Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Viṣṇusmṛti

Aitareyabrāhmaṇa
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 18, 1.0 atha gṛhyaprāyaścittāni //
Gautamadharmasūtra
GautDhS, 1, 5, 7.1 tasmin gṛhyāṇi karmāṇi //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 1.0 athāto gṛhyakarmāṇy upadekṣyāmaḥ //
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 2.1 tasmingṛhyāṇi karmāṇi kriyante //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Jaiminīyabrāhmaṇa
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
Kauśikasūtra
KauśS, 9, 6, 10.1 prācīnaṃ agneḥ gṛhyābhyo devajāmibhya iti //
KauśS, 11, 10, 16.1 gṛhyeṣv apy anāhitāgneḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 1.0 athāto gṛhyā karmāṇi //
KhādGS, 1, 5, 1.0 yasminnagnau pāṇiṃ gṛhṇīyātsa gṛhyaḥ //
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 3, 2, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ gṛhyādagnim atipraṇīya pratidiśamupalimpedadhike prakrame //
KhādGS, 3, 5, 34.0 gṛhye 'gnau haviḥ śrapayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 3.0 yāvanto yajamānagṛhyā ekādhikāni //
KātyŚS, 5, 6, 30.0 yajamānagṛhyā havirucchiṣṭāśā ṛtvijo brāhmaṇāś cānye bahuścet //
KātyŚS, 5, 10, 2.0 nirvapati raudrān ekakapālān yāvanto yajamānagṛhyā ekādhikān //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 8, 4.0 namo gṛhyāya ca goṣṭhyāya ca //
Mānavagṛhyasūtra
MānGS, 2, 12, 6.0 gṛhyābhyo devatābhya iti gṛhamadhye //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 1.0 athāto gṛhyasthālīpākānāṃ karma //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 9, 13.0 bālajyeṣṭhā gṛhyā yathārhamaśnīyuḥ //
Taittirīyasaṃhitā
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
Vasiṣṭhadharmasūtra
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
VasDhS, 11, 8.1 tato 'parān gṛhyān //
Vārāhagṛhyasūtra
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
VārGS, 1, 2.0 gṛhye 'gnau pākayajñān viharet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 1.1 uktāni vaitānikāni gṛhyāni vakṣyāmaḥ //
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
ŚāṅkhGS, 1, 25, 11.0 ūrdhvaṃ saṃvatsarād gṛhye 'gnau juhoti //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 16, 6.1 devatāḥ puruṣaṃ gṛhyā aharahar gṛhamedhinam /
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
Mahābhārata
MBh, 12, 37, 27.1 devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ /
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
Manusmṛti
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 117.1 devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ /
ManuS, 6, 4.1 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
Daśakumāracarita
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
Kirātārjunīya
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kūrmapurāṇa
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 23, 77.2 anāhitāgnirgṛhyeṇa laukikenetaro janaḥ //
Viṣṇusmṛti
ViSmṛ, 67, 42.1 devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ /