Occurrences

Vaikhānasaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Laṅkāvatārasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikā
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
Carakasaṃhitā
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Mahābhārata
MBh, 1, 213, 48.3 sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ /
MBh, 3, 255, 28.2 jaghānātirathaḥ saṃkhye bāṇagocaram āgatān //
MBh, 6, 44, 23.2 rathī jaghāna samprāpya bāṇagocaram āgatān //
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 87, 40.1 te ca sarve 'nusaṃprāptā mama nārācagocaram /
MBh, 7, 134, 64.1 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
Rāmāyaṇa
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Bodhicaryāvatāra
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
Kirātārjunīya
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.55 na ca gocaraṃ vikalpayanti /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
Matsyapurāṇa
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
Viṣṇupurāṇa
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 12, 29.2 govindāsaktacittasya yayur nendriyagocaram //
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
Bhāratamañjarī
BhāMañj, 8, 98.2 madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ //
BhāMañj, 13, 530.1 bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ /
Kathāsaritsāgara
KSS, 2, 4, 55.2 agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 8.1 evaṃ vyaktakriyāśaktir didṛkṣur gocaraṃ dṛśaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
Spandakārikā
SpandaKār, 1, 24.2 sauṣumne'dhvany astamito hitvā brahmāṇḍagocaram //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.1 prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 66, 5.3 upoṣya parayā bhaktyā pūjayenmātṛgocaram //