Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 9, 80.2 nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu //
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 1, 9, 323.0 sā vācyā gṛhasthādivat //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 9, 3.0 jātyabhimāno gṛhasthābhimānaśca //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 18, 8.0 gṛhasthabrahmacārivānaprasthabhikṣupāṣāṇḍināṃ panthānaḥ //
PABh zu PāśupSūtra, 4, 20, 2.0 kaścid iti gṛhasthādyaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //