Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Tantrākhyāyikā

Atharvaprāyaścittāni
AVPr, 2, 9, 31.1 apemaṃ jīvā arudhan gṛhebhyaḥ /
Atharvaveda (Paippalāda)
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
Kauśikasūtra
KauśS, 5, 10, 54.1 prehi prahara vā dāvān gṛhebhyaḥ svastaye /
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 12.0 raudro yajamānasyākṣāvāpagovikartagṛhebhyo gavedhukānām //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
Mahābhārata
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
Manusmṛti
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
Rāmāyaṇa
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //