Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Padārthacandrikā
Skandapurāṇa
Āyurvedadīpikā
Gorakṣaśataka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.3 gṛhaṃ gṛhaḥ /
Ṛgveda
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
Arthaśāstra
ArthaŚ, 14, 3, 22.2 imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ //
Mahābhārata
MBh, 1, 132, 8.1 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam /
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 212, 1.75 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam /
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
Rāmāyaṇa
Rām, Ay, 42, 5.1 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam /
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
Matsyapurāṇa
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
Tantrākhyāyikā
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
TAkhy, 1, 543.1 kṛtapratibhuvau svagṛhaṃ visarjitau //
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
Hitopadeśa
Hitop, 1, 59.5 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate /
Hitop, 2, 112.11 iyaṃ ca dūtī tāṃ chinnanāsikāṃ gṛhītvā svagṛhaṃ praviśya sthitā /
Kathāsaritsāgara
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
Kālikāpurāṇa
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 7.0 kuṭīṃ gṛham //
Skandapurāṇa
SkPur, 11, 1.2 kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
Gorakṣaśataka
GorŚ, 1, 14.1 ekastambhaṃ navadvāraṃ gṛhaṃ pañcādhidaivatam /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 74.2 gatvā vegena mahatā nāradaṃ gṛhamāgatam //
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /