Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 2.2 gṛhamedhī gṛhapatir bhavati ya evaṃ veda //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 9.0 dvitīye saṃvatsare paryavete marudbhyo gṛhamedhibhyaḥ saptadaśa kalmāṣīr vatsatarīr ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 18.0 iti gṛhamedhivrataṃ //
Gopathabrāhmaṇa
GB, 1, 2, 4, 7.0 yad upasthena tena gṛhamedhinām //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 6.0 idhmasthāne śakalaparidhi nidhāya marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi //
KātyŚS, 5, 6, 21.0 gṛhamedhisviṣṭakṛtau cājyabhāgavat samāvadānau //
Kāṭhakasaṃhitā
KS, 13, 12, 101.0 trayāṇām vāvaiṣāvaruddhā saṃvatsarasado gṛhamedhinas sahasrayājinaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 63.0 purīṣīti vai gṛhamedhinam āhuḥ //
MS, 1, 6, 3, 65.0 yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
Vaitānasūtra
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 1.0 pāṇigrahaṇād adhi gṛhamedhinor vratam //
ĀpDhS, 2, 1, 15.0 nityam udadhānāny adbhir ariktāni syur gṛhamedhinor vratam //
ĀpDhS, 2, 3, 12.0 gṛhamedhinor yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktāḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 10.3 marudbhyo gṛhamedhibhyo bāṣkān /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 6.1 devatāḥ puruṣaṃ gṛhyā aharahar gṛhamedhinam /
Mahābhārata
MBh, 1, 68, 41.1 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ /
MBh, 2, 7, 6.2 marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ /
MBh, 2, 45, 17.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 2, 48, 39.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 2, 51.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 3, 28, 16.1 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām /
MBh, 3, 222, 41.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 12, 37, 26.2 abhojyāścāpyabhakṣyāśca brāhmaṇair gṛhamedhibhiḥ //
MBh, 12, 234, 29.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet //
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 4.3 gṛhamedhivratānyatra mahāntīha pracakṣate //
MBh, 12, 235, 10.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 12, 284, 19.1 martyaloke ca rājāno ye cānye gṛhamedhinaḥ /
MBh, 13, 27, 20.2 asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ //
MBh, 13, 32, 19.1 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ /
MBh, 13, 102, 2.2 balayaśca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ //
MBh, 13, 103, 4.2 te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ /
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 104, 21.1 svādhyāyaistu mahat pāpaṃ taranti gṛhamedhinaḥ /
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
Manusmṛti
ManuS, 3, 69.2 pañca kᄆptā mahāyajñāḥ pratyahaṃ gṛhamedhinām //
ManuS, 3, 105.1 apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
ManuS, 4, 8.1 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
ManuS, 4, 31.1 vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ /
ManuS, 4, 32.1 śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā /
ManuS, 6, 27.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
Rāmāyaṇa
Rām, Ay, 42, 3.2 na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ //
Rām, Yu, 62, 7.2 āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 5.1 alaṃ cātiprasaṅgena sarvathā gṛhamedhinām /
BKŚS, 21, 65.1 gṛhamedhivratasthānām alasānāṃ svakarmasu /
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 88.2 arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā //
Kūrmapurāṇa
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 15, 91.1 purā dāruvane puṇye munayo gṛhamedhinaḥ /
KūPur, 2, 25, 14.1 caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
KūPur, 2, 27, 34.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
Liṅgapurāṇa
LiPur, 1, 53, 51.2 asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ //
LiPur, 1, 70, 191.1 gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ /
Matsyapurāṇa
MPur, 124, 102.2 aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām //
MPur, 141, 17.1 gṛhamedhinaśca yajvāno hyagniṣvāttārtavāḥ smṛtāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 186.1 tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 8.1 sa godohanamātraṃ hi gṛheṣu gṛhamedhinām /
BhāgPur, 1, 19, 39.1 nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām /
BhāgPur, 2, 1, 2.2 apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām //
BhāgPur, 3, 32, 4.2 tadā lokā layaṃ yānti ta ete gṛhamedhinām //
BhāgPur, 4, 13, 43.1 prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ /
BhāgPur, 4, 22, 10.1 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
Bhāratamañjarī
BhāMañj, 13, 68.2 sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ //
BhāMañj, 13, 75.1 sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ /
BhāMañj, 13, 1539.1 viprebhyo gṛhamedhibhyo nikharvāṇi purā gavām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //