Occurrences

Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
Vasiṣṭhadharmasūtra
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 119.0 gocarasaṃcaravahavrajavyajāpaṇanigamāś ca //
Buddhacarita
BCar, 4, 13.1 tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare /
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
Carakasaṃhitā
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 37, 15.3 āsīnaṃ gocare tasmin vahantaṃ śavapannagam //
MBh, 1, 63, 16.1 bāṇagocarasamprāptāṃstatra vyāghragaṇān bahūn /
MBh, 1, 213, 48.3 sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ /
MBh, 3, 255, 28.2 jaghānātirathaḥ saṃkhye bāṇagocaram āgatān //
MBh, 6, 44, 23.2 rathī jaghāna samprāpya bāṇagocaram āgatān //
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 87, 40.1 te ca sarve 'nusaṃprāptā mama nārācagocaram /
MBh, 7, 89, 17.2 sindhurājaṃ ca samprekṣya gāṇḍīvasyeṣugocare //
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 112, 2.1 apakramya sa bhīmasya muhūrtaṃ śaragocarāt /
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 134, 64.1 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati /
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 8, 44, 49.1 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt /
MBh, 9, 3, 31.1 bāṇagocarasamprāptaṃ prekṣya caiva jayadratham /
MBh, 12, 46, 10.2 tataḥ svagocare nyasya mano buddhīndriyāṇi ca /
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 242, 6.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 296, 24.2 eṣa mokṣayitavyeti prāhur avyaktagocarāt //
MBh, 13, 17, 32.2 śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ //
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
Mūlamadhyamakārikāḥ
MMadhKār, 3, 1.2 indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ //
Rāmāyaṇa
Rām, Ār, 69, 7.2 valgusvarā nikūjanti pampāsalilagocarāḥ //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Saundarānanda
SaundĀ, 13, 41.1 avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ /
Abhidharmakośa
AbhidhKo, 1, 19.1 jātigocaravijñānasāmānyādekadhātutā /
Amarakośa
AKośa, 1, 166.2 gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam //
Amaruśataka
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Bodhicaryāvatāra
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 26, 10.2 yayāpakramitaḥ śreṣṭhī mama locanagocarāt //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 8, 13.1 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām /
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 81.1 nimittato vaco yattu lokātikrāntagocaram /
KāvyAl, 4, 32.1 kalā saṃkalanāprajñā śilpānyasyāśca gocaraḥ /
Laṅkāvatārasūtra
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.55 na ca gocaraṃ vikalpayanti /
LAS, 2, 117.2 dṛśyanti yugapatkāle tathā cittaṃ svagocare //
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
Liṅgapurāṇa
LiPur, 1, 65, 57.1 śmaśānavāsī bhagavānkhacaro gocaro 'rdanaḥ /
LiPur, 1, 98, 45.1 tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ /
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
Matsyapurāṇa
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
Nāradasmṛti
NāSmṛ, 2, 19, 23.1 gocare yasya muṣyeta tena caurāḥ prayatnataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 265.2 pratigrahe tathārambhe indriyāṇāṃ ca gocare //
Saṃvitsiddhi
SaṃSi, 1, 10.1 advitīye dvitīyārthanāstitāmātragocare /
Suśrutasaṃhitā
Su, Utt., 7, 10.1 samīpasthāni dūre ca dṛṣṭergocaravibhramāt /
Viṣṇupurāṇa
ViPur, 1, 9, 44.1 kalākāṣṭhānimeṣādikālasūtrasya gocare /
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 12, 29.2 govindāsaktacittasya yayur nendriyagocaram //
ViPur, 1, 17, 73.1 vṛddho 'haṃ mama kāryāṇi samastāni na gocare /
ViPur, 2, 15, 9.1 sa tasya vaiśvadevānte dvārālokanagocare /
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 5, 2, 18.1 rūpakarmasvarūpāṇi na paricchedagocare /
ViPur, 5, 13, 40.2 nivartadhvaṃ śaśāṅkasya naitaddīdhitigocare //
ViPur, 6, 7, 99.2 paramārthas tvasaṃlāpyo gocare vacasāṃ na saḥ //
Śatakatraya
ŚTr, 2, 44.1 tāvad evāmṛtamayī yāvallocanagocarā /
Ṭikanikayātrā
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 2.1 ātmājñānād aho prītir viṣayabhramagocare /
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 8.1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt svasattvam /
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
Bhāratamañjarī
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 237.1 gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ /
BhāMañj, 8, 98.2 madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ //
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 530.1 bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ /
Garuḍapurāṇa
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 59, 13.1 aṣṭamyamāvāsyayoge mahālakṣmīśagocare /
Kathāsaritsāgara
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
KSS, 2, 4, 55.2 agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 8.1 evaṃ vyaktakriyāśaktir didṛkṣur gocaraṃ dṛśaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Rasārṇava
RArṇ, 2, 55.2 śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare //
RArṇ, 2, 56.3 umāmuttarabhāge tu vyāpakaṃ ceśagocare //
RArṇ, 2, 107.1 oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 120.2 indriyārthā gocarāste pañcabhūtaguṇāḥ khalu //
Spandakārikā
SpandaKār, 1, 24.2 sauṣumne'dhvany astamito hitvā brahmāṇḍagocaram //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.1 prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.2 anāgatāyāṃ nidrāyāṃ vinaṣṭe bāhyagocare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.1 pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
Tantrāloka
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 5, 28.1 vyomabhirniḥsaratyeva tattadviṣayagocare /
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 6, 6.2 kramākramau hi citraikakalanā bhāvagocare //
TĀ, 6, 183.2 svapnasvapne tathā svapne supte saṃkalpagocare //
TĀ, 7, 31.1 vindānā nirvikalpāpi vikalpo bhāvagocare /
TĀ, 8, 10.1 rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
TĀ, 11, 8.1 nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare /
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
Ānandakanda
ĀK, 1, 23, 266.1 dadāti khecarīṃ siddhimanivāritagocaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 132.2, 2.0 gocara indriyārthaḥ //
Haribhaktivilāsa
HBhVil, 2, 209.1 dhanadaṃ cottare nyasya rudram aiśānagocare /
Rasārṇavakalpa
RAK, 1, 100.2 dadāti khecarīsiddhimanivāritagocarām //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 3.2 iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 4.1 kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati /
SDhPS, 13, 6.1 katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ /
SDhPS, 13, 14.1 ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ //
SDhPS, 13, 23.1 ayamucyate mañjuśrīr bodhisattvasya mahāsattvasya prathamo gocaraḥ //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 26.1 ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ //
SDhPS, 15, 18.1 asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 3.1 nālabhanta śriyaṃ nāke martye pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 66, 5.3 upoṣya parayā bhaktyā pūjayenmātṛgocaram //
SkPur (Rkh), Revākhaṇḍa, 78, 11.1 svecchācāro bhavervatsa svarge pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 191, 14.2 viṣṇuśca saumyadigbhāge vivasvānīśagocare //
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //