Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasikapriyā
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 8.2 maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 32.2 svayaṃdattaṃ niṣādaṃ ca gotrabhājaḥ pracakṣate //
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
Chāndogyopaniṣad
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
Gautamadharmasūtra
GautDhS, 1, 2, 23.1 nāmagotre guroḥ samānato nirdiśet //
GautDhS, 2, 9, 6.1 piṇḍagotrarṣisaṃbandhebhyo yonimātrād vā //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
GautDhS, 3, 10, 31.1 kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 13.0 anumantritā guruṃ gotreṇābhivādayate //
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
GobhGS, 2, 10, 25.0 gotrāśrayam apy eke //
Gopathabrāhmaṇa
GB, 1, 1, 25, 25.0 tasmād brāhmaṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putraḥ //
GB, 1, 3, 16, 3.0 kiṃ vāsyā gotram //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 19.0 yathaiṣāṃ gotrakalpaḥ kulakalpo vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
Jaiminīyabrāhmaṇa
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 5, 10, 37.0 sagotrāya //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
Khādiragṛhyasūtra
KhādGS, 1, 4, 5.1 abhivādya gurūn gotreṇa visṛjed vācam //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 17.0 caturo nānāgotrān brāhmaṇān bhojayet //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 8.1 abhi gotrāṇi sahasā gāhamāna ādāyo vīraḥ śatamanyur indraḥ /
MS, 3, 7, 4, 2.35 gotrād gotrāddhi prasarpanti /
MS, 3, 7, 4, 2.35 gotrād gotrāddhi prasarpanti /
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
Mānavagṛhyasūtra
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
Vasiṣṭhadharmasūtra
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
Vārāhagṛhyasūtra
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 30.0 gotreṇa vā kīrtayet //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambagṛhyasūtra
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 19.1 yāvanto 'nantarhitāḥ samānagotrās tāvatāṃ sakṛt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
Ṛgveda
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 39, 4.2 indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān //
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
ṚV, 10, 103, 7.1 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ /
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚVKh, 4, 12, 2.2 duhānā akṣitim payo mama gotre niviśadhvaṃ yathā bhavāmy uttamaḥ /
Arthaśāstra
ArthaŚ, 4, 1, 61.1 kāmaṃ deśajātigotracaraṇamaithunāvahāsena narmayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
Aṣṭasāhasrikā
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 63.0 yaskādibhyo gotre //
Aṣṭādhyāyī, 4, 1, 78.0 aṇiñor anārṣayor gurūpottamayoḥ ṣyaṅ gotre //
Aṣṭādhyāyī, 4, 1, 79.0 gotrāvayavāt //
Aṣṭādhyāyī, 4, 1, 89.0 gotre 'lugaci //
Aṣṭādhyāyī, 4, 1, 94.0 gotrād yūny astriyāṃ //
Aṣṭādhyāyī, 4, 1, 98.0 gotre kuñjādibhyaś cphañ //
Aṣṭādhyāyī, 4, 1, 147.0 gotrastriyāḥ kutsane ṇa ca //
Aṣṭādhyāyī, 4, 1, 157.0 udīcāṃ vṛddhād agotrāt //
Aṣṭādhyāyī, 4, 1, 162.0 apatyaṃ pautraprabhṛti gotram //
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 4, 2, 111.0 kaṇvādibhyo gotre //
Aṣṭādhyāyī, 4, 3, 80.0 gotrād aṅkavat //
Aṣṭādhyāyī, 4, 3, 99.0 gotrakṣatriyākhyebhyo bahulaṃ vuñ //
Aṣṭādhyāyī, 4, 3, 126.0 gotracaraṇād vuñ //
Aṣṭādhyāyī, 5, 1, 134.0 gotracaraṇācchlāghātyākāratadaveteṣu //
Aṣṭādhyāyī, 6, 2, 69.0 gotrāntevāsimānavabrāhmaṇeṣu kṣepe //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Aṣṭādhyāyī, 8, 1, 27.0 tiṅo gotrādīni kutsanābhīkṣṇyayoḥ //
Aṣṭādhyāyī, 8, 1, 57.0 canacidivagotrāditaddhitāmreḍiteṣv agateḥ //
Aṣṭādhyāyī, 8, 1, 69.0 kutsane ca supy agotrādau //
Aṣṭādhyāyī, 8, 3, 91.0 kapiṣṭhalo gotre //
Carakasaṃhitā
Ca, Śār., 2, 3.1 atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya /
Ca, Śār., 2, 48.3 atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham //
Ca, Cik., 2, 1, 15.2 atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām //
Lalitavistara
LalVis, 3, 28.6 gotrasampannaṃ ca tatkulaṃ bhavati /
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 20.1 na kulena na gotreṇa kumāro mama vismitaḥ /
Mahābhārata
MBh, 1, 76, 7.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham //
MBh, 1, 78, 5.3 gotranāmābhijanato vettum icchāmi taṃ dvijam //
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 86, 12.1 anagnir aniketaśca agotracaraṇo muniḥ /
MBh, 1, 113, 10.29 sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai /
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 155, 7.2 saṃhitādhyayane yuktau gotrataścāpi kāśyapau //
MBh, 1, 176, 36.2 nāmnā ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstān nṛpatīn sametān //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 6, 53, 6.1 anumānena saṃjñābhir nāmagotraiśca saṃyuge /
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 7, 35, 43.2 gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ //
MBh, 7, 128, 8.1 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa /
MBh, 7, 147, 34.2 kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ //
MBh, 8, 36, 23.2 gotranāmāni khyātāni śaśaṃsur itaretaram //
MBh, 8, 36, 38.1 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata /
MBh, 8, 36, 38.2 pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ //
MBh, 10, 8, 97.2 gotranāmabhir anyonyam ākrandanta tato janāḥ //
MBh, 12, 2, 16.1 rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ /
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 63, 19.2 anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha //
MBh, 12, 108, 27.2 gotrasya rājan kurvanti gaṇasaṃbhedakārikām //
MBh, 12, 126, 11.1 nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 165, 2.1 pṛṣṭaśca gotracaraṇaṃ svādhyāyaṃ brahmacārikam /
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 258, 13.2 śīlacāritragotrasya dhāraṇārthaṃ kulasya ca //
MBh, 12, 258, 33.1 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ /
MBh, 12, 285, 10.2 brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham /
MBh, 12, 285, 10.3 bahūnīha hi loke vai gotrāṇi munisattama //
MBh, 12, 285, 17.1 mūlagotrāṇi catvāri samutpannāni pārthiva /
MBh, 12, 285, 18.1 karmato 'nyāni gotrāṇi samutpannāni pārthiva /
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 13, 4, 48.2 tapasvino brahmavido gotrakartāra eva ca //
MBh, 13, 49, 24.2 tad gotravarṇatastasya kuryāt saṃskāram acyuta //
MBh, 13, 49, 25.2 saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye //
MBh, 13, 56, 4.1 tata utpatsyate 'smākaṃ kule gotravivardhanaḥ /
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā /
MBh, 13, 67, 6.2 agastyaṃ gotrataścāpi nāmataścāpi śarmiṇam //
MBh, 13, 91, 15.2 pradadau śrīmate piṇḍaṃ nāmagotram udāharan //
MBh, 14, 76, 6.1 te nāmānyatha gotrāṇi karmāṇi vividhāni ca /
MBh, 14, 93, 14.1 sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam /
MBh, 15, 31, 17.1 nivedayāmāsa tadā janaṃ taṃ nāmagotrataḥ /
MBh, 15, 47, 13.1 gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ /
Manusmṛti
ManuS, 3, 109.1 na bhojanārthaṃ sve vipraḥ kulagotre nivedayet /
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 141.1 gotrarikthe janayitur na hared dattrimaḥ kvacid /
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
ManuS, 9, 163.2 daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ //
Rāmāyaṇa
Rām, Ār, 45, 20.1 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
Rām, Utt, 58, 9.1 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca /
Saundarānanda
SaundĀ, 1, 22.2 gurugotrādataḥ kautsāste bhavanti sma gautamāḥ //
SaundĀ, 16, 91.2 saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Agnipurāṇa
AgniPur, 1, 18.1 yattadadṛśyamagrāhyam agotracaraṇam dhruvam /
AgniPur, 12, 20.2 śakrotsavaṃ parityajya kārito gotrayajñakaḥ //
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
AKośa, 2, 404.2 saṃtatirgotrajananakulānyabhijanānvayau //
Amaruśataka
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 29.2 durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 112.1 pālakenānuyuktas tu vadhūnāṃ gotranāmanī /
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
Daśakumāracarita
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Divyāvadāna
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 346.0 yatraikaviṃśatidhātugotrāṇi yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 353.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 362.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Harivaṃśa
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
HV, 12, 39.1 śrāddhe ca ye pradāsyanti trīn piṇḍān nāmagotrataḥ /
HV, 23, 12.1 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ /
HV, 23, 14.1 te tu gotrakarā rājann ṛṣayo vedapāragāḥ /
HV, 23, 88.2 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām //
Harṣacarita
Harṣacarita, 1, 141.1 gotranāmanī tu śrotum abhilaṣati nau hṛdayam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kumārasaṃbhava
KumSaṃ, 4, 8.1 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
Kāmasūtra
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 5, 4, 16.2 gotraskhalitaṃ bhāryāṃ cāsya nindet /
KāSū, 6, 2, 4.22 gīte ca nāmagotrayor grahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 85.1 gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
Kūrmapurāṇa
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 2, 15, 10.1 amātṛgotraprabhavāmasamānarṣigotrajām /
KūPur, 2, 15, 10.1 amātṛgotraprabhavāmasamānarṣigotrajām /
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
KūPur, 2, 23, 79.1 sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
KūPur, 2, 32, 31.1 mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 9.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma /
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 30.2 kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ //
LAS, 2, 45.2 kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai //
LAS, 2, 67.2 yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ //
LAS, 2, 90.2 abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.61 punaraparaṃ mahāmate pañcābhisamayagotrāṇi /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.65 idaṃ mahāmate śrāvakayānābhisamayagotram /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 132.79 parikarmabhūmiriyaṃ mahāmate gotravyavasthā /
Liṅgapurāṇa
LiPur, 1, 16, 22.1 kiṃnāmagotrā kasyeyaṃ kiṃvīryā cāpi karmataḥ /
LiPur, 1, 16, 28.2 māṇḍavyagotrastapasā mama putratvamāgataḥ //
LiPur, 1, 40, 51.1 gotre 'sminvai candramaso nāmnā pramitirucyate /
LiPur, 1, 40, 58.1 gotrato vai candramasaḥ pūrṇe kaliyuge prabhuḥ /
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 63, 49.2 putro gotrakaro mahyaṃ bhavatād iti cintayan //
LiPur, 1, 63, 77.1 tasya gotradvaye jātāścatvāraḥ prathitā bhuvi /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 40, 3.2 nimittāni samīkṣyātha gotranakṣatrakādikān //
Matsyapurāṇa
MPur, 16, 38.1 ninayedatha darbheṣu nāmagotrānukīrtanaiḥ /
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 47.1 avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ /
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 19, 4.1 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ /
MPur, 19, 5.2 nāmagotrakāladeśā bhavāntaragatānapi //
MPur, 30, 8.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham //
MPur, 32, 6.2 gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam //
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 40, 12.1 anagniraniketaś cāpyagotracaraṇo muniḥ /
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 103, 11.1 vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ /
MPur, 141, 72.1 teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ /
MPur, 144, 51.1 gotreṇa vai candramaso nāmnā pramatirucyate /
MPur, 167, 47.1 nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ /
Meghadūta
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Suśrutasaṃhitā
Su, Sū., 29, 24.1 svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Cik., 24, 68.1 devatātithiviprāṇāṃ pūjanaṃ gotravardhanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Viṣṇupurāṇa
ViPur, 1, 10, 13.1 rajo gotrordhvabāhuś ca savanaś cānaghas tathā /
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 16, 16.1 śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ /
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 7, 39.1 teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyany abhavan //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 11, 28.1 yato vṛṣṇisaṃjñām etad gotram avāpa //
ViPur, 4, 13, 28.1 gotrabhedabhayācchakto 'pi na jahāra //
Viṣṇusmṛti
ViSmṛ, 21, 3.1 ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 50, 9.1 atrigotrāṃ vā nārīm //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 73, 14.1 pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
Yājñavalkyasmṛti
YāSmṛ, 1, 53.1 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām /
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
YāSmṛ, 3, 5.1 sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
Abhidhānacintāmaṇi
AbhCint, 2, 174.2 gotrasaṃjñānāmadheyākhyāhvābhikhyāśca nāma ca //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 55.1 bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 35.2 paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ //
BhāgPur, 2, 6, 9.2 nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ //
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 3, 2, 33.2 gotralīlātapatreṇa trāto bhadrānugṛhṇatā //
BhāgPur, 3, 7, 24.1 yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ /
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 21, 12.2 anyatra brāhmaṇakulādanyatrācyutagotrataḥ //
BhāgPur, 4, 25, 33.2 ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam //
BhāgPur, 8, 7, 13.1 upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ /
Bhāratamañjarī
BhāMañj, 13, 1082.2 varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ //
Garuḍapurāṇa
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 85, 6.1 bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
GarPur, 1, 85, 6.2 svagotre paragotre vā gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 6.2 svagotre paragotre vā gatiryeṣāṃ na vidyate /
GarPur, 1, 95, 3.1 arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām /
GarPur, 1, 106, 5.2 nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
Hitopadeśa
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Kathāsaritsāgara
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
KSS, 4, 2, 37.2 dṛṣṭvā jīmūtaketostadgotrajā vikṛtiṃ yayuḥ //
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
KSS, 5, 1, 114.1 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mātṛkābhedatantra
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 471.1 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 585.0 tasyāḥ pṛthak piṇḍagotrayorabhāvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.2 svagotrādbhraśyate nārī vivāhāt saptame pade //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.3 bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 591.0 gāndharvādivivāheṣu pitṛgotreṇa dharmavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Rasendracintāmaṇi
RCint, 1, 7.2 gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.1 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
Tantrāloka
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 265.2 gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ //
Āryāsaptaśatī
Āsapt, 2, 191.2 tadbhāvanena bhajato mama gotraskhalanam anivāryam //
Āsapt, 2, 199.1 gehinyāḥ śṛṇvantī gotraskhalitāparādhato mānam /
Āsapt, 2, 206.1 gotraskhalitapraśne'py uttaram atiśīlaśītalaṃ dattvā /
Āsapt, 2, 286.1 darśitacāpocchrāyais tejovadbhiḥ sugotrasaṃjātaiḥ /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Śukasaptati
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śusa, 4, 6.4 tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
Haribhaktivilāsa
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 3, 346.1 pitrādīn nāmagotreṇa tathā mātāmahān api /
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Kokilasaṃdeśa
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 3, 8.1 tāvat tat sūtakaṃ gotre caturthapuruṣeṇa tu /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 14.1 avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 9.2 sarvadā hyavalokanta āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 68.2 vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 71.2 tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 6.1 gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā /
SkPur (Rkh), Revākhaṇḍa, 169, 17.1 santānaṃ naya me vṛddhiṃ gotrarakṣāṃ kuruṣva me /
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 228, 5.2 putrapautrādikairvāpi jñātibhir gotrasambhavaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 46.2 eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 16.0 ṣaṭ tu dvigotrasya //