Occurrences

Khādiragṛhyasūtra
Vārāhagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Khādiragṛhyasūtra
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Vārāhagṛhyasūtra
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
Aṣṭādhyāyī
Mahābhārata
MBh, 1, 61, 88.14 sā niyuktā pitur gehe brāhmaṇātithipūjane /
MBh, 1, 104, 4.1 sā niyuktā pitur gehe devatātithipūjane /
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 143, 27.15 ānīya vai svake gehe darśayāmāsa mātaram /
MBh, 1, 145, 4.18 bhikṣitvā dvijageheṣu cintayantaśca mātaram //
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 2, 19, 49.1 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham /
MBh, 2, 63, 22.2 tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre /
MBh, 3, 2, 52.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 287, 6.2 bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara //
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 4, 2, 26.1 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā /
MBh, 4, 3, 17.2 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā /
MBh, 5, 3, 7.1 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha /
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 36, 32.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 8, 30, 46.2 ekarātrā śamīgehe maholūkhalamekhalā //
MBh, 8, 30, 49.1 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ /
MBh, 12, 57, 33.1 putrā iva pitur gehe viṣaye yasya mānavāḥ /
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 74, 21.2 yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahet sa tvarāvān /
MBh, 12, 133, 9.2 teṣām āsajya geheṣu kālya eva sa gacchati //
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 13, 46, 6.1 jāmīśaptāni gehāni nikṛttānīva kṛtyayā /
MBh, 15, 33, 8.2 jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha //
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
Manusmṛti
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 3, 58.1 jāmayo yāni gehāni śapanty apratipūjitāḥ /
ManuS, 3, 101.2 etāny api satāṃ gehe nocchidyante kadācana //
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 57.1 naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet /
ManuS, 9, 13.2 svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ //
ManuS, 9, 26.2 striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana //
Rāmāyaṇa
Rām, Ay, 26, 11.1 kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Saundarānanda
SaundĀ, 5, 5.2 nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede //
Vaiśeṣikasūtra
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
Amarakośa
AKośa, 2, 24.2 gṛhaṃ gehodavasitaṃ veśma sadma niketanam //
AKośa, 2, 51.2 amātyagaṇikāgehopavane vṛkṣavāṭikā //
AKośa, 2, 421.2 prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ //
Amaruśataka
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Bhallaṭaśataka
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 115.2 śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau //
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
Kāmasūtra
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
Kūrmapurāṇa
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
Matsyapurāṇa
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 22, 79.2 varṇāśramāṇāṃ gehe'pi tīrthaṃ tu samudāhṛtam //
MPur, 92, 24.2 bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ //
MPur, 93, 158.1 grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati /
Nāṭyaśāstra
NāṭŚ, 2, 26.2 mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam //
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 34, 12.1 skandhāvāre ca mahati rājagehād anantaram /
Tantrākhyāyikā
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 5, 19, 21.1 prasādaparamau nāthau mama gehamupāgatau /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
ViPur, 5, 20, 12.1 āyāsye bhavatīgehamiti tāṃ prahasan hariḥ /
ViPur, 5, 30, 33.2 madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ //
ViPur, 5, 30, 35.2 tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam //
ViPur, 5, 31, 15.2 jagrāha vidhivatpāṇīn pṛthaggeheṣu dharmataḥ //
ViPur, 5, 31, 18.1 niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ /
ViPur, 6, 7, 17.1 mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 2, 16.1 māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe /
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
BhāgPur, 3, 5, 43.1 yat sānubandhe 'sati dehagehe mamāham ity ūḍhadurāgrahāṇām /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
Bhāratamañjarī
BhāMañj, 1, 42.1 kadācidatha taṃ dhṛtvā śiṣyaṃ gehe jitendriyam /
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 5, 16.1 ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ /
BhāMañj, 5, 351.2 svayogyamāsasampūrṇaṃ na gehaṃ pakkaṇaṃ hi tat //
BhāMañj, 5, 365.1 adyāpi yasya geheṣu hiraṇyapuravāsinām /
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 13, 153.2 devarṣī tasthaturgehe martyalokavihāriṇau //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1112.2 paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ //
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1696.2 vivarāntaragehe me śakrasyeva sukhaṃ divi //
Garuḍapurāṇa
GarPur, 1, 89, 82.1 yasmin gehe ca likhitametattiṣṭhati nityadā /
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Hitopadeśa
Hitop, 1, 60.3 etāny api satāṃ gehe nocchidyante kadācana //
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Kathāsaritsāgara
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 1, 5, 120.2 alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat //
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 2, 2, 137.2 prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau //
KSS, 2, 2, 158.1 tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
KSS, 2, 3, 54.2 ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 5, 153.2 etya devasmitāgehaṃ khalīkāramavāptavān //
KSS, 3, 2, 102.1 sāvocadatha madgehe nyastā vipreṇa kenacit /
KSS, 3, 3, 117.2 pratyāgatyāgrato gehe pūrvavattasthaturniśi //
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 5, 19.2 etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam //
KSS, 4, 1, 83.2 yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ //
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
KSS, 5, 1, 100.1 ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
KSS, 5, 1, 131.1 ihaiva vasa madgehe iti tena purodhasā /
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 180.2 ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat //
KSS, 5, 1, 213.1 paurāśca sarve gehebhyo balād bālān na tatyajuḥ /
KSS, 5, 2, 155.2 nijagehaṃ prabhāte ca snāto rājakulaṃ yayau //
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 119.1 anaiṣīcca nijaṃ gehaṃ kṛtātithyaśca pṛṣṭavān /
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
KSS, 6, 1, 92.1 akaliprasare gehe saṃtoṣaḥ sukhinorabhūt /
KSS, 6, 1, 197.2 bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam //
KSS, 6, 1, 199.2 mattasuptajanād gehād anena saha nirgatā //
Kālikāpurāṇa
KālPur, 56, 67.2 likhitaṃ yasya gehe tu kavacaṃ bhairavasthitam //
Kṛṣiparāśara
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 161.2 na ca vandhyāvati gehe bījasthāpanamācaret //
Narmamālā
KṣNarm, 1, 9.2 duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ //
KṣNarm, 1, 59.2 tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram //
KṣNarm, 1, 99.2 yasya sthitirabhūdgehe kukuṭṭīkoṭarodare //
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 125.2 praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam //
KṣNarm, 3, 54.3 ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.3 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 135.2 kaṇṭakoṭaragataṃ ca mecakaṃ tacca gehajanitaṃ ca doṣakṛt //
Ānandakanda
ĀK, 1, 16, 6.1 ānīya tadghaṭaṃ gehe śoṣayedātape phalam /
ĀK, 1, 22, 83.1 nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
Āryāsaptaśatī
Āsapt, 2, 16.1 ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ /
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 393.2 atikelilampaṭayā dinam ekam agopi gehapatiḥ //
Āsapt, 2, 534.2 paravāṭīśatalampaṭa duṣṭavṛṣa smarasi geham api //
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Śukasaptati
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 38.1 sanako nāma yogīndras tasya geham upāgamat /
GokPurS, 8, 70.2 taj jñātvā savitā cāpi tvaṣṭur geham upāgamat //
Haribhaktivilāsa
HBhVil, 1, 9.1 tulasyādyāhṛtir gehasnānam uṣṇodakādikam /
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
Kokilasaṃdeśa
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 116.1 āgatastvarito gehe pipāsārto narādhipa /
SkPur (Rkh), Revākhaṇḍa, 142, 16.2 taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 55.1 satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī /
Sātvatatantra
SātT, 1, 33.1 tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam /
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, 4, 60.1 kalatraputramitreṣu dhane gehagavādiṣu /
SātT, 4, 70.2 vāsudevaparā dehageha indriyavṛttayaḥ //
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /