Occurrences

Vārāhagṛhyasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Śukasaptati
Haribhaktivilāsa

Vārāhagṛhyasūtra
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
Amarakośa
AKośa, 2, 421.2 prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.1 ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi /
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Kathāsaritsāgara
KSS, 5, 1, 180.2 ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat //
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 6, 1, 199.2 mattasuptajanād gehād anena saha nirgatā //
Śukasaptati
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Haribhaktivilāsa
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //