Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 39, 4.2 indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān //
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
ṚV, 10, 103, 7.1 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ /
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //