Occurrences

Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Sātvatatantra

Jaiminīyabrāhmaṇa
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 14.0 gāyatryaiva vasavo gṛhiṇaḥ //
JB, 1, 280, 17.0 triṣṭubhaiva rudrā gṛhiṇaḥ //
JB, 1, 280, 20.0 jagatyaivādityā gṛhiṇaḥ //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
Taittirīyasaṃhitā
TS, 5, 5, 2, 15.0 gṛhy asānīti vā agniś cīyate //
TS, 5, 5, 2, 16.0 gṛhy eva bhavati //
Mahābhārata
MBh, 5, 37, 13.1 gṛhī vadānyo 'napaviddhavākyaḥ śeṣānnabhoktāpyavihiṃsakaśca /
MBh, 12, 23, 5.2 gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 103, 6.1 yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā /
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
Manusmṛti
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 3, 67.2 pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī //
ManuS, 3, 78.2 gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī //
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 4, 181.2 etair jitaiś ca jayati sarvān lokān imān gṛhī //
ManuS, 8, 62.1 gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ /
Saundarānanda
SaundĀ, 3, 39.1 akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ /
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Amarakośa
AKośa, 2, 407.1 brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 222.1 gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ /
Daśakumāracarita
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
DKCar, 2, 6, 174.1 tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti //
Divyāvadāna
Divyāv, 12, 299.1 śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti //
Kirātārjunīya
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 76.2 kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet //
KūPur, 1, 3, 5.2 na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ //
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād vā śruticodanāt //
KūPur, 2, 15, 23.2 sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 25, 2.1 dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
KūPur, 2, 42, 21.1 prāyaścittī ca vidhurastathā pāpacaro gṛhī /
Matsyapurāṇa
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
Nāradasmṛti
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
Viṣṇupurāṇa
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 11, 60.2 gacchataścānuyānena prītimutpādayedgṛhī //
ViPur, 3, 11, 63.2 hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
ViPur, 3, 11, 71.2 bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī //
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 11, 80.2 dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 13, 6.2 nāndīmukhaṃ pitṛgaṇaṃ pūjayetprayato gṛhī //
ViPur, 5, 10, 2.2 putrakṣetrādisaktena mamatvena yathā gṛhī //
Viṣṇusmṛti
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
Yājñavalkyasmṛti
YāSmṛ, 1, 97.1 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī /
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 9.2 kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī //
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
Bhāratamañjarī
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 13, 709.2 uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī //
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
BhāMañj, 13, 1254.1 tayā saha kurukṣetre gṛhī dharmapade sthitaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
GarPur, 1, 96, 7.2 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī //
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
Kathāsaritsāgara
KSS, 5, 1, 152.2 dhanaistrivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
Mātṛkābhedatantra
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Āryāsaptaśatī
Āsapt, 2, 582.1 sakhi sukhayaty avakāśaprāptaḥ preyān yathā tathā na gṛhī /
Śukasaptati
Śusa, 1, 4.1 sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
Haribhaktivilāsa
HBhVil, 3, 11.1 viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge /
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 177.2 itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.2 gacchantaṃ cānuyānena prītim utpādayed gṛhī //
Sātvatatantra
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /