeta //
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 8, 39.0 śaṃtātīyaṃ japangṛhāniyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 2, 1, 4, 1.4 te 'sya viśve devā gṛhān āgacchanti /
ŚBM, 2, 1, 4, 1.5 te 'sya gṛheṣūpavasanti /
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 4, 6, 9, 2.2 gṛhā vai gārhapatyaḥ /
ŚBM, 4, 6, 9, 2.3 gṛhā vai pratiṣṭhā /
ŚBM, 4, 6, 9, 2.4 tad enān gṛheṣv eva nyayacchan /
ŚBM, 4, 6, 9, 4.2 gṛhā vai gārhapatyaḥ /
ŚBM, 4, 6, 9, 4.3 gṛhā vai pratiṣṭhā /
ŚBM, 4, 6, 9, 4.4 tad enān gṛheṣv eva niyacchanti /
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā /
ŚBM, 13, 8, 3, 12.7 gṛheṣūcchrayet /
ŚBM, 13, 8, 3, 12.8 prajām eva tad gṛheṣūcchrayati //
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 10.1 vivāhe gām arhayitvā gṛheṣu gāṃ te mādhuparkikyau //
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 2, 16, 2.1 ācāryaś ca pitā cobhau sakhā cānatithir gṛhe /
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ŚāṅkhGS, 3, 1, 9.0 gṛhaṃ gṛham ahaneti chattram //
ŚāṅkhGS, 3, 1, 9.0 gṛhaṃ gṛham ahaneti chattram //
ŚāṅkhGS, 3, 3, 1.5 atho annasya kīlāla upahūto gṛheṣu naḥ /
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
ŚāṅkhGS, 3, 6, 1.0 anāhitāgniḥ pravatsyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 6, 2.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
ŚāṅkhGS, 3, 7, 2.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
ŚāṅkhGS, 3, 7, 2.6 atho annasya kīlāla upahūto gṛheṣu naḥ //
ŚāṅkhGS, 5, 10, 1.0 yadi gṛhe madhūkā madhu kurvanti //
ŚāṅkhGS, 5, 11, 1.0 yadi gṛhe valmīkasaṃbhūtir gṛhotsargaḥ //
ŚāṅkhGS, 5, 11, 1.0 yadi gṛhe valmīkasaṃbhūtir gṛhotsargaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
Ṛgveda
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 22, 4.2 aśvinā somino gṛham //
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 84, 15.2 itthā candramaso gṛhe //
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 123, 4.1 gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 191, 10.1 sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe /
ṚV, 2, 41, 2.2 gantāsi sunvato gṛham //
ṚV, 2, 42, 3.1 ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 20.2 svasty ā gṛhebhya āvasā ā vimocanāt //
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 46, 6.2 pibataṃ dāśuṣo gṛhe //
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 49, 6.1 somam indrābṛhaspatī pibataṃ dāśuṣo gṛhe /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 7, 18, 21.1 pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ /
ṚV, 7, 59, 10.1 gṛhamedhāsa ā gata maruto māpa bhūtana /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 89, 1.1 mo ṣu varuṇa mṛnmayaṃ gṛhaṃ rājann ahaṃ gamam /
ṚV, 8, 5, 5.2 gantārā dāśuṣo gṛham //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 13, 10.2 gantārā dāśuṣo gṛhaṃ namasvinaḥ //
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 22, 3.2 arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham //
ṚV, 8, 22, 8.2 ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe //
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 31, 4.1 asya prajāvatī gṛhe 'saścantī dive dive /
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 9, 49, 2.2 janyāsa upa no gṛham //
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 40, 3.1 prātar jarethe jaraṇeva kāpayā vastor vastor yajatā gacchatho gṛham /
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 85, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 42.2 krīḍantau putrair naptṛbhir modamānau sve gṛhe //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 119, 13.1 gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 171, 2.2 agacchaḥ somino gṛham //
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 2, 2.1 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
ṚVKh, 2, 2, 4.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 2, 6, 8.2 abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt //
ṚVKh, 2, 6, 12.1 āpa sravantu snigdhāni ciklīta vasa me gṛhe /
ṚVKh, 2, 6, 16.2 śriyaḥ sarvā upāśiṣva ciklīta vasa me gṛhe //
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 4, 5, 6.1 kṣipraṃ kṛtye ni vartasva kartur eva gṛhān prati /
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
ṚVKh, 4, 5, 21.2 śatrūṃr anvicchatī kṛtye vṛkīvāvivṛto gṛhān //
ṚVKh, 4, 5, 24.2 abhayaṃ satataṃ paścād bhadram uttarato gṛhe //
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
Arthaśāstra
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 2, 3, 19.1 āditalasya pañcabhāgāḥ śālā vāpī sīmāgṛhaṃ ca //
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 4, 12.1 paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 14, 3, 22.2 imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ //
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 74.1 nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet /
ArthaŚ, 14, 3, 76.1 dvāre gṛhasya senāyā grāmasya nagarasya vā /
Avadānaśataka
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 7.5 tato bhagavān bhikṣugaṇaparivṛtas tad gṛhaṃ praviveśa /
AvŚat, 4, 3.2 buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ /
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 3, 15.2 vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ //
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 5, 67.2 avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamāṃ vinirjagāma //
BCar, 8, 20.2 gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ //
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 10, 1.2 uttīrya gaṅgāṃ pracalattaraṅgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma //
BCar, 12, 46.1 ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
Carakasaṃhitā
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Indr., 12, 32.2 imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām //
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante vā patanti vā /
Ca, Indr., 12, 82.2 gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca //
Ca, Cik., 2, 3, 24.2 gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ //
Lalitavistara
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 35.3 tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 54.11 tadavabhāsya sarvaṃ gṛhamavabhāsayati sma /
LalVis, 6, 54.12 sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma /
LalVis, 6, 54.12 sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma /
LalVis, 6, 61.14 te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma /
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 1.22 ratnajālaparisphuṭaṃ ca rājñaḥ śuddhodanasya gṛhaṃ saṃsthitamabhūt /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 87.3 upasaṃkramya rājñaḥ śuddhodanasya gṛhadvāre 'sthāt //
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 12, 17.2 sarvagṛhāṇyanupraviśya kanyā vyavalokaya /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 37.1 daṇḍapāṇirāha ārya kumāro gṛhe sukhasaṃvṛddhaḥ /
LalVis, 12, 59.37 evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 35.2 dāho jatugṛhasyātra haiḍimbaṃ parva cocyate //
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 80.3 bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 91.1 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt /
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 36, 22.3 sa tena samanujñāto brahmaṇā gṛham eyivān //
MBh, 1, 39, 16.3 tato 'haṃ vinivartiṣye gṛhāyoragasattama /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 44, 21.2 gṛhe pannagarājasya prayatnāt paryarakṣyata //
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 55, 16.2 dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat //
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 55, 21.10 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 68.4 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade /
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 68, 57.2 aputrasya jagacchūnyam aputrasya gṛheṇa kim /
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 1, 73, 34.4 kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau /
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 4.5 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham /
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 95, 1.5 tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat //
MBh, 1, 96, 53.23 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 115, 28.55 ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ /
MBh, 1, 115, 28.56 ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe /
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 43.32 upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 119, 43.130 tata utthāya bhīmastu ājagāma svakaṃ gṛham /
MBh, 1, 120, 16.2 ājagāma gṛhān eva mama putrāviti bruvan //
MBh, 1, 122, 11.8 syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ /
MBh, 1, 122, 38.23 gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 130, 1.38 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat //
MBh, 1, 132, 8.1 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam /
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 133, 12.2 gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ //
MBh, 1, 133, 24.3 pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān //
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 134, 7.1 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā /
MBh, 1, 134, 7.2 upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api //
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 134, 17.1 te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham /
MBh, 1, 134, 18.2 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān /
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 136, 6.2 jagmur niśi gṛhān eva samanujñāpya mādhavīm /
MBh, 1, 136, 9.3 tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 136, 9.10 gṛhe tatparitaḥ sudhīḥ /
MBh, 1, 136, 9.11 gṛhasthaṃ dravyasaṃjātaṃ //
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 136, 14.3 parivārya gṛhaṃ tacca tasthū rātrau samantataḥ //
MBh, 1, 137, 2.2 jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam //
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 143, 19.21 yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 150, 9.1 yasya vīrasya vīryeṇa muktā jatugṛhād vayam /
MBh, 1, 150, 14.1 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat /
MBh, 1, 151, 25.11 dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.41 vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat /
MBh, 1, 151, 25.42 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha /
MBh, 1, 152, 1.5 niṣpapāta gṛhād rājan sahaiva paricāribhiḥ /
MBh, 1, 155, 50.7 so 'dhyārohad rathavaraṃ tena samprayayau gṛham /
MBh, 1, 163, 15.8 gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 40.4 āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā //
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 192, 6.1 saputrā hi purā kuntī dagdhā jatugṛhe śrutā /
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 192, 7.213 ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 1, 199, 22.16 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 36.10 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 44.1 gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ /
MBh, 1, 199, 44.1 gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 199, 49.25 jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava /
MBh, 1, 200, 19.1 ekarājyāvekagṛhāvekaśayyāsanāśanau /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 212, 1.54 latāgṛheṣu vasatām iti me dhīyate matiḥ /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 1, 212, 1.75 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.272 cintayāmāsa pitaraṃ praviśya ca latāgṛham /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 222, 8.2 tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati //
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 2, 12, 32.1 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ /
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 17.1 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 17, 1.8 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt /
MBh, 2, 17, 1.9 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho /
MBh, 2, 17, 3.4 gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava /
MBh, 2, 17, 4.3 sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ //
MBh, 2, 19, 49.1 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham /
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 2, 42, 59.2 anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati //
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 2, 52, 3.1 sa rājagṛham āsādya kuberabhavanopamam /
MBh, 2, 52, 22.1 sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau /
MBh, 2, 52, 26.2 praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 2, 52, 31.1 viviśuste 'bhyanujñātā ratnavanti gṛhāṇyatha /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 61, 81.3 karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya //
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 28, 15.2 hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam //
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 32, 3.2 gṛhān āvasatā kṛṣṇe yathāśakti karomi tat //
MBh, 3, 33, 58.2 teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe //
MBh, 3, 58, 34.2 tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe //
MBh, 3, 65, 15.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 95, 17.1 yathā pitur gṛhe vipra prāsāde śayanaṃ mama /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 133, 24.2 mā sma te te gṛhe rājañ śātravāṇām api dhruvam /
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 139, 4.1 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ /
MBh, 3, 162, 15.1 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam /
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 187, 28.1 tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām /
MBh, 3, 198, 6.2 gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām //
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 17.1 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ /
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 3, 204, 6.1 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 15.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ /
MBh, 3, 205, 7.2 anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 219, 36.2 dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe //
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ //
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 243, 17.2 praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 3, 277, 20.1 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ /
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 299, 18.1 viṣṇunā vasatā cāpi gṛhe daśarathasya vai /
MBh, 3, 299, 25.2 prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān //
MBh, 4, 1, 2.53 viṣṇunā vasatā cāpi gṛhe daśarathasya ca /
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 45.1 nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ /
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 5, 11.3 gṛhān prasthāpayāmāsa sagaṇaṃ sahabāndhavam //
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 30, 32.2 susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ //
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 89.1 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 38, 11.1 pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ /
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 49, 18.1 niḥsṛtānāṃ jatugṛhāddhiḍimbāt puruṣādakāt /
MBh, 5, 83, 3.2 striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe //
MBh, 5, 83, 3.2 striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe //
MBh, 5, 84, 19.1 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam /
MBh, 5, 84, 19.1 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam /
MBh, 5, 84, 21.1 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca /
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 9.1 āvṛtāni varastrībhir gṛhāṇi sumahāntyapi /
MBh, 5, 87, 11.1 sa gṛhaṃ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ /
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 89, 1.3 duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ //
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 89, 9.2 nivedayāmāsa tadā gṛhān rājyaṃ ca kauravaḥ //
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 89, 36.2 nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam //
MBh, 5, 96, 23.1 etat salilarājasya chatraṃ chatragṛhe sthitam /
MBh, 5, 102, 28.2 kṛtadāro yathākāmaṃ jagāma ca gṛhān prati //
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 122, 50.2 yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān //
MBh, 5, 130, 1.2 praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca /
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 5, 191, 7.3 baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān //
MBh, 5, 193, 31.1 sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā /
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, BhaGī 13, 9.1 asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu /
MBh, 6, 73, 28.2 yaḥ sahāyān parityajya svastimān āvrajed gṛhān //
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 61, 14.2 sūta tasya gṛhe śabdo nādya drauṇer yathā purā //
MBh, 7, 61, 19.2 droṇasyāsīd avirato gṛhe tanna śṛṇomyaham //
MBh, 7, 69, 15.2 nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 85, 23.2 ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā //
MBh, 7, 114, 75.1 sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 127, 18.2 dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ //
MBh, 7, 142, 15.3 tatra gacchasva mādreya gṛhaṃ vā yadi manyase //
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 8, 12, 46.2 aśvatthāmābhirūpāya gṛhān atithaye yathā //
MBh, 8, 17, 94.3 gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau //
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 51, 107.2 yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 9, 4, 30.1 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 28, 92.3 yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā //
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 60, 42.2 pradīpitā jatugṛhe mātrā saha sudurmate //
MBh, 10, 9, 36.2 sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca //
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 11, 9, 11.1 śvetaparvatarūpebhyo gṛhebhyastāstvapākraman /
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 29, 133.2 yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca //
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 31, 7.1 āvām asya narendrasya gṛhe paramapūjitau /
MBh, 12, 37, 28.1 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset /
MBh, 12, 39, 3.1 gṛhāṇi rājamārge tu ratnavanti bṛhanti ca /
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 42, 11.1 dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ /
MBh, 12, 44, 1.3 viviśuścābhyanujñātā yathāsvāni gṛhāṇi ca //
MBh, 12, 44, 6.1 tato duryodhanagṛhaṃ prāsādair upaśobhitam /
MBh, 12, 44, 8.1 yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca /
MBh, 12, 44, 10.1 durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam /
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 66, 18.2 pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet //
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 78, 29.3 tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham //
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 55.3 pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama //
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 96, 13.2 cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet /
MBh, 12, 98, 20.2 ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ //
MBh, 12, 98, 25.1 na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate /
MBh, 12, 106, 11.2 śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca //
MBh, 12, 107, 8.1 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 137, 85.1 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 142, 4.2 tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama //
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 149, 53.2 dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā //
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 79.3 dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 162, 33.2 tasmin gṛhavare rājaṃstayā reme sa gautamaḥ //
MBh, 12, 162, 40.1 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ /
MBh, 12, 162, 41.1 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 163, 22.2 svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham /
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 201, 35.2 mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet //
MBh, 12, 211, 4.1 tasya sma śatam ācāryā vasanti satataṃ gṛhe /
MBh, 12, 211, 39.2 durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati //
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 229, 7.2 prajñāvadbhiḥ prakᄆptāni yānāsanagṛhāṇi ca //
MBh, 12, 229, 8.1 ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca /
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 262, 20.1 gṛhebhya eva niṣkramya vanam anye samāśritāḥ /
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 269, 3.1 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ /
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 306, 13.2 gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm //
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 135.2 gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate //
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 335, 1.3 janma dharmagṛhe caiva naranārāyaṇātmakam /
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 7, 8.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 20, 25.1 atithiḥ pūjanīyastvam idaṃ ca bhavato gṛham /
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 20, 47.2 nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata //
MBh, 13, 20, 73.1 devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā /
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 22, 12.2 anujñātastayā cāpi svagṛhaṃ punar āvrajat //
MBh, 13, 22, 13.1 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca /
MBh, 13, 22, 16.2 śrāvitaścāpi tad vākyaṃ gṛham abhyāgataḥ prabho //
MBh, 13, 24, 51.1 tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ /
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 36, 17.2 garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 44, 1.2 yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 23.2 gṛhoddeśaṃ tatastatra darśanīyam adarśayat //
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 55, 5.1 tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama /
MBh, 13, 55, 14.1 na ca te duṣkṛtaṃ kiṃcid aham āsādayaṃ gṛhe /
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 57, 15.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 57, 25.1 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca /
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 62, 11.2 arcayed bhūtim anvicchan gṛhastho gṛham āgatam //
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 72, 7.2 gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana //
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 90, 8.1 pitrā vivadamānaśca yasya copapatir gṛhe /
MBh, 13, 94, 38.2 teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham //
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 71.1 jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye /
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 106.1 gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ /
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 136.2 anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset //
MBh, 13, 110, 21.2 sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham //
MBh, 13, 118, 20.1 bhṛtyātithijanaścāpi gṛhe paryuṣito mayā /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
MBh, 13, 119, 14.1 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca /
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 13, 124, 13.1 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam /
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 131, 39.2 barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā //
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
MBh, 13, 132, 31.1 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 13, 133, 4.1 āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃstathā /
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 20.1 sadaiva tu mayā tasya cittajñena gṛhe janaḥ /
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 46.2 tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca //
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 145, 35.2 dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat //
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 51, 32.2 dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān //
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 93, 90.3 jagāmādarśanaṃ rājan viprāste ca yayur gṛhān //
MBh, 14, 95, 30.1 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam /
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 2, 18.1 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha /
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
Manusmṛti
ManuS, 2, 34.1 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 3, 103.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 3, 111.1 yadi tvatithidharmeṇa kṣatriyo gṛham āvrajet /
ManuS, 3, 113.1 itarān api sakhyādīn samprītyā gṛham āgatān /
ManuS, 3, 155.2 paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe //
ManuS, 3, 163.2 gṛhasaṃveśako dūto vṛkṣāropaka eva ca //
ManuS, 4, 1.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 4, 202.1 yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
ManuS, 4, 216.2 rañjakasya nṛśaṃsasya yasya copapatir gṛhe //
ManuS, 4, 230.2 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 5, 43.1 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
ManuS, 5, 150.1 sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā /
ManuS, 5, 169.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 8, 262.1 kṣetrakūpataḍāgānām ārāmasya gṛhasya ca /
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 365.2 jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe //
ManuS, 8, 415.1 dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau /
ManuS, 9, 12.1 arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ /
ManuS, 9, 26.1 prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ /
ManuS, 9, 82.1 adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt /
ManuS, 9, 88.1 kāmam ā maraṇāt tiṣṭhed gṛhe kanyartumaty api /
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 163.2 svajātīyagṛhād eva kṛcchrābdena viśudhyati //
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
Rāmāyaṇa
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 5, 17.1 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām /
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Bā, 31, 21.1 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham /
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Ay, 3, 32.2 narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ //
Rām, Ay, 4, 9.2 praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam //
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 6, 15.2 rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca //
Rām, Ay, 6, 16.1 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 10, 23.1 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ /
Rām, Ay, 10, 23.1 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ /
Rām, Ay, 15, 2.1 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
Rām, Ay, 17, 2.2 upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn //
Rām, Ay, 17, 5.1 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ /
Rām, Ay, 18, 20.1 śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 26, 6.2 purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane //
Rām, Ay, 26, 7.1 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe /
Rām, Ay, 29, 19.1 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
Rām, Ay, 30, 16.1 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca /
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 40, 23.2 vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ //
Rām, Ay, 41, 17.1 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api /
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ay, 51, 20.2 putraśokaparidyūnam apaśyat pāṇḍure gṛhe //
Rām, Ay, 54, 7.1 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 64, 24.2 ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt //
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 66, 3.1 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
Rām, Ay, 69, 23.1 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ /
Rām, Ay, 72, 11.2 gṛhītā balavat kubjā sā tadgṛham anādayat //
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 91, 11.1 vanavāsam anudhyāya gṛhāya pratineṣyati /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ār, 10, 16.2 taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham //
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 53, 2.2 praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran //
Rām, Ār, 53, 6.2 sa balād darśayāmāsa gṛhaṃ devagṛhopamam //
Rām, Ki, 32, 9.1 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca /
Rām, Ki, 32, 12.2 dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ //
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Rām, Ki, 39, 35.1 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam /
Rām, Ki, 49, 25.1 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ /
Rām, Ki, 50, 5.1 kāñcanāni vimānāni rājatāni gṛhāṇi ca /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Ki, 52, 24.1 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca /
Rām, Ki, 54, 11.2 anujānīta māṃ sarve gṛhān gacchantu vānarāḥ //
Rām, Ki, 63, 18.1 kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca /
Rām, Su, 3, 19.1 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiśca mahāgṛhaiḥ /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 3, 22.3 vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ //
Rām, Su, 3, 37.2 rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ //
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 5, 15.1 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ /
Rām, Su, 5, 15.1 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ /
Rām, Su, 5, 28.1 dadarśa vividhān gulmāṃstasya rakṣaḥpater gṛhe //
Rām, Su, 5, 30.2 nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ //
Rām, Su, 5, 34.1 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca /
Rām, Su, 5, 34.1 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca /
Rām, Su, 5, 34.2 krīḍāgṛhāṇi cānyāni dāruparvatakān api //
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 4.2 mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi //
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Rām, Su, 7, 8.2 tādṛśī tadviśiṣṭā vā ṛddhī rakṣogṛheṣviha //
Rām, Su, 7, 22.2 pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm //
Rām, Su, 8, 22.2 śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham //
Rām, Su, 8, 28.2 patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe //
Rām, Su, 9, 10.2 dadarśa kapiśārdūlastasya rakṣaḥpater gṛhe //
Rām, Su, 10, 1.1 sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān /
Rām, Su, 10, 1.1 sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān /
Rām, Su, 10, 13.1 āpānaśālā vicitāstathā puṣpagṛhāṇi ca /
Rām, Su, 10, 13.2 citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca //
Rām, Su, 10, 15.1 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api /
Rām, Su, 10, 15.1 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api /
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Su, 20, 40.2 parivārya daśagrīvaṃ viviśustad gṛhottamam //
Rām, Su, 22, 26.1 rāvaṇasya gṛhe ruddhā asmābhistu surakṣitā /
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 24, 29.1 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe /
Rām, Su, 24, 29.1 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe /
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Su, 51, 18.2 rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca //
Rām, Su, 52, 5.2 asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ //
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 26, 25.2 striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca //
Rām, Yu, 26, 26.1 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate /
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Yu, 46, 50.2 rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ //
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Rām, Yu, 50, 5.1 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca /
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Rām, Yu, 61, 40.1 sa ghūrṇitamahādvārā prabhagnagṛhagopurā /
Rām, Yu, 62, 7.1 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā /
Rām, Yu, 62, 11.1 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām /
Rām, Yu, 62, 31.1 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca /
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 68, 19.1 cyutā gṛhācca rājyācca rāmahastācca maithilī /
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 83, 22.1 balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhād gṛhāt /
Rām, Yu, 83, 22.1 balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhād gṛhāt /
Rām, Yu, 100, 20.2 praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca //
Rām, Yu, 101, 11.1 tad āśvasihi viśvastā svagṛhe parivartase /
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 103, 24.2 marṣayate ciraṃ sīte svagṛhe parivartinīm //
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 110, 17.2 acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta //
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 116, 38.1 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe /
Rām, Yu, 116, 38.1 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe /
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Rām, Utt, 5, 18.1 gṛhakartā bhavān eva devānāṃ hṛdayepsitam /
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 23, 20.2 nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam //
Rām, Utt, 23, 41.2 raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ //
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 36, 26.1 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat /
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 43, 3.2 lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ //
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ //
Rām, Utt, 55, 6.3 praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam //
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 84, 4.2 rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Rām, Utt, 99, 5.2 nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān //
Saundarānanda
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 4, 25.1 avāṅmukho niṣpraṇayaśca tasthau bhrāturgṛhe 'nyasya gṛhe yathaiva /
SaundĀ, 4, 25.1 avāṅmukho niṣpraṇayaśca tasthau bhrāturgṛhe 'nyasya gṛhe yathaiva /
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 4, 30.1 anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ /
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
SaundĀ, 5, 8.2 atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan //
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 13.2 hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ //
SaundĀ, 5, 14.1 bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva /
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
SaundĀ, 6, 40.2 tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām //
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
SaundĀ, 8, 8.1 atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 8, 27.2 sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva //
SaundĀ, 8, 28.2 upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ //
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
SaundĀ, 16, 82.2 muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ //
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
Agnipurāṇa
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 9, 3.2 laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe //
AgniPur, 9, 3.2 laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe //
AgniPur, 9, 4.2 vibhīṣaṇasyendrajito gṛhe 'nyeṣāṃ ca rakṣaso //
AgniPur, 12, 33.1 pārijātaṃ samānīya satyabhāmāgṛhe 'karot /
AgniPur, 12, 43.2 gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ //
AgniPur, 13, 12.1 duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ /
Amarakośa
AKośa, 2, 24.2 gṛhaṃ gehodavasitaṃ veśma sadma niketanam //
AKośa, 2, 25.2 gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ //
AKośa, 2, 33.2 gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire //
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
AKośa, 2, 264.2 gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te //
Amaruśataka
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 7, 1.1 rājā rājagṛhāsanne prāṇācāryaṃ niveśayet /
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
AHS, Sū., 17, 28.2 nivātaṃ gṛham āyāso guruprāvaraṇaṃ bhayam //
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante vā patanti vā /
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Utt., 6, 50.1 athavā vītaśastrāśmajane saṃtamase gṛhe /
AHS, Utt., 18, 57.2 chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam //
AHS, Utt., 40, 23.1 so 'kṣamātram ataḥ khādet yasya rāmāśataṃ gṛhe /
Bhallaṭaśataka
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 6, 84.1 yadi tena na tal labdhaṃ sthitaṃ dānapatergṛhe /
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 8, 73.2 gṛhamāgatya sāyāhne śerate sma mṛtā iva //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.2 janavādopalambhāya pradoṣe niryayau gṛhāt //
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 64.2 kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt //
BKŚS, 2, 48.2 āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ //
BKŚS, 3, 31.1 athavālaṃ vimarśena svayaṃ sabandhino gṛham /
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 33.2 avipannā gṛhān eva śrūyante punar āgatāḥ //
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 4, 78.1 gṛhād vāsavadattāyā rājann āgamyate mayā /
BKŚS, 4, 80.2 ciraproṣitakāntāyā gṛhabhittir iva striyaḥ //
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 4, 109.2 yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ //
BKŚS, 4, 117.2 gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 131.1 tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat /
BKŚS, 5, 132.1 itare netum aicchanta svagṛhān māṃ mayoditāḥ /
BKŚS, 5, 161.2 muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān //
BKŚS, 5, 182.1 manoramaṃ gṛhodyānaṃ praviveśa manoramā /
BKŚS, 5, 206.1 mayena ca pratijñāto gatvā pukvasako gṛhān /
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 5, 208.2 āgantukena kenāpi sarvam ākulitaṃ gṛham //
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 5, 266.1 āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati /
BKŚS, 5, 325.1 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe /
BKŚS, 5, 325.1 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 8, 27.2 kᄆptanānāvidhākrīḍaṃ yātrāgṛham avaśayat //
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 9, 50.1 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt /
BKŚS, 10, 103.1 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā /
BKŚS, 10, 154.1 tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām /
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 11, 83.1 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe /
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
BKŚS, 12, 38.1 śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham /
BKŚS, 12, 61.2 kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam //
BKŚS, 12, 63.1 gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam /
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 16, 55.1 tatra yānād avaplutya prāviśaṃ gṛham ṛddhimat /
BKŚS, 16, 61.2 karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate //
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 39.1 vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ /
BKŚS, 17, 58.1 atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham /
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 18, 58.1 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe /
BKŚS, 18, 66.1 tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi /
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 88.1 sa bhavān gaṅgadattāyā gṛhaṃ yātu nirāmayaḥ /
BKŚS, 18, 95.1 kadācic cāham āhūya nīto dārikayā gṛham /
BKŚS, 18, 98.2 pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata //
BKŚS, 18, 107.2 doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham //
BKŚS, 18, 109.2 śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe //
BKŚS, 18, 135.2 svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ //
BKŚS, 18, 138.2 apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam //
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 18, 170.2 gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 193.1 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama /
BKŚS, 18, 214.2 mām ārādhayamānena svagṛhe sthīyatām iti //
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 219.2 campāyāṃ sānudāsasya gṛham amba vrajer iti //
BKŚS, 18, 221.1 bhoḥ sādho gaṅgadattasya gṛham ākhyāyatām iti /
BKŚS, 18, 226.2 gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ //
BKŚS, 18, 228.2 pravṛddhāṃś ca viśuddhā:mśu gaṅgadattasya tad gṛham //
BKŚS, 18, 229.2 gaṅgadattagṛhadvāram anayat prītayācakam //
BKŚS, 18, 276.2 rājarājagṛhākāragṛhe rājagṛhe pure //
BKŚS, 18, 276.2 rājarājagṛhākāragṛhe rājagṛhe pure //
BKŚS, 18, 313.1 guhālatāgṛhāvāsau vasitadrumavalkalau /
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 385.2 viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham //
BKŚS, 18, 390.1 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate /
BKŚS, 18, 427.2 svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti //
BKŚS, 18, 601.2 daridravāṭakād ambā svam evānīyatāṃ gṛham //
BKŚS, 18, 611.2 paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham //
BKŚS, 18, 615.2 anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam //
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 18, 631.2 gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam //
BKŚS, 18, 642.1 prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā /
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 19, 94.1 evamādi nivedyāsau vāṇijaḥ svagṛhān agāt /
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 20, 8.1 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati /
BKŚS, 20, 36.1 gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam /
BKŚS, 20, 212.1 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam /
BKŚS, 20, 215.2 mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 20, 235.2 prage draṣṭā svapanthānaṃ tadeta svagṛhān iti //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 245.2 gṛhān niragamad gaurī prakīrṇatanucandrikā //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 278.1 gṛhe gṛhapates tasya kṣamāvān api śīlataḥ /
BKŚS, 20, 291.1 śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ /
BKŚS, 20, 293.1 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 366.1 asatkāre gṛhād yāte kṛtaghne 'pi sa te sakhā /
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
BKŚS, 21, 58.1 tamobhedakanāmnaś ca gṛhasthasya gṛhe sadā /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 21, 86.1 iti cintayatas tasya dīno gṛhapatir gṛhāt /
BKŚS, 21, 90.1 evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ /
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
BKŚS, 21, 98.2 āpiṅgāpāntakeśāntā kanyakā niragād gṛhāt //
BKŚS, 21, 125.2 duhitā gṛhajāmātre chāttrāya pratipāditā //
BKŚS, 21, 135.2 mātāmahagṛhaṃ yāntu bālā me niviśantv iti //
BKŚS, 21, 170.2 dṛḍhodyamagṛhāsannā vasatī kālam akṣipat //
BKŚS, 22, 10.1 bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt /
BKŚS, 22, 14.2 tatprayuktātisatkārau yayatuḥ svagṛhān prati //
BKŚS, 22, 41.1 sāṃyātrikapates tasya duhitā bhavato gṛhe /
BKŚS, 22, 102.2 gṛhaṃ sāgaradattasya pariṇetum agād asau //
BKŚS, 22, 148.2 vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham //
BKŚS, 22, 162.2 yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe //
BKŚS, 22, 168.2 svagṛhālindakāsīnā dṛṣṭā karpāsakartrikā //
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 22, 189.2 bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti //
BKŚS, 22, 190.2 yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam //
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 212.1 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham /
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 22, 214.1 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe /
BKŚS, 22, 227.2 sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat //
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 22, 276.1 gṛhād gṛhītabhikṣā ca niryāya paricārikā /
BKŚS, 22, 295.2 gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam //
BKŚS, 22, 307.2 sahajāmātṛkānītā svagṛhaṃ kundamālikā //
BKŚS, 23, 21.1 svastikṛtvā tatas tasmai svagṛhān pratigacchate /
BKŚS, 23, 22.1 gṛhe ca kṛtasatkāram asau mām anuyuktavān /
BKŚS, 23, 25.2 agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 23, 104.2 dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham //
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
BKŚS, 25, 44.1 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe /
BKŚS, 25, 48.1 svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat /
BKŚS, 25, 95.2 anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam //
BKŚS, 25, 99.1 mālālaṃkāravastrādi gṛhopakaraṇāni ca /
BKŚS, 26, 2.2 vipaṇer gṛham āyātam apaśyaṃ priyadarśanam //
BKŚS, 26, 11.2 punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam //
BKŚS, 27, 2.2 pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān //
BKŚS, 27, 15.1 niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ /
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
BKŚS, 27, 110.1 tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 36.2 tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti //
BKŚS, 28, 50.2 gṛhopavanam adhyāste tatra saṃbhāvyatām iti //
BKŚS, 28, 103.1 tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 122.1 daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 157.1 svagṛhagatau ca snātau śayanam adhyaśiśriyāva //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 271.1 tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 3, 84.1 ato 'munā puruṣeṇa mamādyodyānamādhavīgṛhe samāgamaya //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 63.1 yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 135.1 sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat //
DKCar, 2, 6, 135.1 sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat //
DKCar, 2, 6, 171.1 gṛhakāryāṇi cāhīnamanvatiṣṭhat //
DKCar, 2, 6, 180.1 tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 241.1 bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 82.0 gaccha gṛhān //
DKCar, 2, 7, 86.0 na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt //
DKCar, 2, 7, 97.0 hriyantāṃ ca gṛhāditaḥ kleśanirasanasahāny arthisārthair dhanāni iti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 396.0 tasya śabdena sarvaṃ gṛhamāpūritam //
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 2, 56.0 mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati //
Divyāv, 2, 102.0 yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati //
Divyāv, 2, 109.0 dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate //
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 156.0 bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 170.0 kasyārthāya asmābhirbhājitaṃ gṛham //
Divyāv, 2, 175.0 yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ samprasthitā //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 288.0 pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 409.0 tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ //
Divyāv, 2, 412.0 sā mama gṛhānniṣkrāntā //
Divyāv, 2, 496.1 naitadbhoktavyamāyuṣman kośalādhipatergṛhe /
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 53.1 tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 70.1 tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 79.1 sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ //
Divyāv, 13, 80.1 tasya gṛhasya nātidūre 'nyagṛham //
Divyāv, 13, 80.1 tasya gṛhasya nātidūre 'nyagṛham //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 209.1 kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 417.1 gṛhāḥ kūṭāgārā harmyāḥ prāsādāḥ svāsanakā avalokanakā saṃkramaṇakāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 485.1 sā ca bhartāramādāya svagṛhaṃ gacchati //
Divyāv, 17, 486.1 sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 110.1 punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 113.1 bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 535.1 sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe //
Divyāv, 18, 538.1 vayasyagṛhe svapsye //
Divyāv, 18, 540.1 sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 565.1 tena ca śreṣṭhinā gṛhe lekhyo 'nupreṣitaḥ //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 141.1 kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Divyāv, 19, 218.1 jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ //
Divyāv, 19, 224.1 jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ //
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Divyāv, 19, 364.1 sa jyotiṣkasya gṛhaṃ gataḥ //
Divyāv, 19, 391.1 amātyairajātaśatruḥ kumāro 'bhibhūtaḥ kumāra devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 408.1 api tu kumāra svakaṃ te gṛham //
Divyāv, 19, 412.1 gṛhaṃ bhājayāma iti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 416.1 sa tasya gṛhaṃ gataḥ //
Divyāv, 19, 417.1 jyotiṣko 'pyajātaśatrorgṛhaṃ gataḥ //
Divyāv, 19, 418.1 sā śrīstasmādgṛhādantarhitā yatra jyotiṣkastatraiva gatā //
Divyāv, 19, 422.1 tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti //
Divyāv, 19, 431.1 idānīṃ gṛhāṇyapi moṣayati //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Harivaṃśa
HV, 30, 16.1 nābhyaraṇyāṃ samutpannaṃ yasya paitāmahaṃ gṛham /
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 96.1 ekasmiṃśca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha //
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 43.1 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
KumSaṃ, 5, 55.1 tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā /
KumSaṃ, 7, 2.1 vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam /
KumSaṃ, 7, 2.1 vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam /
KumSaṃ, 8, 81.2 dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ //
Kāmasūtra
KāSū, 4, 1, 36.1 pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta //
KāSū, 4, 2, 39.1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta /
KāSū, 5, 1, 16.5 taruṇaprātiveśyagṛhe goṣṭhīyojinī /
KāSū, 6, 5, 25.1 sārvāṅgiko 'laṃkārayogo gṛhasyodārasya karaṇam /
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 467.1 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
KātySmṛ, 1, 500.1 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ //
KātySmṛ, 1, 591.2 sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe //
KātySmṛ, 1, 640.1 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
KātySmṛ, 1, 663.1 gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 664.1 kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
KātySmṛ, 1, 705.2 kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām //
KātySmṛ, 1, 736.2 gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi //
KātySmṛ, 1, 736.2 gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi //
KātySmṛ, 1, 749.2 gṛhaprāsādāvasathanṛpadevagṛheṣu ca //
KātySmṛ, 1, 749.2 gṛhaprāsādāvasathanṛpadevagṛheṣu ca //
KātySmṛ, 1, 752.2 praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet //
KātySmṛ, 1, 762.2 gṛhodyānataṭākānāṃ saṃskartā labhate na tu //
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 842.1 dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /
KātySmṛ, 1, 843.1 gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 901.1 gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
Kāvyādarśa
KāvĀ, 1, 86.1 gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ /
KāvĀ, 1, 90.1 devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.1 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
Kāvyālaṃkāra
KāvyAl, 3, 5.1 preyo gṛhāgataṃ kṛṣṇamavādīdviduro yathā /
KāvyAl, 3, 5.2 adya yā mama govinda jātā tvayi gṛhāgate /
KāvyAl, 3, 9.1 gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
KāvyAl, 3, 47.2 vāsāya vāsaraḥ klānto viśatīva tamogṛham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.3 antare gṛhāḥ antarāḥ gṛhāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.3 antare gṛhāḥ antarāḥ gṛhāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.4 nagarabāhyāś cāṇḍālādigṛhā ucyante /
Kūrmapurāṇa
KūPur, 1, 3, 6.1 atha vairāgyavegena sthātuṃ notsahate gṛhe /
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 15, 81.1 tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 20, 24.1 vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 32.1 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi vā gṛhe //
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 16, 82.3 sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
KūPur, 2, 18, 48.1 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 20, 15.1 ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham /
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 36.1 trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 76.3 āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ //
KūPur, 2, 23, 80.2 pretāya ca gṛhadvāri caturthe bhojayed dvijān //
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 27, 1.2 evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 27, 5.2 gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ //
KūPur, 2, 31, 88.2 viveśa cāntaragṛhaṃ samādāya kalevaram //
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
KūPur, 2, 33, 82.2 kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī //
KūPur, 2, 33, 122.2 hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam //
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //
Laṅkāvatārasūtra
LAS, 1, 18.1 gṛhamapsaravargāśca hārāṇi vividhāni ca /
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
Liṅgapurāṇa
LiPur, 1, 2, 18.1 bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca /
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 58.1 gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ /
LiPur, 1, 34, 9.2 bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca //
LiPur, 1, 39, 22.1 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 25.1 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 26.2 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ //
LiPur, 1, 40, 65.2 vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca //
LiPur, 1, 50, 11.2 piśācake kuberasya harikūṭe harergṛham //
LiPur, 1, 51, 11.1 amlānamālānicitair nānāvarṇair gṛhottamaiḥ /
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 53, 10.2 somaḥ sanandī bhagavānāste hemagṛhottame //
LiPur, 1, 60, 17.1 yathā prabhākaro dīpo gṛhamadhye 'valambitaḥ /
LiPur, 1, 61, 9.1 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca /
LiPur, 1, 61, 12.2 gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām //
LiPur, 1, 61, 23.1 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam /
LiPur, 1, 61, 25.1 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare /
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
LiPur, 1, 84, 40.1 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ /
LiPur, 1, 84, 41.1 sampūrṇaiś ca gṛhaṃ vastrairācchādya ca samantataḥ /
LiPur, 1, 84, 44.1 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet /
LiPur, 1, 85, 88.2 hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 1, 85, 154.1 mārjāraś ca gṛhe yasya so'pyantyajasamo naraḥ /
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 89, 14.1 bhaikṣyaṃ caredvanastheṣu yāyāvaragṛheṣu ca /
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
LiPur, 1, 92, 144.2 sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama //
LiPur, 1, 92, 160.2 ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam //
LiPur, 1, 97, 30.2 urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram //
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 2, 3, 90.1 tataḥ kālena mahatā gṛhaṃ prāpya ca tumbaroḥ /
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 81.1 aṃbusiktagṛhadvārāṃ siktāpaṇamahāpathām /
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
LiPur, 2, 6, 25.1 svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate /
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 39.1 rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe vā tatra saṃviśa //
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 48.2 kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe //
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā //
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi vā //
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi vā //
LiPur, 2, 6, 52.2 ekā dāsī gṛhe yatra trigavaṃ pañcamāhiṣam //
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 6, 54.2 bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā //
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā //
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
LiPur, 2, 6, 63.1 snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
LiPur, 2, 6, 65.1 maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 66.1 saṃdhyāyām aśnute ye vai gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 67.1 dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 68.1 śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 69.1 paradāraratā martyā gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 70.1 saṃdhyāyāṃ maithunaṃ yeṣāṃ gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 72.1 kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 72.1 kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 73.1 rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 80.1 balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa /
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 28, 87.2 bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ //
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā //
LiPur, 2, 50, 43.1 tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā /
Matsyapurāṇa
MPur, 11, 60.2 kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama //
MPur, 17, 11.2 tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca //
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 24, 8.2 gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ //
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 31, 12.3 tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati //
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 47, 5.2 anujñāpya tataḥ śauriṃ nandagopagṛhe'nayat //
MPur, 47, 177.1 evaṃ bhavatu gacchāmo gṛhānno mattakāśini /
MPur, 47, 177.2 tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan //
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 51, 31.1 saharakṣastu vai kāmāngṛhe sa vasate nṛṇām /
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 69, 36.1 gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ /
MPur, 69, 53.2 vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ //
MPur, 70, 16.1 divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 70, 55.2 śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet //
MPur, 70, 56.1 tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ /
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 77, 10.2 gṛhaṃ ca śaktimāndadyātsamastopaskarānvitam //
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
MPur, 83, 27.1 tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu /
MPur, 93, 86.2 gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ //
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 101, 15.2 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam //
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
MPur, 120, 23.1 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ /
MPur, 120, 37.2 tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ //
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 128, 1.3 kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya //
MPur, 128, 2.3 yathā devagṛhāṇi syuḥ sūryācandramasostathā //
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 128, 43.2 jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai //
MPur, 128, 53.1 āśāsthānaṃ manojñasya raviraśmigṛhe sthitam /
MPur, 128, 77.2 candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ //
MPur, 130, 20.1 paṅktīkṛtāni rājante gṛhāṇi tripure pure /
MPur, 131, 2.2 mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te //
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
MPur, 139, 19.1 rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca /
MPur, 139, 20.2 gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca /
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 140, 51.3 anenaiva gṛheṇa tvamapakrāma bravīmyaham //
MPur, 140, 52.2 tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ //
MPur, 140, 57.2 gṛhāṇi tasmiṃstripure dānavānāmupadrave /
MPur, 140, 62.2 pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 140, 71.1 gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam /
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 140, 76.2 śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 154, 4.2 yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam //
MPur, 154, 85.2 jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param //
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 517.1 kiṃnarodgītasaṃgītagṛhāntaritabhittikam /
MPur, 154, 522.2 prādurbhavanmahāśabdastadgṛhodaragocaraḥ //
MPur, 158, 29.2 vyasarjayat svakānyeva gṛhāṇyādarapūrvakam //
MPur, 158, 41.2 padmapatre tu tadvāri gṛhītvopasthitā gṛham //
MPur, 163, 79.1 kuñjaraḥ parvataḥ śrīmānyatrāgastyagṛhaṃ śubham /
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Nāradasmṛti
NāSmṛ, 2, 1, 22.2 viśeṣato gṛhakṣetradānādhamanavikrayāḥ //
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 2, 2.2 nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam //
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 5, 6.1 gṛhadvārāśucisthānarathyāvaskaraśodhanam /
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 60.1 nāthavatyā paragṛhe saṃyuktasya striyā saha /
NāSmṛ, 2, 12, 60.2 dṛṣṭaṃ saṃgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe //
NāSmṛ, 2, 12, 92.2 bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt //
NāSmṛ, 2, 13, 38.1 dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ /
NāSmṛ, 2, 14, 4.1 vāsaḥpaśvannapānānām gṛhopakaraṇasya ca /
NāSmṛ, 2, 19, 5.1 deśagrāmagṛhaghnāś ca pathighnā granthimocakāḥ /
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
Nāṭyaśāstra
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
NāṭŚ, 2, 5.1 divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 25.5 devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
NāṭŚ, 2, 39.1 paścime ca vibhāge 'tha nepathyagṛhamādiśet /
NāṭŚ, 2, 66.2 stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 3, 1.1 sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe /
NāṭŚ, 3, 104.2 nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ //
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
PABh zu PāśupSūtra, 1, 9, 288.2 tad gṛhaṃ varjayed bhikṣurūṣarāṇīva karṣakaḥ //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 19, 4.1 praśastavāstuni gṛhe śucāvātapavarjite /
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 38, 81.2 grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 7, 56.1 vikārāḥ śiśire yāpyā gṛhe vārivivarjite /
Su, Utt., 17, 67.2 tato gṛhe nirābādhe śayītottāna eva ca //
Su, Utt., 27, 18.2 gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ //
Su, Utt., 32, 8.3 śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret //
Su, Utt., 33, 8.1 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ /
Su, Utt., 37, 19.2 gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ //
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Su, Utt., 48, 33.1 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi /
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 42.2 tālavṛntānilāhārāṃstathā śītagṛhāṇi ca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 5.2, 3.51 tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
Tantrākhyāyikā
TAkhy, 1, 46.1 tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 52.1 kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat //
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
TAkhy, 1, 515.1 svagṛhān praviśāvaḥ //
TAkhy, 1, 543.1 kṛtapratibhuvau svagṛhaṃ visarjitau //
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
TAkhy, 2, 292.1 tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ //
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
Trikāṇḍaśeṣa
TriKŚ, 2, 25.1 garbhāgārāpavarake vāstu syādgṛhapotakaḥ /
TriKŚ, 2, 26.1 oko gṛhaṃ piṭaṃ cālo valabhī candraśālikā /
TriKŚ, 2, 28.1 kāyamānaṃ tṛṇakuṭī darbhaṭo nibhṛtaṃ gṛham /
TriKŚ, 2, 29.2 devīgṛhaṃ tu valabhī layanaṃ saugatālayaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
ViPur, 1, 9, 143.2 śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 12, 87.2 uttānapādasya gṛhe jāto 'si dhruva durlabhe //
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 1, 17, 67.1 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ /
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 13, 70.2 śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā //
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 2, 15, 12.2 saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe /
ViPur, 2, 15, 29.1 mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet /
ViPur, 3, 9, 14.2 gṛhāgatānāṃ dadyācca śayanāsanabhojanam //
ViPur, 3, 9, 15.1 atithiryasya bhagnāśo gṛhātpratinivartate /
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 9, 29.2 kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān //
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 11, 43.2 gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
ViPur, 3, 11, 45.1 gṛhasya puruṣavyāghra digdevānapi me śṛṇu //
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 31.2 na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ //
ViPur, 3, 18, 44.2 na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ //
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 98.1 kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 4, 90.1 janakagṛhe ca māheśvaraṃ cāpam anāyāsena babhañja //
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 4, 13, 102.1 janakarājaś cārghyapūrvakam enaṃ gṛhaṃ praveśayāmāsa //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 15, 45.2 kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 4, 17.3 antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
ViPur, 5, 10, 4.2 tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā //
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 19, 11.1 gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham /
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 19, 29.2 ityuktvā tadgṛhāt kṛṣṇo baladevasahāyavān /
ViPur, 5, 20, 83.1 ārādhito yadbhagavānavatīrṇo gṛhe mama /
ViPur, 5, 23, 14.2 prākāragṛhasaṃbādhāmindrasyevāmarāvatīm //
ViPur, 5, 27, 6.1 tasya māyāvatī nāma patnī sarvagṛheśvarī /
ViPur, 5, 27, 19.2 utpatya ca tayā sārdhamājagāma piturgṛham //
ViPur, 5, 30, 72.2 na dadarśa gṛhāyātāmupacāreṇa māṃ śacī //
ViPur, 5, 33, 4.2 tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham /
ViPur, 5, 34, 43.1 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
ViPur, 6, 5, 56.1 kalatraputramitrārthagṛhakṣetradhanādikaiḥ /
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 108.1 gṛhabhūkuḍyādyupabhettā madhyamasāhasam //
ViSmṛ, 5, 110.1 gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam //
ViSmṛ, 15, 11.1 pitṛgṛhe asaṃskṛtayaivotpāditaḥ //
ViSmṛ, 15, 13.1 gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ //
ViSmṛ, 19, 8.1 parivartitavāsasaś ca nimbapatrāṇi vidaśya dvāryaśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 20, 42.1 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam /
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 25, 10.1 paragṛheṣvanabhigamanam //
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ /
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan /
ViSmṛ, 59, 27.1 brahmacārī yatir bhikṣur jīvantyete gṛhāśramāt /
ViSmṛ, 67, 30.1 anāśitam atithiṃ gṛhe na vāsayet //
ViSmṛ, 67, 33.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ViSmṛ, 67, 35.2 upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā //
ViSmṛ, 67, 36.1 yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ /
ViSmṛ, 67, 38.1 itarān api sakhyādīn saṃprītyā gṛham āgatān /
ViSmṛ, 68, 47.1 śūnyālaye vahnigṛhe devāgāre kathaṃcana /
ViSmṛ, 78, 32.1 gṛham āhirbudhnye //
ViSmṛ, 78, 36.1 gṛhaṃ surūpāḥ striyaḥ pratipadi //
ViSmṛ, 85, 66.1 gomayenopalipteṣu gṛheṣu //
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
Yājñavalkyasmṛti
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 1, 150.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate //
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 181.2 gṛhe 'pi nivasan vipro munir māṃsavivarjanāt //
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 334.2 naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca //
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 149.2 vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ //
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 56.1 vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām /
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //
YāSmṛ, 3, 297.2 vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam //
Śatakatraya
ŚTr, 1, 64.1 pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ /
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 5.2 prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
Ṭikanikayātrā
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 8.1 sa godohanamātraṃ hi gṛheṣu gṛhamedhinām /
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 11, 16.1 dvāri dvāri gṛhāṇāṃ ca dadhyakṣataphalekṣubhiḥ /
BhāgPur, 1, 11, 29.1 praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 12, 30.2 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān //
BhāgPur, 1, 13, 17.1 evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā /
BhāgPur, 1, 15, 37.1 yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
BhāgPur, 1, 18, 34.2 sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati //
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
BhāgPur, 1, 19, 33.1 yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śudhyanti vai gṛhāḥ /
BhāgPur, 1, 19, 39.1 nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām /
BhāgPur, 2, 1, 2.2 apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām //
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 3, 1, 1.3 kṣattrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat //
BhāgPur, 3, 1, 2.2 pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam //
BhāgPur, 3, 1, 13.1 sa eṣa doṣaḥ puruṣadviḍ āste gṛhān praviṣṭo yam apatyamatyā /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 3, 24, 29.2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ //
BhāgPur, 3, 24, 30.1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 30, 3.2 dhruvāṇi manyate mohād gṛhakṣetravasūni ca //
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 3, 30, 14.2 jarayopāttavairūpyo maraṇābhimukho gṛhe //
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 17.2 pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ //
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 3, 33, 18.1 gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ /
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 4, 1, 5.1 āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam /
BhāgPur, 4, 1, 16.2 atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ /
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 3, 18.1 naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyād anavasthitātmanām /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 4, 13, 45.2 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ //
BhāgPur, 4, 13, 46.2 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ //
BhāgPur, 4, 13, 46.2 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ //
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 20, 6.1 asaṃsaktaḥ śarīre 'sminamunotpādite gṛhe /
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
BhāgPur, 4, 22, 11.2 yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ //
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 4, 22, 52.1 gṛheṣu vartamāno 'pi sa sāmrājyaśriyānvitaḥ /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 4, 26, 15.1 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ /
BhāgPur, 4, 26, 15.1 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ /
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 4, 27, 10.1 teṣu tadrikthahāreṣu gṛhakośānujīviṣu /
BhāgPur, 10, 1, 23.1 vasudevagṛhe sākṣādbhagavānpuruṣaḥ paraḥ /
BhāgPur, 10, 1, 55.3 vasudevo 'pi taṃ prītaḥ praśasya prāviśadgṛham //
BhāgPur, 10, 1, 66.1 devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
BhāgPur, 10, 3, 51.2 sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt //
BhāgPur, 10, 4, 28.3 devakīvasudevābhyāmanujñāto 'viśadgṛham //
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 10, 5, 6.1 vrajaḥ saṃmṛṣṭasaṃsiktadvārājiragṛhāntaraḥ /
BhāgPur, 11, 2, 3.1 tam ekadā tu devarṣiṃ vasudevo gṛhāgatam /
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 8.1 vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ /
BhāgPur, 11, 5, 12.2 gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam //
BhāgPur, 11, 5, 18.1 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ /
BhāgPur, 11, 7, 54.1 kapotau snehaguṇitahṛdayau gṛhadharmiṇau /
BhāgPur, 11, 7, 68.2 atṛptasyākṛtārthasya gṛhas traivargiko hataḥ //
BhāgPur, 11, 7, 69.2 śūnye gṛhe māṃ saṃtyajya putraiḥ svar yāti sādhubhiḥ //
BhāgPur, 11, 7, 70.1 so 'haṃ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ /
BhāgPur, 11, 7, 72.2 kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham //
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
BhāgPur, 11, 8, 9.2 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ //
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 9, 5.1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 10, 7.1 jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu /
BhāgPur, 11, 11, 35.2 gītatāṇḍavavāditragoṣṭhībhir madgṛhotsavaḥ //
BhāgPur, 11, 11, 38.2 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 17, 54.1 itthaṃ parimṛśan mukto gṛheṣv atithivad vasan /
BhāgPur, 11, 17, 54.2 na gṛhair anubadhyeta nirmamo nirahaṃkṛtaḥ //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
Bhāratamañjarī
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 344.2 gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat //
BhāMañj, 1, 365.2 eko niṣkāsyate svargātkāmī veśyāgṛhādiva //
BhāMañj, 1, 502.1 putrī ca mātuleyī ca gṛhe sā tasya kanyakā /
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 748.2 svayamādīpayāmāsa tenaiva sahitaṃ gṛham //
BhāMañj, 1, 749.1 tatra pravṛddhasaptārcirjvālāvalayite gṛhe /
BhāMañj, 1, 812.1 tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā /
BhāMañj, 1, 815.1 adyaiko rakṣase rājñā madgṛhātparikalpitaḥ /
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 1, 834.1 tapasvinaṃ brāhmaṇaṃ ca dūradeśyaṃ gṛhāgatam /
BhāMañj, 1, 1055.1 dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ /
BhāMañj, 1, 1091.1 kumbhakāragṛhopānte bhārgavasya niveśane /
BhāMañj, 1, 1099.1 sa bhārgavagṛhopānte channasteṣāṃ kathāntare /
BhāMañj, 1, 1112.1 diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt /
BhāMañj, 1, 1136.1 iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe /
BhāMañj, 1, 1153.2 muktairjatugṛhāddaivājjitaṃ kuntīsutairiti //
BhāMañj, 5, 17.1 dhanyā bandhugṛhodyāne parasparam ayantritāḥ /
BhāMañj, 5, 47.1 antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ /
BhāMañj, 5, 135.2 prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau //
BhāMañj, 5, 653.1 atrāntare dhanapatiḥ sthūṇākarṇagṛhaṃ svayam /
BhāMañj, 10, 10.1 ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 76.2 gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
BhāMañj, 13, 204.1 vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ /
BhāMañj, 13, 425.1 mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe /
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 728.1 dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān /
BhāMañj, 13, 917.2 gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ //
BhāMañj, 13, 1070.1 tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ /
BhāMañj, 13, 1095.1 dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ /
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1243.1 gṛhāśrame kena mṛtyurvartamānena dharmataḥ /
BhāMañj, 13, 1263.1 tato gṛhāntarādvipraḥ sudarśanamabhāṣata /
BhāMañj, 13, 1264.1 prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ /
BhāMañj, 13, 1389.1 gṛhaṃ praveśitastābhirhemaratnāsanojjvalam /
BhāMañj, 13, 1478.2 nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām //
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 13, 1763.2 uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā //
BhāMañj, 14, 180.2 yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam //
BhāMañj, 14, 196.1 vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 16, 9.2 muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe //
BhāMañj, 16, 9.2 muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe //
BhāMañj, 16, 10.2 cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt //
Garuḍapurāṇa
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 42, 14.2 gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 46, 1.2 vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
GarPur, 1, 46, 13.2 vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet //
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 46, 29.2 vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā //
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 46, 38.3 pūjito vighnahārī syātprāsādasya gṛhasya ca //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 50, 31.2 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi //
GarPur, 1, 50, 75.2 manovākkarmabhiḥ śāntaṃ svāgataiḥ svagṛhaṃ tataḥ //
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 84, 3.1 gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 95, 30.1 hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā /
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 9.2 akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam //
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
GarPur, 1, 142, 17.1 rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam /
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 2, 19.1 nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam /
GītGov, 3, 5.2 kim dhanena janena kim mama jīvitena gṛheṇa //
GītGov, 6, 1.1 atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā /
GītGov, 7, 46.1 ratigṛhajaghane vipulāpaghane manasijakanakāsane /
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.2 hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt /
Hitopadeśa
Hitop, 1, 59.5 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate /
Hitop, 1, 61.2 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 1, 64.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 1, 112.6 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 114.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 1, 121.2 aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca /
Hitop, 1, 127.3 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Hitop, 1, 186.1 tad atra bhavatā svagṛhanirviśeṣeṇa sthīyatām /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Hitop, 2, 32.5 tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Hitop, 2, 112.11 iyaṃ ca dūtī tāṃ chinnanāsikāṃ gṛhītvā svagṛhaṃ praviśya sthitā /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 3, 26.7 sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ /
Hitop, 3, 38.4 tadgṛhalokāś ca rājadvāre tiṣṭhantu /
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Hitop, 3, 102.40 tato vīravareṇa svagṛhaṃ gatvā nidrāyamāṇā svavadhūḥ prabodhitā putraś ca /
Hitop, 3, 104.12 tato vīravaraḥ saputradāraḥ prāptajīvanaḥ svagṛhaṃ gataḥ /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 12.22 kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Hitop, 4, 91.2 tad alam idānīṃ gṛhanarakavāsena vanam eva gacchāmi /
Hitop, 4, 91.4 vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 2, 33.1 athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
KSS, 1, 2, 39.2 gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā //
KSS, 1, 2, 48.2 gṛhamāvāmapaśyāva varṣasya vidhurasthiti //
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 2, 65.2 labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava //
KSS, 1, 2, 77.1 atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
KSS, 1, 3, 9.2 gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe //
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 4, 26.1 atha saṃjātanirvedaḥ svagṛhasthitaye dhanam /
KSS, 1, 4, 35.1 tasmān madhūtsavākṣiptapauraloke gṛhaṃ mama /
KSS, 1, 4, 40.1 daivāttenāpi nirmuktā sakampā gṛhamāgatā /
KSS, 1, 4, 51.2 abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ //
KSS, 1, 4, 65.1 tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
KSS, 1, 4, 69.2 bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham //
KSS, 1, 4, 74.2 mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ //
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 85.2 upakośāpi bhūpena preṣitā gṛhamāgamat //
KSS, 1, 4, 89.1 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
KSS, 1, 5, 42.1 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
KSS, 1, 5, 43.1 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 1, 5, 88.1 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 5, 114.1 ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 6, 55.1 śrutvety agacchac chandogo drutaṃ caturikāgṛham /
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 1, 6, 92.2 taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati //
KSS, 1, 6, 104.2 sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham //
KSS, 1, 6, 150.1 ityuktvā nirgate tasminn ahamapyagamaṃ gṛham /
KSS, 1, 7, 44.1 atha govindadattasya gṛhānatithirāyayau /
KSS, 1, 7, 45.1 govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
KSS, 1, 7, 46.2 tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ //
KSS, 1, 7, 65.2 sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau //
KSS, 2, 2, 54.1 tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
KSS, 2, 2, 60.2 prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham //
KSS, 2, 2, 85.1 kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
KSS, 2, 2, 86.2 sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā //
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 2, 173.2 śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham //
KSS, 2, 2, 175.1 iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
KSS, 2, 3, 13.1 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 2, 4, 86.1 tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
KSS, 2, 4, 99.2 nirdhanena mamaikena kāmukenāvṛtaṃ gṛham //
KSS, 2, 4, 100.2 gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja //
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 4, 121.2 āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti //
KSS, 2, 4, 152.2 gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan //
KSS, 2, 5, 85.1 te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
KSS, 2, 5, 94.1 tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
KSS, 2, 5, 95.1 viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 110.2 svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau //
KSS, 2, 5, 111.2 āgādgṛhaṃ samādāya tatsā siddhikarī dhanam //
KSS, 2, 5, 116.2 vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau //
KSS, 2, 5, 117.2 guhasenagṛhaṃ tatsā viveśa saha śiṣyayā //
KSS, 2, 5, 123.2 āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam //
KSS, 2, 5, 124.2 māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham //
KSS, 2, 5, 139.1 ityuktvā sā pramuditā yayau pravrājikā gṛham /
KSS, 2, 5, 145.1 svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
KSS, 2, 5, 150.2 nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham //
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 5, 187.1 tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ /
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 2, 6, 43.2 nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe //
KSS, 2, 6, 69.1 vasantakasahāyaḥ saṃdṛṣṭvodyānalatāgṛhe /
KSS, 3, 1, 5.1 sa kadācicca cintāvānānīya rajanau gṛham /
KSS, 3, 1, 32.1 praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
KSS, 3, 1, 109.2 nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi //
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 13.1 tathā vāsavadattā sā svagṛhānnirgatā satī /
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 98.2 praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā //
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 3, 3, 69.2 gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim //
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 3, 3, 77.1 nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
KSS, 3, 3, 80.2 dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau //
KSS, 3, 3, 81.1 rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ /
KSS, 3, 3, 86.2 guhasenasutaḥ prāyādguhacandro nijaṃ gṛham //
KSS, 3, 3, 90.2 mārī mama gṛhe bhāryā praviṣṭeti vyacintayat //
KSS, 3, 3, 91.1 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 100.2 ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau //
KSS, 3, 3, 104.2 nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām //
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 124.1 guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam /
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 3, 4, 75.1 ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama /
KSS, 3, 4, 108.2 bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ //
KSS, 3, 4, 205.2 ādityasenanṛpatestasthau ślāghyayaśā gṛhe //
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
KSS, 3, 4, 255.2 brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham //
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 265.1 ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 4, 271.1 tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 4, 320.2 snānena bhojanairvastrairnītvā gṛhamupācarat //
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 326.2 vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha //
KSS, 3, 4, 362.2 tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ //
KSS, 3, 5, 29.2 gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ //
KSS, 3, 5, 33.1 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
KSS, 3, 5, 37.1 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
KSS, 3, 5, 40.2 prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat //
KSS, 3, 5, 42.1 devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 6, 21.1 tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha /
KSS, 3, 6, 47.1 kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca /
KSS, 3, 6, 122.2 gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ //
KSS, 3, 6, 125.1 sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ /
KSS, 3, 6, 145.2 ākāśena saśiṣyā sā niśi svagṛham āyayau //
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 3, 6, 150.1 ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
KSS, 3, 6, 155.2 pāṭayitvā svahastena svottarīyam agād gṛham //
KSS, 3, 6, 200.2 iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau //
KSS, 4, 1, 57.1 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
KSS, 4, 1, 62.2 sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām //
KSS, 4, 1, 68.1 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
KSS, 4, 1, 69.2 kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham //
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 1, 108.1 tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
KSS, 4, 1, 128.2 brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham //
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 62.2 hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham //
KSS, 4, 2, 69.2 pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham //
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 127.1 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
KSS, 4, 2, 151.2 bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ //
KSS, 4, 2, 156.2 grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 220.2 kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham //
KSS, 4, 3, 38.1 tataḥ krameṇa tanmanyukhinnastyaktvaiva tadgṛham /
KSS, 5, 1, 5.1 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
KSS, 5, 1, 117.2 jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ //
KSS, 5, 1, 132.1 tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 1, 156.2 tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam //
KSS, 5, 1, 175.2 pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim //
KSS, 5, 1, 183.1 kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā /
KSS, 5, 2, 86.1 prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
KSS, 5, 2, 111.1 etya caṇḍīgṛhaṃ tacca prātaḥ patnyai sutāya ca /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 5, 2, 205.1 adya cetthaṃ mayā prāpto bhavāṃstadgṛham etya naḥ /
KSS, 5, 2, 217.2 aśokadattaḥ sa tato yayau tāvat pitur gṛham //
KSS, 5, 2, 227.1 utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
KSS, 5, 3, 55.2 tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe //
KSS, 5, 3, 91.2 savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
KSS, 5, 3, 143.2 śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham //
KSS, 5, 3, 152.2 prabhāte dāśakanyā sā taddevīgṛham āyayau //
KSS, 5, 3, 180.2 apahṛtya chalenādya piturānītavān gṛhāt //
KSS, 5, 3, 186.1 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 5, 3, 212.1 sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 88.2 gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
KSS, 6, 1, 90.2 svasvasvāmigṛhānītapakvānnakṛtavartanau //
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
KSS, 6, 1, 130.2 gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ //
KSS, 6, 1, 188.2 vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ //
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
KSS, 6, 2, 19.1 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
Kālikāpurāṇa
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
Kṛṣiparāśara
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 211.2 pade pade viphalatā tasya dhānyaṃ kuto gṛhe //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 73.2 svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam //
Mātṛkābhedatantra
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 10.0 pratikūlagṛhabhojananiṣedha eva tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 11.1 atraiva puruṣo jñeyaḥ pradhānagṛhapālakaḥ /
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
KṣNarm, 1, 104.2 upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham //
KṣNarm, 1, 122.1 sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
KṣNarm, 1, 125.1 kāṃsyatāmrāyasānekagṛhopaskaraṇādikam /
KṣNarm, 1, 125.2 ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ //
KṣNarm, 1, 130.2 khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam //
KṣNarm, 1, 142.1 acirādatha saṃvṛtte gṛhe tasya mahādhane /
KṣNarm, 2, 5.2 babhramustadgṛhopānte nirvyāpāragatāgatāḥ //
KṣNarm, 2, 29.1 gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam /
KṣNarm, 2, 32.2 ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham //
KṣNarm, 2, 37.1 niyogigṛhabālānāmupādhyāyamupetya saḥ /
KṣNarm, 2, 39.1 kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ /
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
KṣNarm, 2, 91.2 punaḥ śūnyagṛhe snātā guhyakena nirambarā /
KṣNarm, 2, 97.2 baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham //
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
KṣNarm, 2, 132.1 jāmātuḥ śrīmato dṛṣṭvā sa gṛhaṃ harṣanirbharaḥ /
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
KṣNarm, 3, 1.2 alaṃkṛtāśca lalanā niyogigṛhamāyayuḥ //
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 49.1 ya eṣa prathito loke gṛhakṛtye mahattamaḥ /
KṣNarm, 3, 54.1 iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā /
KṣNarm, 3, 88.1 so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ /
KṣNarm, 3, 89.2 palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe //
KṣNarm, 3, 89.2 palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 30.0 upaghāto gṛhabhṛtyādyupamardanam //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 7.0 kuṭīṃ gṛham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 140.2 caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 423.2 yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt //
Rasaprakāśasudhākara
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
Rasaratnasamuccaya
RRS, 1, 21.1 guhāgṛheṣu kastūrīmṛganābhisugandhiṣu /
Rasaratnākara
RRĀ, Ras.kh., 4, 58.2 yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet //
RRĀ, Ras.kh., 5, 49.2 gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet //
Rasendracintāmaṇi
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 201.2 utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //
Rasādhyāya
RAdhy, 1, 143.2 badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //
Rasārṇava
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 3, 3.1 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
RArṇ, 3, 3.1 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
RArṇ, 3, 3.2 yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe //
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 14.1 caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe /
RArṇ, 3, 15.1 caṇḍakāpālinī devī saṃsthitā cottare gṛhe /
Ratnadīpikā
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
Skandapurāṇa
SkPur, 6, 13.3 agamadbrahmasadanaṃ tau cāviviśaturgṛham //
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
SkPur, 10, 18.1 gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ /
SkPur, 11, 1.2 kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam /
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 25, 57.2 sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 10.0 anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante //
Tantrasāra
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 8, 363.2 īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate //
TĀ, 26, 30.1 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
Vetālapañcaviṃśatikā
VetPV, Intro, 26.1 siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam /
Ānandakanda
ĀK, 1, 16, 95.2 gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ //
ĀK, 1, 16, 109.2 śmaśāne salile mārge gṛhe devālaye tathā //
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 17, 55.2 dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam //
ĀK, 1, 22, 24.1 gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate /
ĀK, 1, 22, 32.1 tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam /
ĀK, 1, 22, 56.2 jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet //
ĀK, 1, 22, 83.1 nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
ĀK, 1, 22, 88.1 veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi /
Āryāsaptaśatī
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Āsapt, 2, 277.1 dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ /
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 372.2 rakṣyante hariṇākṣyāḥ prāṇā gṛhabhaṅgabhītābhiḥ //
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Āsapt, 2, 619.1 saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī /
Āsapt, 2, 619.2 gṛhavṛtivivaraniveśitadṛśas tathāśvāsanaṃ yūnaḥ //
Āsapt, 2, 643.2 śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 6.1 vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 1, 14.3 tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 3, 2.17 taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate /
Śusa, 3, 2.17 taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 4, 6.9 tatastāṃ gṛhītvā viṣṇuḥ svagṛhaṃ praticalitaḥ /
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 6, 7.7 nityaṃ ca tānmaṇḍakān gotriṇāṃ gṛhe vāhayāmāsa /
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 9.15 tato dravyābhāve kuṭṭinyā gṛhānniṣkāsitaḥ /
Śusa, 7, 12.5 evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.5 sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
Śusa, 8, 3.6 tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.12 tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
Śusa, 8, 3.14 sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /
Śusa, 8, 3.14 sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 8, 4.2 ityuktvā sā gṛhaṃ yayau /
Śusa, 9, 2.4 mantryāha yadyapi gṛhaduścaritamakathyam /
Śusa, 9, 2.6 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 9.4 evamuktvā sā gṛhaṃ praviṣṭā /
Śusa, 11, 9.5 so 'pi gṛhaṃ praviṣṭastatpatyuragre tasthau /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 12, 2.4 tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat /
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 13, 2.7 patistu gṛhe kṣudhārtaḥ kruddhaśca /
Śusa, 13, 2.8 tataḥ sā kathaṃ gṛhaṃ gantumarhati iti praśnaḥ /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 14, 2.7 sā ca tasmingate saṃsthiteva gṛhasthitā /
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.16 tena ca tathokte sā svagṛhamājagāma /
Śusa, 17, 3.21 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śusa, 18, 2.3 tasya gṛhe cauraḥ praviṣṭaḥ /
Śusa, 19, 3.1 tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 2.16 tataḥ sā garbhavatī pṛṣṭā tayā kuṭṭinī gṛhamāgatā saṃmānitā /
Śusa, 21, 9.4 kuṭṭinī ca mantriṇaṃ peṭāyāṃ nikṣipya tadgṛhe nyāsavyājena mumoca /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 21.5 lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Śusa, 23, 30.3 so 'pi svayaṃ lajjan gṛhamantrimukhena niveditavān /
Śusa, 23, 41.19 jāgadeti cirāllabdho veśyāgṛhagato bhavān /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.7 dhūrtamāyā prāha nāhaṃ gṛhakoṇe grahīṣye /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 2.16 sa ca tāṃ śāntayitvā gṛhaṃ nināya /
Śyainikaśāstra
Śyainikaśāstra, 1, 21.2 gṛhāśramācāravatāṃ karmasaṃprerikā giraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 12.2 dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet //
AgRPar, 1, 37.2 prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam //
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Gheraṇḍasaṃhitā
GherS, 3, 52.2 gopanīyagṛhe sthitvā śakticālanam abhyaset //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 5, 56.1 evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt /
GokPurS, 6, 5.2 svagṛhaṃ punar āyāto vavande pitarau svakau //
GokPurS, 6, 10.3 ity uktvā tau samāśvāsya nirgataḥ svagṛhāt tataḥ //
GokPurS, 7, 31.1 kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ /
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 9, 50.3 vasudevagṛhe sākṣād bhagavān kamalāpatiḥ //
Gorakṣaśataka
GorŚ, 1, 14.1 ekastambhaṃ navadvāraṃ gṛhaṃ pañcādhidaivatam /
Haribhaktivilāsa
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 156.3 nairṛtyām iṣuvikṣepam atītyādhikaṃ gṛhāt //
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 4, 2.1 atha svagṛham āgacched ādau natveṣṭadevatām /
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 7.3 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 47.2 dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //
HBhVil, 4, 203.1 ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute /
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 409.2 śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā //
Janmamaraṇavicāra
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
JanMVic, 1, 159.2 tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham /
Kaiyadevanighaṇṭu
KaiNigh, 2, 88.1 śaileyaṃ sthaviraṃ vṛddhaṃ śailajaṃ palitaṃ gṛham /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 50.1 vaiśvadeve tu samprāpte bhikṣuke gṛham āgate /
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 5, 14.1 dehanāśam anuprāptas tasyāgnir vasate gṛhe /
ParDhSmṛti, 6, 44.2 cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 58.2 gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret //
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 10, 36.2 ullikhya tad gṛhaṃ paścāt pañcagavyena secayet //
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 11, 20.1 āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
ParDhSmṛti, 12, 68.1 gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 4.0 upalaiḥ gṛhajātaśuṣkagomayapiṇḍaiḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 10.0 atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 119.1 ādīptamidaṃ gṛhaṃ mahatā agniskandhena //
SDhPS, 3, 126.1 yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 4, 76.1 tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 33.2 gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 20, 15.1 tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 21, 42.2 gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite //
SkPur (Rkh), Revākhaṇḍa, 21, 45.1 tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 74.2 gatvā vegena mahatā nāradaṃ gṛhamāgatam //
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 28, 30.1 gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 36.1 vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 40.2 devāgāreṣu sarveṣu gṛheṣvaṭṭālakeṣu ca //
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 60.2 kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 64.2 teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 64.3 dahyamānāḥ striyastāta vilapanti gṛhe gṛhe //
SkPur (Rkh), Revākhaṇḍa, 28, 64.3 dahyamānāḥ striyastāta vilapanti gṛhe gṛhe //
SkPur (Rkh), Revākhaṇḍa, 28, 66.1 striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 20.2 āmantrayitvā tattīrthaṃ kṛtārthaśca gṛhaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 33, 33.2 tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 33, 36.2 tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 39.1 mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 38, 39.2 āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 17.2 svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham //
SkPur (Rkh), Revākhaṇḍa, 45, 8.2 paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 46, 22.1 praviveśāsurastatra līlayā svagṛhe yathā /
SkPur (Rkh), Revākhaṇḍa, 48, 9.2 ahamanveṣayiṣyāmi kila yāsyāmi te gṛham //
SkPur (Rkh), Revākhaṇḍa, 49, 46.2 vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 15.2 śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 21.2 uttamaṃ yo gṛhaṃ dadyāt saptadhānyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 35.1 gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 54, 1.3 kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.2 mātā tadvacanaṃ śrutvā gṛhān niṣkramya vihvalā //
SkPur (Rkh), Revākhaṇḍa, 54, 11.2 āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka //
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 56, 119.1 gṛhado rogarahito rūpyado rūpavān bhavet /
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 59, 6.2 hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān //
SkPur (Rkh), Revākhaṇḍa, 60, 77.2 chatropānahaśayyādigṛhadānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 67, 85.3 bho muñca muñca māṃ śīghraṃ yāvadgacchāmyahaṃ gṛham //
SkPur (Rkh), Revākhaṇḍa, 72, 11.1 saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe /
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 72, 55.2 dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 83, 86.1 gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate /
SkPur (Rkh), Revākhaṇḍa, 83, 96.2 sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 93.1 bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 111.2 vedāntagasute deyā śrotriye gṛhapālake //
SkPur (Rkh), Revākhaṇḍa, 97, 15.2 kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 44.1 prāpto 'sau lubdhakairmatsya ānītaḥ svagṛhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 69.2 ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham //
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 176.2 dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 128.1 aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyā hyabāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 146.1 evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 149.1 paśupālastu mahiṣīmuktvāraṇye 'gamadgṛhāt /
SkPur (Rkh), Revākhaṇḍa, 103, 149.2 araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 103, 174.2 muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 118, 10.2 putradāragṛhaṃ rājyaṃ vasūni vividhāni ca //
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 133, 36.2 daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān //
SkPur (Rkh), Revākhaṇḍa, 136, 21.1 ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 151, 18.1 vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān /
SkPur (Rkh), Revākhaṇḍa, 155, 53.2 anekagṛhasambādhaṃ maṇikāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 155, 91.1 iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 86.1 anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet /
SkPur (Rkh), Revākhaṇḍa, 169, 17.2 aputriṇāṃ gṛhāṇīha śmaśānasadṛśāni hi //
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 170, 26.3 sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 37.2 āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 55.2 sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate //
SkPur (Rkh), Revākhaṇḍa, 180, 16.2 prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama //
SkPur (Rkh), Revākhaṇḍa, 180, 20.1 idānīṃ tu gṛhe tasya kariṣye dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 182, 15.1 prārthitaṃ kuñcikāṭṭālaṃ svagṛhaṃ saparigraham /
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 195, 25.2 nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 15.3 dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 209, 42.1 śāpānugrahako devo 'kṣipattoye yathā gṛhe /
SkPur (Rkh), Revākhaṇḍa, 209, 43.2 eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 110.1 sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 6.2 nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama //
SkPur (Rkh), Revākhaṇḍa, 212, 6.1 yatra yatra gṛhe devo līlayā ḍiṇḍamaṃ nyaset /
SkPur (Rkh), Revākhaṇḍa, 212, 6.2 bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 218, 18.2 ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 225, 5.1 brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja //
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 11.2 gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 232, 29.1 gṛhe vā tiṣṭhate yasya likhitaṃ sārvavārṇikam /
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 48.1 dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam /
Sātvatatantra
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
SātT, 2, 31.2 vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān //
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /
Uḍḍāmareśvaratantra
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 55.2 svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /
UḍḍT, 9, 78.2 gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 1.10 gṛhān naḥ pitaro datteti //
ŚāṅkhŚS, 4, 11, 4.3 prācyā diśā saha gṛhāḥ paśavo mārjayantām /
ŚāṅkhŚS, 15, 17, 1.4 tasya ha parvatanāradau gṛha ūṣatuḥ /
ŚāṅkhŚS, 16, 9, 16.1 marutaḥ pariveṣṭāro maruttasya avasan gṛhe /