Occurrences

Kaṭhopaniṣad
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Kaṭhopaniṣad
KaṭhUp, 3, 4.1 indriyāṇi hayān āhur viṣayāṃsteṣu gocarān /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
Buddhacarita
BCar, 8, 18.1 tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
BCar, 12, 8.2 abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare //
Carakasaṃhitā
Ca, Sū., 27, 63.1 yonāv ajāvike miśragocaratvādaniścite /
Ca, Śār., 1, 30.1 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram /
Ca, Śār., 1, 31.2 arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ //
Ca, Śār., 1, 109.2 prajñāparādhaṃ jānīyānmanaso gocaraṃ hi tat //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Mahābhārata
MBh, 1, 20, 14.1 khageśvaraṃ śaraṇam upasthitā vayaṃ mahaujasaṃ vitimiram abhragocaram /
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 12, 32.1 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ /
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 247, 24.2 duṣprāpā paramā siddhir agamyā kāmagocaraiḥ //
MBh, 3, 262, 37.1 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram /
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 5, 56, 36.2 ubhau sva ekajātīyau tathobhau bhūmigocarau /
MBh, 6, BhaGī 13, 5.2 indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ //
MBh, 6, 95, 13.2 sarvān anyān haniṣyāmi samprāptān bāṇagocarān //
MBh, 9, 64, 6.2 yadṛcchayā nipatitaṃ cakram ādityagocaram //
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 117, 34.1 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ /
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 309, 42.1 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ /
MBh, 13, 41, 17.1 dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram /
MBh, 13, 48, 28.2 śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam //
MBh, 13, 91, 24.1 viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ /
MBh, 13, 91, 37.2 kīrtitāste mahābhāgāḥ kālasya gatigocarāḥ //
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 129, 27.1 na caikatra cirāsakto na caikagrāmagocaraḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
Manusmṛti
ManuS, 10, 39.2 śmaśānagocaraṃ sūte bāhyānām api garhitam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 7.1 nivṛttam abhidhātavyaṃ nivṛttaścittagocaraḥ /
Rāmāyaṇa
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 44, 20.2 viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram //
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 80, 1.2 bharatāyāprameyāya guho gahanagocaraḥ //
Rām, Ay, 111, 17.2 āpṛcchetāṃ naravyāghrau tāpasān vanagocarān //
Rām, Ār, 3, 3.1 kṣatriyau vṛttasampannau viddhi nau vanagocarau /
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 69, 29.2 nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Ki, 17, 21.1 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram /
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 66, 6.2 balavān aprameyaśca vāyur ākāśagocaraḥ //
Rām, Ki, 66, 14.1 utsaheyam atikrāntuṃ sarvān ākāśagocarān /
Rām, Su, 11, 67.2 dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ //
Rām, Su, 18, 25.1 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ /
Rām, Su, 19, 26.2 gocaraṃ gatayor bhrātror apanītā tvayādhama //
Rām, Su, 24, 44.2 bhrātarau hi naraśreṣṭhau carantau vanagocarau //
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 32, 15.1 vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ /
Rām, Yu, 113, 4.1 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram /
Rām, Utt, 44, 6.2 apāpāṃ maithilīm āha vāyuścākāśagocaraḥ //
Saundarānanda
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
Abhidharmakośa
AbhidhKo, 5, 15.2 tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 54.2 yoniṣv ajāvī vyāmiśragocaratvād aniścite //
AHS, Sū., 12, 9.1 apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ /
AHS, Śār., 5, 27.2 uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 17, 148.1 sā pragalbhāpi gāndhāram ākarṇyāmaragocaram /
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
Daśakumāracarita
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Kirātārjunīya
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 13, 10.2 kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kumārasaṃbhava
KumSaṃ, 5, 77.1 akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ /
Kāvyādarśa
KāvĀ, 1, 61.1 āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ /
Kāvyālaṃkāra
KāvyAl, 5, 8.1 tadapoheṣu ca tathā siddhā sā buddhigocarā /
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
Kūrmapurāṇa
KūPur, 1, 1, 121.1 indradyumnāya viprāya jñānaṃ dharmādigocaram /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 258.2 śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
KūPur, 1, 11, 293.1 yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
KūPur, 1, 11, 318.1 tasmāt sarvaprayatnena māṃ viddhīśvaragocarām /
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 8.1 pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram /
LAS, 1, 10.1 deśanānayanirmuktaṃ pratyātmagatigocaram /
LAS, 1, 27.2 dharmaṃ vibhāvayāmāsa pratyātmagatigocaram //
LAS, 1, 28.3 tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram //
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 11.2 ahaṃ te deśayiṣyāmi pratyātmagatigocaram //
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 132.48 pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 132.52 ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 136.19 tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ /
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 168.2 śrāvakatve nipātanti pratyekajinagocare //
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.3 punaraparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam /
Liṅgapurāṇa
LiPur, 1, 107, 12.1 taṭinī ratnapūrṇāste svargapātālagocarāḥ /
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
LiPur, 2, 17, 14.1 gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ /
LiPur, 2, 21, 47.2 pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram //
Matsyapurāṇa
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 150, 19.1 niṣpeṣaṇe tayorbhīmamabhūdgaganagocaram /
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 153, 83.2 tadutthatejasā vyāptamabhūdgamanagocaram //
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 154, 522.2 prādurbhavanmahāśabdastadgṛhodaragocaraḥ //
MPur, 154, 587.2 śaśimaulisitajyotsnā śucipūritagocaraḥ //
MPur, 158, 25.2 tasyā rūpasahasrāṇi dadarśa girigocaraḥ //
MPur, 162, 15.2 yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ //
MPur, 167, 15.1 aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām /
Nāradasmṛti
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
Saṃvitsiddhi
SaṃSi, 1, 65.2 tattvaṃpadadvayaṃ jīvaparatādātmyagocaram /
SaṃSi, 1, 71.1 yathā viditasaṃyogasambandhe 'py akṣagocare /
SaṃSi, 1, 84.3 ananyagocaratvena cito na parato 'pi ca //
SaṃSi, 1, 154.2 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
Suśrutasaṃhitā
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Sū., 46, 91.1 dūre janāntanilayā dūre pānīyagocarāḥ /
Su, Sū., 46, 92.1 atīvāsannanilayāḥ samīpodakagocarāḥ /
Su, Sū., 46, 123.1 adūragocarā yasmāttasmād utsodapānajāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
Viṃśatikākārikā
ViṃKār, 1, 21.2 svacittajñānam ajñānādyathā buddhasya gocaraḥ //
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 21.2, 1.0 yathā tannirabhilāpyenātmanā buddhānāṃ gocaraḥ //
ViṃVṛtti zu ViṃKār, 1, 22.2, 3.0 kasya punaḥ sā sarvathā gocara ityāha //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
Viṣṇupurāṇa
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 6, 31.2 bhujyante yāni puruṣairnarakāntaragocaraiḥ //
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 5, 20, 1.3 dadarśa kubjāmāyāntīṃ navayauvanagocarām //
ViPur, 5, 38, 40.1 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna /
ViPur, 6, 5, 71.1 aśabdagocarasyāpi tasya vai brahmaṇo dvija /
ViPur, 6, 7, 55.2 tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
Yājñavalkyasmṛti
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Acintyastava
Acintyastava, 1, 23.2 vijñānasyāpy avijñeyā vācāṃ kimuta gocarāḥ //
Acintyastava, 1, 39.2 tad ākāśapratīkāśaṃ nākṣarajñānagocaram //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 25.1 strīśūdradvijabandhūnāṃ trayī na śrutigocarā /
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 9, 41.2 arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā //
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 15, 15.1 yatra cādyaḥ pumān āste bhagavān śabdagocaraḥ /
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 18, 10.2 satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhān mṛgaye grāmasiṃhān /
BhāgPur, 3, 25, 28.2 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā /
BhāgPur, 3, 33, 23.1 dhyāyatī bhagavadrūpaṃ yad āha dhyānagocaram /
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 14, 46.1 tasya vaṃśyāstu naiṣādā girikānanagocarāḥ /
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
BhāgPur, 11, 12, 11.1 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa /
BhāgPur, 11, 18, 28.2 saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ //
Bhāratamañjarī
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
BhāMañj, 8, 21.1 vimarde nibiḍe tasminnakulaṃ vadhagocaram /
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
Garuḍapurāṇa
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 44, 6.3 indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ //
GarPur, 1, 48, 27.1 śakrīṃ diśamathārabhya yāvadīśānagocaram /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
Maṇimāhātmya
MaṇiMāh, 1, 37.4 prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ //
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
MukMā, 1, 31.2 nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 14.1 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 168.2 saṃvedanākhyavyaṅgyaparasaṃvittigocaraḥ /
Rasahṛdayatantra
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
Rasaratnasamuccaya
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
Rasārṇava
RArṇ, 2, 116.1 niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram /
RArṇ, 12, 32.2 dadāti khecarīṃ siddhimanivāritagocaraḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
Tantrāloka
TĀ, 1, 53.1 avastutāpi bhāvānāṃ camatkāraikagocarā /
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 3, 40.1 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ //
TĀ, 4, 112.2 tadeva tu samastārthanirbharātmaikagocaram //
TĀ, 4, 125.1 sā ca mātari vijñāne māne karaṇagocare /
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 5.0 ceṣṭāhāravyapāśrayaṃ ceṣṭāhāragocaram //
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 4.0 sparśanendriyagocaramiti sparśanendriyajñeyam //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
Śukasaptati
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śyainikaśāstra
Śyainikaśāstra, 1, 2.1 kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 7.0 kutaḥ vilasanmātrāt dṛṣṭigocaratvāt //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 29.2 cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram //
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
Sātvatatantra
SātT, 9, 20.2 mamākṣigocaraṃ rūpam akarot sa dayāparaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 14.2 dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat //