Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
Kauśikasūtra
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 238.2 gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti //
BKŚS, 15, 65.2 tapantakasya gṛhiṇīm agṛhṇān marubhūtikaḥ //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 22, 34.1 tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik /
BKŚS, 22, 59.2 tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ //
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
Daśakumāracarita
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 266.1 punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa //
Kumārasaṃbhava
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 13.2 na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm //
Hitopadeśa
Hitop, 4, 8.4 tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Kathāsaritsāgara
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 4, 19.2 tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham //
KSS, 2, 2, 163.2 tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā //
KSS, 2, 6, 37.2 babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ //
KSS, 3, 3, 116.2 guhacandrasya gṛhiṇī taroravaruroha sā //
KSS, 3, 3, 133.2 divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade //
KSS, 3, 6, 28.2 bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā //
KSS, 4, 3, 28.1 snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
Kṛṣiparāśara
KṛṣiPar, 1, 144.2 gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet //
Narmamālā
KṣNarm, 1, 70.1 sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
KṣNarm, 1, 143.1 gṛhiṇī darpaṇaparā rājamārgāvalokinī /
KṣNarm, 3, 74.2 gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
Āryāsaptaśatī
Āsapt, 2, 2.2 ajani vinītā gṛhiṇī sapadi sapatnīstanodbhede //
Āsapt, 2, 43.1 anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti /
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 73.2 roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ //
Āsapt, 2, 90.2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā //
Āsapt, 2, 132.1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
Āsapt, 2, 150.2 itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam //
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 221.2 khedocite'pi samaye saṃmadam evādade gṛhiṇī //
Āsapt, 2, 268.1 darśanavinītamānā gṛhiṇī harṣollasatkapolatalam /
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 619.1 saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī /
Āsapt, 2, 625.2 puṣyati ca mānacarcāṃ gṛhiṇī saphalayait cotkalikām //
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 6.2 gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā //
SkPur (Rkh), Revākhaṇḍa, 83, 86.1 gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate /