Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Avadānaśataka
Aṣṭādhyāyī
Divyāvadāna
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 2, 30.0 sugṛhapatis tvaṃ mayā gṛhapatinā bhūyāḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
Taittirīyabrāhmaṇa
TB, 2, 3, 5, 1.3 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.5 prajāpatinā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.8 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.10 somena vai te gṛhapatinārdhnuvan //
TB, 2, 3, 5, 2.3 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 2.6 agninā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 2.10 kena te gṛhapatinārdhnuvan //
TB, 2, 3, 5, 3.2 dhātrā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 3.5 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 3.8 aryamṇā vai te gṛhapatinārdhnuvan /
Taittirīyasaṃhitā
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 6, 33.1 sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
Avadānaśataka
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 90.0 gṛhapatinā saṃyukte ñyaḥ //
Divyāvadāna
Divyāv, 1, 39.0 balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 2, 40.0 tato bhavena gṛhapatinā tayā sārdhaṃ paricāritam //
Divyāv, 2, 50.0 tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ //
Divyāv, 6, 97.0 tato 'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ //
Divyāv, 7, 23.0 tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 9, 119.0 tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho 'kālakhādyakairakālapānakaiśca saṃtarpitaḥ //
Divyāv, 10, 27.1 tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ //
Divyāv, 10, 34.1 sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 23.1 anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā //
Divyāv, 13, 206.1 atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 16, 2.0 tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau //
Divyāv, 18, 171.1 tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 191.1 gṛhapatinā bhūyaḥ saṃlakṣitaṃ nāyaṃ tṛptaḥ //
Divyāv, 18, 208.1 gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 197.1 asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 477.1 upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //