Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Vṛddhayamasmṛti
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 12.1 brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti //
BaudhDhS, 2, 13, 8.3 dvātriṃśat tu gṛhasthasyāmitaṃ brahmacāriṇaḥ //
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 18, 13.3 dvātriṃśat tu gṛhasthasya amitaṃ brahmacāriṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 2.1 brahmacārī gṛhastho bhikṣur vaikhānasaḥ //
GautDhS, 1, 3, 3.1 teṣāṃ gṛhastho yonir aprajanatvād itareṣām //
GautDhS, 1, 4, 1.1 gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
VasDhS, 6, 20.2 dvātriṃśat tu gṛhasthasyāparimitaṃ brahmacāriṇaḥ //
VasDhS, 7, 2.0 brahmacārigṛhasthavānaprasthaparivrājakāḥ //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 8, 14.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
VasDhS, 8, 14.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
VasDhS, 8, 14.2 caturṇām āśramāṇāṃ tu gṛhasthaś ca viśiṣyate //
VasDhS, 8, 15.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
VasDhS, 8, 16.2 evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.3 dvātriṃśataṃ gṛhasthasyāparimitaṃ brahmacāriṇaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
Buddhacarita
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
BCar, 9, 19.2 lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ //
BCar, 9, 21.1 etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān /
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
Carakasaṃhitā
Ca, Cik., 1, 4, 10.1 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ /
Mahābhārata
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 2, 236.21 viśeṣaṇe gṛhasthasya traya evāśramā yathā /
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 86, 17.11 dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ /
MBh, 1, 87, 2.2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 186, 40.1 karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ /
MBh, 3, 197, 21.3 gṛhasthadharme vartantī brāhmaṇān avamanyase //
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 12, 1, 5.2 gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam //
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 12, 21.1 gṛhasthāśramiṇastacca yajñakarma virodhakam /
MBh, 12, 12, 22.1 tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 28.1 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ /
MBh, 12, 18, 28.1 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ /
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 23, 5.2 gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī //
MBh, 12, 37, 27.2 pūjayitvā tataḥ paścād gṛhastho bhoktum arhati //
MBh, 12, 37, 28.1 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset /
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 142, 25.2 pañcayajñapravṛttena gṛhasthena viśeṣataḥ //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 235, 25.1 svargaloko gṛhasthānām udāramanasāṃ hitaḥ /
MBh, 12, 235, 26.1 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām /
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 261, 5.3 gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate //
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 262, 7.1 āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu /
MBh, 12, 262, 34.2 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ /
MBh, 12, 269, 18.1 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit /
MBh, 12, 284, 1.2 eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ /
MBh, 12, 284, 2.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate /
MBh, 12, 284, 35.1 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā /
MBh, 12, 284, 38.1 sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam /
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 309, 60.2 vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ //
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 4.3 yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ //
MBh, 13, 2, 39.1 sa gṛhasthāśramaratastayā saha sudarśanaḥ /
MBh, 13, 2, 40.1 gṛhasthaścāvajeṣyāmi mṛtyum ityeva sa prabho /
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 2, 49.2 pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ //
MBh, 13, 2, 53.1 yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 2, 68.2 gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam //
MBh, 13, 2, 69.1 atithiḥ pūjito yasya gṛhasthasya tu gacchati /
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 93.2 yathā hi vijito mṛtyur gṛhasthena purābhavat //
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 53, 19.1 gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām /
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 62, 11.2 arcayed bhūtim anvicchan gṛhastho gṛham āgatam //
MBh, 13, 96, 28.2 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ /
MBh, 13, 100, 20.2 gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet //
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 13, 128, 39.2 vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ //
MBh, 13, 128, 42.2 brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ //
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 129, 16.1 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate /
MBh, 13, 131, 31.2 gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
Manusmṛti
ManuS, 3, 2.2 aviplutabrahmacaryo gṛhasthāśramam āvaset //
ManuS, 3, 68.1 pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 3, 78.2 gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī //
ManuS, 3, 104.1 upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
ManuS, 3, 117.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 137.1 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ManuS, 6, 2.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
ManuS, 6, 30.1 ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ /
ManuS, 6, 87.1 brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
ManuS, 6, 87.2 ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
Saundarānanda
SaundĀ, 5, 37.2 jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ //
SaundĀ, 13, 18.1 gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā /
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.1 śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 308.1 pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ /
BKŚS, 21, 58.1 tamobhedakanāmnaś ca gṛhasthasya gṛhe sadā /
BKŚS, 21, 69.1 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ /
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
Kāmasūtra
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 39.2 gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam //
KūPur, 1, 2, 40.2 gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ //
KūPur, 1, 2, 45.2 parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam //
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 49.1 trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
KūPur, 1, 2, 50.1 aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
KūPur, 1, 2, 69.2 prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā //
KūPur, 1, 2, 75.1 yo 'dhītya vidhivad vedān gṛhasthāśramamāvrajet /
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 1, 3, 2.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
KūPur, 1, 11, 288.2 saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ //
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 2, 15, 22.2 anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 15, 29.2 gṛhastho mucyate bandhāt nātra kāryā vicāraṇā //
KūPur, 2, 21, 18.1 tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet //
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 24, 6.2 trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām //
KūPur, 2, 25, 1.2 eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 25, 11.1 asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 26, 18.1 gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
KūPur, 2, 26, 76.1 evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 33, 54.1 upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 29, 46.1 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ /
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 55.2 utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā //
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 68.2 svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā //
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 108, 16.1 tasmādanena dānena gṛhastho mucyate bhavāt /
LiPur, 2, 6, 65.1 maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
LiPur, 2, 18, 61.2 gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet //
Matsyapurāṇa
MPur, 18, 16.2 vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ //
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 41, 2.2 aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MPur, 47, 138.2 āraṇyāya gṛhasthāya yataye brahmacāriṇe //
MPur, 52, 16.1 pañca sūnā gṛhasthasya tena svargaṃ na gacchati /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 9, 80.2 nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu //
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 1, 9, 323.0 sā vācyā gṛhasthādivat //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 9, 3.0 jātyabhimāno gṛhasthābhimānaśca //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 18, 8.0 gṛhasthabrahmacārivānaprasthabhikṣupāṣāṇḍināṃ panthānaḥ //
PABh zu PāśupSūtra, 4, 20, 2.0 kaścid iti gṛhasthādyaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 5.1 gṛhasthāś caturvidhā vārttāvṛttiḥ śālīnavṛttir yāyāvaro ghorācārikaś ceti /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 6, 37.2 prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam //
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 9, 13.2 teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca //
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 3, 11, 1.2 gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune /
ViPur, 3, 18, 37.1 brahmacārī gṛhasthaśca vānaprasthastathāśramāḥ /
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
Viṣṇusmṛti
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
ViSmṛ, 59, 27.2 tasmād abhyāgatān etān gṛhastho nāvamānayet //
ViSmṛ, 59, 28.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
ViSmṛ, 59, 28.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
ViSmṛ, 59, 28.2 pradadāti gṛhasthaśca tasmācchreṣṭho gṛhāśramī //
ViSmṛ, 60, 26.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 67, 42.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
Yājñavalkyasmṛti
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 3, 205.2 śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 43.2 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam //
Bhāratamañjarī
BhāMañj, 1, 616.1 tato gṛhasthaḥ sutavāndroṇo draviṇakāmyayā /
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 37.2 prājāpatyaṃ gṛhasthānāṃ yathāvihitakāriṇām //
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 49, 7.1 yo 'dhītya vidhivadvedān gṛhasthāśramamāvrajet /
GarPur, 1, 49, 8.2 gṛhasthasya samāsena dharmo 'yaṃ dvijasattama //
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
Hitopadeśa
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Kathāsaritsāgara
KSS, 2, 2, 10.1 athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 149.1 brahmacārī gṛhastho vā vānaprastho yatis tathā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 18.0 santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.3 ete gṛhasthaprabhavāś catvāraḥ pṛthagāśramāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 12.0 gṛhasthaprabhavāḥ gṛhasthopayogina ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 12.0 gṛhasthaprabhavāḥ gṛhasthopayogina ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.2 catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.2 gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa //
Skandapurāṇa
SkPur, 14, 15.1 gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
Śyainikaśāstra
Śyainikaśāstra, 1, 22.2 śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate //
Śyainikaśāstra, 2, 14.1 sādhanaṃ sā trivargasya gṛhasthāśramalakṣma ca /
Haribhaktivilāsa
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 147.3 upanītaśatam ekam ekena gṛhasthena tatsamam /
HBhVil, 1, 147.4 gṛhasthaśatam ekam ekena vānaprasthena tat samaṃ /
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 3, 6.2 gṛhasthena sadā kāryam ācāraparipālanam /
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 3, 237.2 prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 1.1 ataḥ paraṃ gṛhasthasya karmācāraṃ kalau yuge /
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
ParDhSmṛti, 12, 64.2 gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 4.1 brahmacārī gṛhasthaśca vānaprastho vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 9.1 brahmacārī gṛhasthaśca vānaprastho yatis tathā /
SkPur (Rkh), Revākhaṇḍa, 56, 97.2 gṛhasthadvāri te sarve yācante 'nnam atandritāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 48.1 dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam /