Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 207, 13.2 godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ /
MBh, 2, 9, 20.1 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā /
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 86, 2.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī /
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 3, 212, 23.1 tamasā narmadā caiva nadī godāvarī tathā /
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 6, 10, 13.2 godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm //
MBh, 13, 151, 17.1 godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā /
Rāmāyaṇa
Rām, Ār, 12, 18.2 godāvaryāḥ samīpe ca maithilī tatra raṃsyate //
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 14, 22.1 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 16, 1.2 tasmād godāvarītīrāt tato jagmuḥ svam āśramam //
Rām, Ār, 43, 33.1 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ār, 47, 31.1 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
Rām, Ār, 60, 1.2 śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 60, 5.2 rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm //
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Ār, 60, 14.1 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
Rām, Ār, 64, 35.1 tato godāvarīṃ gatvā nadīṃ naravarātmajau /
Rām, Ki, 40, 9.1 tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm /
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 114, 27.2 godāvarīm anucaran vanoddeśāṃśca puṣpitān /
Agnipurāṇa
AgniPur, 7, 3.1 janasthāne pañcavaṭyāṃ sthito godāvarītaṭe /
Kūrmapurāṇa
KūPur, 2, 20, 35.2 vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ //
KūPur, 2, 36, 15.1 godāvarī nadī puṇyā sarvapāpavināśanī /
Matsyapurāṇa
MPur, 22, 45.2 nadī godāvarī nāma trisaṃdhyā tīrthamuttamam //
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 57.2 pratīkasya bhayādbhinnaṃ yatra godāvarī nadī //
MPur, 51, 13.2 godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm //
MPur, 114, 29.1 godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā /
MPur, 114, 37.1 sahyasyānantare caite tatra godāvarī nadī /
MPur, 163, 61.2 suveṇā ca mahābhāgā nadī godāvarī tathā //
Viṣṇupurāṇa
ViPur, 2, 3, 12.1 godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā /
Viṣṇusmṛti
ViSmṛ, 85, 46.1 godāvaryām //
Garuḍapurāṇa
GarPur, 1, 55, 9.2 godāvarī bhīmarathī kṛṣṇaveṇī mahānadī //
GarPur, 1, 81, 18.1 godāvarī mahātīrthaṃ payoṣṇī varadā nadī /
Hitopadeśa
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Kathāsaritsāgara
KSS, 1, 6, 72.1 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
Rasārṇava
RArṇ, 12, 236.2 nadī godāvarī nāma prasiddhā jāhnavī yathā //
RArṇ, 12, 260.1 asti godāvarī nāma mahārāṣṭre'tiviśrutā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 31.0 godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.1 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.1 yamuneti tataḥ paścād godāvari sarasvati /
Āryāsaptaśatī
Āsapt, 2, 423.2 mudiramadirāpramattā godāvari kiṃ vidārayasi //
Haribhaktivilāsa
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
HBhVil, 4, 102.2 gaṅge ca yamune caiva godāvari sarasvati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, 22, 14.2 godāvarī vitastā ca candrabhāgā irāvatī //
SkPur (Rkh), Revākhaṇḍa, 84, 30.1 yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 84, 35.1 siṃharāśiṃ gate jīve yat syād godāvarīphalam /
SkPur (Rkh), Revākhaṇḍa, 84, 37.1 yathā godāvarīyātrā kartavyā muniśāsanāt /