Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān /
MBh, 4, 39, 6.1 aśvabandho 'tha nakulaḥ sahadevastu gokule /
MBh, 4, 62, 8.2 gokulāni mahābāho vīra gopālakaiḥ saha //
MBh, 5, 47, 48.2 dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre //
MBh, 6, 55, 39.1 tad gokulam ivodbhrāntam udbhrāntarathayūthapam /
MBh, 6, 102, 29.1 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram /
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 12, 312, 20.2 pallīghoṣān samṛddhāṃśca bahugokulasaṃkulān //
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
Rāmāyaṇa
Rām, Ay, 41, 15.1 gokulākulatīrāyās tamasāyā vidūrataḥ /
Agnipurāṇa
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 83.2 agnikuṇḍacitasīmā sphītagodhūmagokulaḥ //
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 236.1 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam /
BKŚS, 20, 242.1 vanagokulavṛddhatvād yatra gopā gavārjavāḥ /
BKŚS, 20, 359.1 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ /
BKŚS, 20, 435.2 etaṃ grāmakam adrākṣam ārād ākulagokulam //
Matsyapurāṇa
MPur, 58, 38.2 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 67, 5.1 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt /
MPur, 68, 23.1 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 93, 23.2 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt //
MPur, 116, 9.2 gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām //
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
Viṣṇupurāṇa
ViPur, 5, 1, 74.1 gokule vasudevasya bhāryānyā rohiṇī sthitā /
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
ViPur, 5, 5, 7.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
ViPur, 5, 6, 8.1 gargaśca gokule tatra vasudevapracoditaḥ /
ViPur, 5, 7, 28.1 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam /
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 7, 40.1 avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ /
ViPur, 5, 9, 38.2 pralambe saha kṛṣṇena punargokulamāyayau //
ViPur, 5, 15, 9.2 tayorānayanārthāya preṣayiṣyāmi gokulam //
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 16, 28.2 viveśa gokulaṃ gopīnetrapānaikabhājanam //
ViPur, 5, 17, 1.3 kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
ViPur, 5, 17, 18.3 akrūro gokulaṃ prāptaḥ kiṃcitsūrye virājati //
ViPur, 5, 18, 14.1 mathurāṃ prāpya govindaḥ kathaṃ gokulameṣyati /
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 10, 2, 7.2 rohiṇī vasudevasya bhāryāste nandagokule /
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
Garuḍapurāṇa
GarPur, 1, 115, 24.1 parvatārohaṇe toye gokule duṣṭanigrahe /
Rasārṇava
RArṇ, 12, 287.3 lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //
Haṃsadūta
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //
Sātvatatantra
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.2 nandānandakaro gopagopīgokulabāndhavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.1 indrakīrtilasatkīrtir govindo gokulotsavaḥ /