Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 3.1 asau yo adharād gṛhas tatra santv arāyyaḥ /
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 6, 11.1 indrasya gṛho 'si /
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 7, 83, 1.1 apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.3 gṛhaṃ gṛhaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 1.1 sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti //
Ṛgveda
ṚV, 10, 119, 13.1 gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 68.2 atṛptasyākṛtārthasya gṛhas traivargiko hataḥ //