Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 29, 46.1 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ /
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 55.2 utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā //
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 68.2 svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā //
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 108, 16.1 tasmādanena dānena gṛhastho mucyate bhavāt /
LiPur, 2, 6, 65.1 maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
LiPur, 2, 18, 61.2 gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet //