Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 12, 18.2 godāvaryāḥ samīpe ca maithilī tatra raṃsyate //
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 14, 22.1 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 16, 1.2 tasmād godāvarītīrāt tato jagmuḥ svam āśramam //
Rām, Ār, 43, 33.1 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ār, 47, 31.1 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
Rām, Ār, 60, 1.2 śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 60, 5.2 rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm //
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Ār, 60, 14.1 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim /
Rām, Ār, 64, 35.1 tato godāvarīṃ gatvā nadīṃ naravarātmajau /
Rām, Ki, 40, 9.1 tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm /
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 114, 27.2 godāvarīm anucaran vanoddeśāṃśca puṣpitān /