Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 6, 19.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
Mahābhārata
MBh, 12, 235, 25.1 svargaloko gṛhasthānām udāramanasāṃ hitaḥ /
MBh, 12, 235, 26.1 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām /
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 53, 19.1 gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām /
Manusmṛti
ManuS, 5, 137.1 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
Kāmasūtra
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 69.2 prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā //
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
Liṅgapurāṇa
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 55.2 utpattirbrahmacāriṇāṃ gṛhasthānāṃ sthitiḥ sadā //
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 89, 68.2 svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā //
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 2, 18, 54.2 vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 6, 37.2 prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam //
Viṣṇusmṛti
ViSmṛ, 60, 26.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
Garuḍapurāṇa
GarPur, 1, 4, 37.2 prājāpatyaṃ gṛhasthānāṃ yathāvihitakāriṇām //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //